Digital Sanskrit Buddhist Canon

Adhikaraṇavastu

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Milan Shakya
  • Input Date:
    July, 2017
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

The adhikaraṇavastu

 

<adhikaraṇaśamathavastuni> uddānam

 

kalaho vivādo'dhikaraṇam kiṁmūlaṁ kuśalena ca |

syād vivādo anadhikaraṇam vivādaṁ katibhiḥ
śameta ||

vivādaṁ <saṁ>mukhaṁ śamayec calākāgrahaṇena ca |

anavavādaṁ saṁmukhaṁ smṛtyā amūḍhavinayeṇa ca
||

tathaiva tatsvabhāvaiṣīyaṁ tṛṇaprastārakeṇa ca
|

samagreṇa ca saṁghena kṛtyādhikaraṇaṁ tathā ||

vyupaśamitavyam iti proktaṁ maharṣiṇā ||

 

The
Buddha at Kapilavastu King Shuddhodana listens to Buddha's sermons

 

buddho bha<gavān kapila>vastuni viharati nyāgrodhārāme; yadā bhagavatā śākyas satyeṣu pratiṣṭhāpitās
tadā te trir bhagavantaṁ
<darśanāya> upasaṁkramanti; teṣāṁ bhagavān abhīkṣṇaṁ dharmaṁ deśayati; ācaritam rājñaḥ śuddhodanasya śākyagaṇaparivṛtasya
trir bhagavantaṁ
<darśanīya> upasaṁkramitum; yāvad aparena samayena bhagavān anekaśatāyāḥ
parṣadaḥ purastān niṣaṇṇo dharmaṁ deśayati kṣaudraṁ madhv ivāneḍakam
; anekaśatā ca parṣad bhagavataḥ sakāśān
madhuramadhuraṁ dharmaṁ śṛṇoti āniñjyamānair indriyaiḥ
; rājā śuddhodano mahatyā rājaṛddhyā mahatā
rājānubhāvena śakyagaṇaparivṛto bhagavatsakāśam upasaṁkrānto dharmaśravaṇāya
; sa dharmaṁ śrutvā prakrāntaḥ |

 

Buddha's
doctrine is addressed also to women. The queen mahaprajapati asks to king
Shuddhodana to permit to Shakya women to listen to the doctrine

 

tato mahānāmā śākyo dharmaṁ śrutvā
bhagavato'ntike prasādajātaḥ svagṛhaṁ gataḥ kathayati
: aho buddha aho dharma aho saṁgha saphalo'smākaṁ
buddhotpādaḥ iti
; mahānāmno'gramahiṣī
kathayati
: āryaputra, kim etat? sa kathayati: adya bhagavatā anekaśatāyāḥ parṣadaḥ purastād
īdṛśī dharmo deśito yaṁ śrutvānekaiḥ prāṇiśatasahasraiḥ mahān viśeṣo'dhigataḥ
iti
; sā kathayati: āryaputra, yat kathayasi saphalo'smākam buddhotpāda iti
satyam etat
; saphala eva yuṣmākaṁ
buddhotpādo nāsmākam
; kiṁ kāraṇam ? yasmāt puruṣāṇām arthāya bhagavān buddho loka
utpanno na strīṇām
; sa kathayati: bhadre, maivaṁ kathaya; sarvasattvahitānukampī bhagavān; gacchata yūyam api, bhagavato'ntikād dharmaṁ śṛṇuta; sā kathayati: devaḥ śākyagaṇaparivṛtas trir bhagavantaṁ
darśanāyopasaṁkrāmati
; vayaṁ jihrema saṁmukhaṁ
devasya purastād
* dharmaṁ śrotum; tad yadi deva ekaṁ vāraṁ gacched
pūrvāhnārambhe vayam apy aparāhne bhagavato'ntikād dharmaṁ śṛnuyāmaḥ
; mahānāmā śākyaḥ saṁlakṣyati: gacchāmi, devaṁ prabodhayāmi iti; punaḥ saṁlakṣyati: duḥkhaṁ svadārāṇām arthāya devo vijñāpyate; mahāprajāvatī devasya bahumatā; tasyāḥ śrotavyaṁ <yat> kartavyaṁ manyate; tasyā etam arthaṁ nivedayāmi iti; sa yena mahāprajāvatī gautamī tenopasaṁkrāntaḥ; upasaṁkramya mahāprajāvatyā gautamyā etaṁ
arthaṁ nivedayitavān
; sā kathayati: evaṁ bhavatu, devaṁ prabodhayāmi iti; tato mahānāmnā gṛhapatinā gṛhaṁ gatvā
śākyāyanīnām ārocitam
; tataḥ tāḥ śākyayinyāḥ
anyāś ca yena mahāprajāvatī gautamī tenopasaṁkrāntāḥ
; upasaṁkramya mahāprajāvatīṁ gautamīm idam
avocan
: yat khalu gautami jānīyāḥ, śrutam asmābhir bhagavān anekaśatāyāḥ parṣadaḥ
purastān madhuramadhuraṁ dharmaṁ deśayati kṣaudram madv ivāneḍakam
, anekaśatā ca parṣad bhagavataḥ sakāśān
madhuramadhuraṁ dharmaṁ śṛṇoti āniñjyamānair indriyaiḥ iti
; tad icchāmo vayam api bhagavato'ntikād dharmaṁ
śrotum
; asmākam arthaṁ devaṁ
vijñāpaya yathā devaḥ pūrvāhne bhagavatsakāśam upasaṁkrāmati vayam apy aparāhne
; sā kathayati: bhaginyaḥ, śobhanaṁ yuṣmābhiś cittam utpāditam, tiṣṭhata muhūrtam yāvad rājānaṁ śuddhodanam
avalokayāmi iti
; atha mahāprajāvatī
gautamī yena rājā śuddhodanas tenopasaṁkrāntā
; upasaṁkramya rājānaṁ śuddhodanam idam avocat: yat khalu deva jānīyāḥ, śrutaṁ mayā bhagavān anekaśatāyāḥ parṣadaḥ
purastān niṣaṇṇo madhuramadhuraṁ dharmaṁ deśayati kṣaudraṁ madhv ivāneḍakam
; anekaśatā ca parṣad bhagavato'ntikād dharmaṁ śṛṇoti
āniñjyamānair indriyair iti
; śākyānikābhir apy evaṁ śrutam, ākāṁkṣanti dharmaṁ śrotum; tad arhasi deva pūrvāhṇe bhagavatsakāśam upasaṁkramitum; aham api śākyānikā ādāya bhagavatsakāśam
aparāhṇe upasaṁkramiṣyāmi
; yat kāraṇam ? tāḥ pūrvāhṇe gṛhavyāpāravyāpṛtāḥ na labhante <'vakāśaṁ> upasaṁkrāmitum iti; ācaritaṁ rājñaḥ śuddhodanasya yadā
mahāprajāvatī gautamī ājñāṁ dadāti uddaṇḍaśarīro'vatiṣṭhate
, tāvac ca rājā <na> niṣīdati yāvan mahāprajāvatyā ājñādānam anuṣṭhitaṁ
bhavati iti
; sa praṇataśirā kathayati: gautami, evaṁ bhavatu iti|

 

Instances
of female vanity and the story of the maid-servant Rohika

 

tato mahāprajāvatī gautamī pañcabhiḥ
śākyānīśataiḥ parivṛtā nyagrodhārāmaṁ gatā bhagatavaḥ sakāśād dharmaṁ śrotum
; yāvan mahānāṁnaḥ śākyasya patnī sarvālaṁkāravibhūṣitayā
sārdhaṁ gatā
; rūpayauvanavatī sarvālaṁkāravibhūṣitā
ca avītarāgamanāṁsy ākṣeptum ārabdhā
; sā āyuṣmatā ānandena dṛṣṭā uktā ca: bhagini, tvaṁ tāvat prakṛtyaivābhirūpā darśanīyā
prāsādikā
; kimaṅga punaḥ sarvālaṁkāravibhūṣita; na śobhanaṁ tvayā kṛtaṁ yad alaṁkāraṁ prāvṛtyāgatā; naite mahātmānaḥ * sarva eva vītarāgaḥ iti; sā evam uktā lajjāparigatahṛdayā avāṅmukhī
ekānte'pakramya tam alaṁkāram apaniya cintāparā vyavasthitā
; tasyā rohakā nāma preṣyadārikā; tayā sārdham āgatā dharmaśravaṇārthinī; sa tayāhūya uktā: gaccha rohike idam alaṁkāraṁ sthāpayitvā
āgaccha iti
; sā tvaritagatipracāratayā
gṛhe sthāpayitvā āgatā
; tato mahāprajāvatī
gautamī pañcaśataparivārā bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇā
; bhagavāṁś ca dharmaṁ deśayitum ārabdhaḥ; yāvad anyatarā śākyakumārikā tasmin dharme
deśyamāne karṇāvasaktaṁ muktāhāraṁ muhur
<muhuḥ> prekṣate, pāṇinā ca parāmṛśati; tato bhagavān anityatāpratisaṁyuktaṁ dharmaṁ
deśayitum ārabdhaḥ
; tathāpi sā nāvatiṣṭhate, prekṣate eva muktāhāram; adrākṣīn mahānāmno'gramahisī tāṁ śākyakumārikāṁ
karṇāvasaktaṁ muktāhāraṁ muhur muhuḥ prekṣāmāṇām
; dṛṣṭvā ca punar asyā etad abhavat: kim iyaṁ tapasvinī evam anityeṣu saṁskāreṣu
deśyamāneṣu muktāhāre'tyartham adhyavasitā muhur muhuḥ prekṣate yadi madīyaṁ
muktāhāraṁ paśyet sarvamadā asyā vigaccheyuḥ iti viditvā preṣyadārikaṁ rohikām
āmantrayate
: gaccha madīyaṁ muktāhāraṁ
siīghram ānaya iti
; tasyā dharmaśravaṇavarjitamanasāyā
etad abhavat
: hā kaṣṭam mamedṛśe dharme
deśyamāne svāminyā ājñā dattā
; dharmāntarāyo jātaḥ, sarvathā kaṣṭo dāsabhāvaḥ iti viditvā duḥkhadaurmanasyāhatā; gāthāṁ ca bhāṣate:

 

dhig dāsabhāva bahuduḥkaparasvadhīnaṁ

dhig jīvitaṁ mama purākṛtakarmalabdham |

draṣṭuṁ hi yā jinamukhaṁ na labhe'dya pādaṁ

śrotuṁ ca dharmam amalam sugatasya tasya ||

 

iti; atha bhagavata etad abhavat: iyaṁ rohikā dārikā pūrvabuddheṣu kṛtādhikārikā
kiṁtv alpāyuṣkā
; uddhartavyā iyaṁ saṁsāracārakāt
iti viditvā ṛddhyā gāthāṁ bhūrjapatre ālikhya dattavān

 

utpannasya vināśaṁ hi jñātvā kālyāṇi janmani |

yatnam āsthāya kalyāṇaṁ śrotavyaṁ mama bhāṣitam
||

 

iti; atha rohikā dārikā hṛṣṭā tuṣṭā
prītisaumanasyajātā gāthāṁ bhāṣate
; buddhālambanenaiva cetasā saṁprasthitā;

 

na pranaśyanti karmāṇy api kalpaśatair api |

sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām
||

 

iti; alpāyuṣkāyāḥ karmaṇaḥ sāmagrī prāptā; gavā taruṇavatsayā jīvitād vyaparopitā; sā bhagavato'ntike cittam abhiprasādya
kālagatā|

 

The
story of muktikA,the daughter of the King of SiMhala and the portrait of the
Buddha

 

siṁhaladvīpe siṁhalarājño'gramahiṣyā kukṣāv
upapannā
; yam eva divasaṁ pratisaṁdhir
gṛhītas tam eva divasaṁ muktāvarṣaṁ patitam
; rājñā naimittikān āhūhya pṛṣṭāḥ; te ūcuḥ: deva, asya sattvasyānubhāvo yo'yaṁ devyāḥ kukṣāv
upapannaḥ iti
; yāvad asāv upasthīyate
śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair
nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇa
*madhurakaṭukakaṣāyavivarjitair āhārair
hārārdhahāravibhūṣitagātrī apsarā iva nandanavanavicāriṇī mañcān mañcaṁ pīṭhāt
pīṭham a
<na>vatarantī adharāṁ bhūmim, na cāsyā kiṁcid amanojñāṁ śabdaśravaṇam yāvad
eva garbhasya paripākāya
; sā aṣṭānāṁ vā navanāṁ vā
māsānām atyayāt prasūtā
; dārakā jātā abhirūpa
darśanīyā prāsādikā
; yam api divasaṁ jātā tam
api divasaṁ muktāvarṣaṁ patitam
; rājā saṁlakṣayati; yadi dārakāyā anubhāvān muktāvarṣaṁ nipatitam asyā eva muktā
bhavantu iti
; tena tasyā eva
pratipāditāḥ
; tataḥ trīṇi saptakāny
ekaviṁśatidivasān vistareṇa jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate
: kiṁ bhavatu dārikāyā nāma iti; amātyā kathayanti: yasmād asyāḥ puṇyānubhāvena muktāvarṣaṁ patitaṁ
tasmād bhavatu dārikāyā muktā iti nāma iti
; tasyā muktā iti nāmadheyaṁ vyavasthāpitam; muktā dārikā aṣṭābhyo dhātrībhyo dattā, dvābhyām aṁsadhātrībhyām, dvābhyaṁ kṣīradhātrībhyām, dvābhyāṁ maladhātrībhyām, dvābhyaṁ krīḍanikādhātrībhyam; sā aṣṭābhir dhātrībhir unnīyate vardhyate kṣireṇa
dadhnā navanītena sarpiṣā sarpirmaṇḍena anyaiś cottaptottaptair upakaraṇaviśeṣair
āśu vardhate hradastham iva paṅkajam
; yadā mahatī saṁvṛttā tadā svakulavaṁśānurūpeṇācāravihāreṇa
sāntarjanasya rājñaḥ atyarthaṁ bahumatā saṁvṛttā
; yāvad apareṇa samayena śrāvasteyā vaṇijaḥ
sāmudraṁ yānapātraṁ pratipādya mahāsamudram avatīrṇā dhanahārakāḥ
; te saṁsiddhayānapātrā vāyuvaśāt siṁhaladvīpam
anuprāptāḥ
; tato bhaṇḍaṁ pratiśāmya
rājakulasya nātidūre āvasitāḥ
; te rātryāḥ pratyuṣasamaye udānān pārāyaṇān satyadṛśaḥ
sthaviragāthāḥ sthavirīgāthāḥ śailagāthā munigāthā arthavargīyāṇi vistareṇa
svādhyāyitum ārabdhāḥ
; muktikayā bhavanāvasthayā
vātāyanena śrutam
; tatas tayā rājñe
niveditam
: deva, madhyadeśābhyāgatā vaṇijaḥ śobhanam gāyante
iti
; rājñā amātyānām ajñā
dattā
: bhavanta āhūyatāṁ
gāyanakāḥ iti
; te āhūyata; muktikā kathayati: gāyantu bhavantaḥ, śṛṇumaḥ kīdṛśaṁ madhyadeśe gāndharvam iti; te kathayanti: devi, na vayaṁ gāndharvikāḥ, vaṇijo vayaṁ śrāvasteyā vāyuvaśād ihāgatāḥ, asmābhi rātryāḥ pratyuṣasamaye buddha vacanaṁ
paṭhitam iti
; muktikayā buddha iti
aśrutapūrvaṁ ghoṣaṁ śrutvā sarvaromakūpāny āhṛṣṭāni
; sā kutūhalajātā pṛcchati: bhavantaḥ ko'yaṁ buddho nāma iti; te vistāreṇa buddhamāhātmyaṁ varṇayitum
ārabdhāḥ
: devi, śākyānaṁ kumāra utpannaḥ anuhimat pārśve nadyā
bhagīrathyās tīre kapilasya ṛṣer āśramapadasya nātidūre
; sa brāhmaṇair naimittikair vipañcanakair vyākṛtaḥ, sa ced gṛhī āgāram adhyāvatsyati rājā bhaviṣyati
cakravartī cāturantaṁ vijetā dharmiko dharmarājā saptaratnasamanvāgataḥ
; tasya imāny evaṁrūpāni saptaratnāni bhaviṣyanti
tadyathā cakraratnaṁ ha
*stiratnaṁ aśvaratnaṁ maṇiratnaṁ
strīratnaṁ
<gṛhapatiratnaṁ> pariṇāyakaratnam eva saptamam; pūrṇaṁ cāsya bhaviṣyati sahasraṁ putrāṇām śūrāṇām
virāṇām varāṅgarūpiṇām parasainyapramardakānām
; sa imām eva samudraparyantāṁ mahāpṛthivīm
akhilām akaṇtakām anutpātām adaṇḍenāśastreṇa dharmeṇa
semenābhinirjityādhyāvatsyati
; sacet keśaśmaśrū avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva
śraddhayā agārād anagārikāṁ pravrajiṣyati tathāgato bhaviṣyaty arhan samyakṣaṁbuddho
vighuṣṭaśabdo loke
; sa eva buddho nāma iti; muktikā kathayati: yadā yuṣmākaṁ gamanadeśakālas tadā mama
nivedayiṣyatha
; te kathayanti: evaṁ devi bhavatu, nivedayiṣyāmaḥ; yāvat teṣāṁ gamanadeśakālaḥ pratyupasthitaḥ; tair muktikāyā niveditam; tayā bhagavato lekho likhitaḥ:

 

asuradevamanuṣyanamaḥkṛta

jananarogabhayād abhiniḥsṛta |

vipulakīrtiyaśaḥprasṛta prabho

amṛtabhāgam rṣe atulaṁ dada ||

 

iti; atha te vaṇijas taṁ lekham ādāyānupūrveṇa
śrāvastīm anuprāptāḥ
; mārgaśramaṁ prativinodya
yena bhagavāṁs tenopasaṁkrāntāḥ
; upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇāḥ; śrāvasteyāḥ vaṇijaḥ bhagavataḥ ayaṁ
lekho'nupreṣitaḥ
; bhagavatā muktikāyā
vinayakālaṁ jñātvā svayam eva gṛhītvā vācitaḥ
; vācayitvā kathayati: yadā yuṣmākaṁ punar gamanaṁ bhavati tadā
mamāvedayiṣyatha
; evaṁ bhadanta iti te vaṇijo
bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntāḥ
; tataḥ paṇyaṁ vikrīya pratipaṇyam ādāya
bhagavatsākāśam upasaṁkrāntāḥ
; kathayanti: bhagavan vayaṁ saṁprasthitāḥ
ājñāṁ prayaccha iti kim asmābhir muktikā vaktavyā iti
; bhagavān āha: suparikarmakṛtaṁ paṭam ānayata citrakarāṁś ca
iti
; taiḥ paṭa upanāmitaḥ
citrakaraś cāhūtāḥ
; bhagavān āha: tathāgatapratimāṁ paṭe lekhayata; citrakarā ārabdhā buddhapratimāṁ likhitum; na śaknuvanti bhagavataś citrakarā anekapuṇyaśatanirjātaṁ
tathāgatapratibimbakam abhinirvartitum
; bhagavān āha upanāmayata paṭam, prabhām utsṛjāmi iti; taiḥ paṭa upanāmitaḥ, bhagavatā prabhā utsṛṣṭā; citrakarair nānāraṅgaiḥ pūritā; tato bhagavatā pratimāyā adhastāt trīṇi śaraṇagamanāni
pañca śikṣāpadāni dvādaśāṅgaḥ pratītyasamutpādaḥ anulomapratilomaḥ āryāṣṭāṅgaś
ca mārgo likhitaḥ
, upariṣṭād dve gāthe

 

ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane
|

dhunīta mṛtyunaḥ sainyaṁ naḍāgāram iva kuñjaraḥ
||

yo hy asmin dharmavinaye'pramattaś cariṣyati |

prahāya jātisaṁsāraṁ duḥkhasyāntaṁ kariṣyati ||

 

iti; siṁhalarājasya ca lekho likhitaḥ: mayā muktikāyāḥ paṭe abhilikhitaṁ prābhṛtam
anupreṣitam
; tvayā vistīrṇāvakāśe pṛthivīpradeśe
siṁhaladvīpanivāsinaṁ jānakāyaṁ saṁnipatya mahatā satkāre
*ṇāyaṁ paṭa udghāṭayitavyaḥ; te ca vaṇijaḥ saṁdiṣṭaḥ: yadi muktikā pṛcchati kim idam iti vaktavyā
ayaṁ tasya bhagavato rūpakāya iti
; yadi pṛcchati: idam adhastāt kim idam iti vaktavyā: imāni trīṇi śaraṇagamanāni pañca śikṣāpadāni anulomapratilomaḥ
pratityasamutpādo jagataḥ pravṛttir
<nivṛttiś ca>; ayam asyādhigama āryāṣṭāṅgo mārgaḥ iti; yadi kathayati: idam upariṣṭāt kim idam iti vaktavyā: utsāhaya, śaraṇagamanaśikṣāpadāni gṛhītvā imam
anulomapratilomaṁ dvādaśāṅgapratītyasamutpādaṁ vyavalokya vīryam ārabhate
; sa amṛtādhigamaṁ mārgam avāpya sarvaduḥkhād
vimucyate iti
; evam bhadanta iti te vaṇijo
bhagavataḥ pratiśrutya bhagavato'ntikāt prakrāntāḥ
; tataḥ kṛtakutuhalamaṅgalasvastyayanāḥ siṁhaladvīpagamanīyaṁ
paṇyam ādāya anupūrveṇa siṁhaladvīpam anuprāptāḥ
; margaśramaṁ prativinodya rājñaḥ sakāśam upasaṁkrāntāḥ; pādayor nipatya lekhaṁ samarpitavantaḥ; rājñā lekho vācitaḥ; vācayitvā tan nagaram apagatapāṣāṇaśarkarakaṭhallakaṁ
vyavasthāpitaṁ candanavāripariṣiktaṁ ucchritadhvajapatākam āmuktapaṭṭadāmakalāpam
surabhidhūpaghaṭikopanibaddhaṁ nānāpuṣpāvakīrṇam
; siṁhaladvīpanivāsī janakāyaḥ saṁnipatitaḥ; tato mahatā satkāreṇa nagaramadhye
catūratnamayaṁ siṁhāsanaṁ prajñapya paṭa udghāṭitaḥ
; mahājanakāyena namo buddhāya namo buddhāya ity
uccair nādo muktaḥ
; tato muktikā rājakumārī
tīvraprasādāvarjitahṛdayā āhṛṣṭaromakūpā aśruparyākulekṣaṇā pādayor nipatya tān
vaṇijaḥ pṛcchati
: bhavantaḥ kim idam ? te ākhyātum ārabdhāḥ: idaṁ tasya bhagavato rūpakāyaḥ: idam adhastāt kim? trīṇi śaraṇagamanāni pañca śikṣāpadāni idam, anulomapratilomaḥ pratītyasamutpādo jagataḥ
pravṛttiś ca nivṛttiś ca
; ayam amṛtādhigama āryāṣṭāṅgo
mārgaḥ
; idam upariṣṭāt kim ? abhyutsāhaya, śaraṇagamanaśikṣāpadāni gṛhītvā imam
anulomapratilomaṁ dvādaśāṅgapratītyasamutpādaṁ vyavalokya vīryam ārabhate
, sa amṛtādhigamaṁ mārgam avāpya sarvaduḥkhād
vimucyate iti
; tato muktitā dvādaśāṅgaṁ
pratītyasamutpādam anulomapratilomam cintayitum ārabdhā yāvat triparivartaṁ na
karoti
; tāvat tayā viṁśatiśikharasamudgataṁ
satkāyadṛṣṭiśailam jñānavrajeṇa bhittvā srota āpattiphalaṁ sākṣātkṛtam
; sā dṛṣṭasatyā gāthā bhāṣate

 

dūrasthitena buddhena prajñācakṣur viśodhitaḥ |

namas tasmai suvaidyāya cikitsā yasyedṛśī ||

dūrasthitena buddhena dṛṣṭiśalyaḥ samuddhṛtaḥ |

namas tasmai suvaidyāya dṛṣṭiśalyāpahāriṇe ||

 

iti; gāthā bhāṣitvā tān vaṇijān idam avocat: bhavanto yadā yūyaṁ gacchata tadā rocayiṣyatha
iti
; tatas te paṇyam
visarjayitvā pratipaṇyam ādāya muktikāyā sakāśam upasaṁkrāntāḥ
*: devi, vayaṁ saṁprasthitāḥ, ājñāpaya kim asmābhiḥ karaṇīyam iti; sā kathayati: mama vacanena bhagavataḥ pādau śirasā
vanditavyau alpābādhatāṁ ca praṣṭavya'lpātaṅkatāṁ ca laghūtthānatāṁ ca yātrām
ca balaṁ ca sukhaṁ cānavadyatāṁ ca sparśavihāratāṁ ca
; evaṁ ca vaktavyo: yad bhadanta kalyāṇamitreṇa karaṇīyam
bhagavatā tat kṛtam
; mayā bhagavantaṁ kalyāṇamitram
āgamyoddhṛto narakatiryakpretebhyaḥ pādaḥ
, pratiṣṭhito devamanuṣye<ṣu>, paryantīkṛtaḥ saṁsāraḥ, ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, anādikālopacitam satkāyadṛṣṭiśailam jñānavrajeṇa
bhittvā srotaāpattiphalaṁ sātkṣākṛtam
; abhikrāntāhaṁ bhadanta abhikrāntā; eṣāhaṁ bhagavantaṁ śaraṇaṁ gacchāmi dharmaṁ ca
bhikṣusaṅghaṁ ca
; upāsikāṁ ca saṁdhāraya
adyāgreṇa yāvajjīvaṁ prāṇopetām śaraṇā gatām abhiprasannām iti
; idaṁ ca muktāprasthatrayaṁ nayata ekaṁ
buddhāya ekaṁ dharmāya ekaṁ saṁghāya iti
; tatas te vaṇijaḥ paṇyādānam saṁdeśaṁ cādāya saṁprasthitāḥ; anupūrveṇa śrāvastīm anuprāptāḥ; mārgaśramaṁ prativinodya bhagavatsakāśam upasaṁkrāntāḥ; pādayor nipatya yathāsaṁdiṣṭaṁ samākhyāya
bhagavantam idam avocan
: idaṁ bhadanta
muktāprasthatrayam muktikayā preṣitam
, ekaṁ buddhāya ekaṁ dharmāya ekaṁ saṁghāya iti; āyuṣmān ānando bhagavantaṁ pṛcchati: kutra bhadanta prābhṛtam āgatam; bhagavān āha: dṛṣṭā tvayā ānanda mahānāmnaḥ śākyasya preṣyadārikā
rohikā nāmamamāntikāt dharmaṁ śrutvā prakrāntā
; antarmārge ca gavā taruṇavatsayā jivitād
vyaparopitā
? dṛṣṭā, bhadanta; sā mamāntike cittam abhiprasādya kālagatā; siṁhaladvīpe siṁhalarājasya duhitā saṁvṛttā
muktikā nāma
; dṛṣṭasatyayā tayā etat
prābhṛtam anupreṣitam
; ato yo buddhasya bhāgas
tena gandhakuṭyām pralepaṁ dadata
; yo dharmasya sa dharmadharāṇām pudagalānāṁ; yaḥ saṁghasya taṁ samagraḥ saṁgho bhajayatu|

 

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ
buddhaṁ bhagavantaṁ papracchuḥ
: kiṁ bhadanta muktikayā karma kṛtaṁ yena dāsī saṁvṛttā, kiṁ karma kṛtaṁ yena āḍhye rājakule pratyājātā, satyadarśanaṁ ca kṛtam? iti; bhagavān āha: muktikayaiva bhikṣavaḥ karmāṇi kṛtāny
upacitāni labdhasaṁbhārāṇi pariṇatapratyayāny oghavat pratyupasthitāni
avaśyabhāvinīti muktikayā karmāṇi kṛtāny upacitāni ko'nyaḥ pratyanubhaviṣyati
? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau
vipacyante nābdhātau
<na tejodhātāv> na vāyudhātāv api tūpātteṣu
skandhadhātvāyataneṣu karmaṇi kṛtāni vipacyante śubhāny aśubhāni ca|

 

na pranaśyanti karmāṇy api kalpaśatair api |

sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām
||

 

The
story of the wife of the guild-leader
( concerning
a previous life of Muktika
)

 

bhūtapūrvaṁ bhikṣavo'sminn eva bhadrake kalpe
viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma śāstā loka udapādi vidyācaraṇasaṁpannaḥ
su
*gato lokavid anuttaraḥ
puruṣadamyasārathiḥ śāstā devamanuṣyānāṁ buddho bhagavān
; sakalaṁ buddhakāryaṁ kṛtvā indhanakṣayād
ivāgnir vārāṇasyāṁ nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ
; tasya kṛkiṇā rājñā sarvagandhakāṣṭhaiś citāṁ
citvā mahatā satkāreṇa dhyāpitaḥ
; sā citā kṣīreṇa nirvāpitā; tāny asthīni sauvarṇe kumbhe prakṣipya
caturmahāpathe catūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ
yojanasāmantakenārdhayojanam uccatvena
<mahā>mahaś ca pratisthāpitam |

 

vārāṇasyām anyataraḥ śreṣṭhī mahādhano
mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī
; tena sadṛśat kulāt kalatram ānītam; sa tayā sārdhaṁ krīḍati ramate paricārayati; tasya krīḍato ramamānasya paricārayataḥ na
putro na duhitā
; sa kare kapolaṁ dattvā
cintāparo vyavasthitaḥ
: anekadhanasamuditaṁ me gṛham, na me putro na duhitā; mamātyayāt sarvasvāpateyam aputraka iti kṛtvā
rājavidheyaṁ bhaviṣyati iti
; sa śramaṇabrāhmaṇasuhṛtsaṁbhandhibāndhavanaimittikair ucyate: devatārādhaṁ kuruṣvā, putras te bhaviṣyati iti; so'putraḥ putrābhindandī śivavaruṇakuberaśakrabrahmādīn
<anyān ca> devatāviśeṣān āyācate, tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ
śṛṅgāṭakadevatā balipratigrāhikā devatā sahajā sahadharmikā nityānubaddhā api
devatā āyācate
; asti caiṣa loke pravādaḥ
yad āyācanahetoḥ putrā jāyante duhitaraś ceti
; tac ca naivam; yady evam abhaviṣyad ekaikasya putrasa<ha>sram abhaviṣyat tadyathā rājñaḥ cakravartinaḥ; api trayānāṁ sthānānām saṁmukhībhāvāt putrā
jāyante duhitaraś ca
; katameṣāṁ trayāṇām ? mātāpitarau raktau bhavataḥ saṁnipatitau, mātā ca kalyā bhavati ṛtumatī gandharvaś ca
pratyupasthito bhavati
; eṣāṁ trayāṇām sthānānāṁ
saṁmukhībhāvāt putrā jāyante duhitaraś ca
; tena putrasaṁvartanīyam karma na kṛtam; tenāsya na putro na duhitā; yāvad asau glānye nipatitaḥ; sa upasthīyate mūlagaṇḍapatrapuṣpaphalabhaiṣyajyaiḥ; na cāsau vyādhir upaśamaṁ gacchati; tato'sya patnī saṁlakṣayati: anekadharnasamuditaṁ me gṛham, na me putro na duhitā, ayaṁ ca me svāmī kālaṁ kariṣyati; tad idānīṁ yadi pāralaukikaṁ pathyadanam na gṛhṇāti
sarvaṁ me tad dhanajātam aputraka iti kṛtvā rājavidheyaṁ bhaviṣyati iti
; tasyā śatasahasraṁ muktāhāraṁ karṇāvasaktam; tayā kāśyapasya samyaksaṁbuddhasya
gandhamālyavilepanaiḥ pūjāṁ kṛtvā tasmin stūpe samāropitam
, tīvreṇa ca prasādena pādayor nipatya praṇidhānaṁ
kṛtam
: anenāhaṁ kuśalamūlena
cittotpādena deyadharmaparityāgena ca āḍhye mahākule jāyeyam evaṁvidhānāṁ ca guṇānāṁ
lābhī syām evaṁvidhaṁ ca śāstāram ārāgayeyaṁ mā virāgayeyam iti|

 

kiṁ manyadhve bhikṣavaḥ ? yāsau śreṣṭhībhāryā eṣaivāsau * muktikā tena kālena tena samayena; yad anayā kāśyapasya samyaksaṁbuddhasya stūpe
kārān kṛtvā praṇidhānaṁ kṛtaṁ tasya karmaṇo vipākena āḍhye kule jātā janmani
cāsyā muktāvarṣaṁ patitam mama ca śāsane prasādam utpādya viṁśatiśikarasamudgataṁ
satkāyadṛṣṭiśailaṁ jñānavrajena bhittvā srota āpattiphalaṁ sākṣātkṛtam
; bhūyo'py anekadhanasamuditasya śreṣṭhino
bhāryā babhūva
; tatrānayā
aiśvaryamadamattayā sarva eva gocaraprāpto loko dāsīvādena samu
<>caritaḥ; tasya karmaṇo vipākena dāsī saṁvṛttā|

 

iti hi bhikṣavaḥ ekāntakṛṣṇānām karmaṇām
ekāntakṛṣṇo vipākaḥ ekāntaśuklānām ekāntaśuklo vipākaḥ vyatimiśrāṇāṁ vyatimiśraḥ
; tasmāt tarhi bhikṣavaḥ ekāntatarkṛṣṇāṇi karmāṇy
apāsya vyatimiśrāṇi ca ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ ity evaṁ vo
bhikṣavaḥ śikṣivyam |

 

The
four classes of disputes

 

uktaṁ bhagavatā: yo'sau dharmabhāgaḥ sa dharmabhāṇakānāṁ
pudagalānām iti
; tatra sūtrāntikāḥ
kathayanti
: vayaṁ bhagavataḥ sakalaṁ
sūtram dhārayāmaḥ
, vayaṁ dharmadharāḥ, asmākam eṣa lābhaḥ prāpadyate iti; vinayadharā kathayanti: vayaṁ bhagavataḥ abhyantarakośarakṣāḥ, vayaṁ sakalaṁ vinayam dhārayāmaḥ, vayaṁ dharmadharāḥ, asmākam eṣa lābhaḥ prāpadyata iti; mātṛkādharāḥ kathayanti: vayaṁ sūtra<sya> vinayasya ca svalakṣanaṁ sāmānyalakṣaṇaṁ ca
dhārayāmaḥ
, vayaṁ dharmadharāḥ, asmākam eṣa lābhaḥ prāpadyate iti; tatra sūtradharavinayadharamātṛkādharānām
utpannaḥ kalaho bhaṇḍanaṁ vigraho vivādaḥ
; tatra bhagavān bhikṣūn āmantrayate sma: mā bhikṣavaḥ kalaho bhaṇḍanaṁ mā vigraho
vivādaḥ
; catvārīmāni bhiṣavo'dhikaraṇāni; katamāni catvāri ? vivādādhikaraṇam, anavavādādhikaraṇam, āpattyādhikaraṇaṁ kṛtyādhikaraṇam;

 

vivādādhikaranaṁ katamam ? yaḥ saṁghasya nānāvādo vivādaḥ pratyanīkavādaḥ
asāmagrī asaṁmodanā anekotībhāvaḥ tad upādāya yaḥ kalaho bhaṇḍanaṁ vigraho
vivādaḥ idam ucyate vivādādhikaraṇam |

 

anavavādādhikaraṇaṁ katamam ? yaḥ saṁghasya anavavādaḥ anavavādanaṁ
anavavādaprasthāpanaṁ tad upādāya yaḥ kalaho bhaṇḍanaṁ vigraho vivādaḥ idam
ucyate anavavādādhikaraṇam |

 

āpattyadhikaraṇaṁ katamam ? pañcāpattayaḥ āpattiskandha ity ucyate; katamāḥ pañca ? pārājikāḥ saṁghāvaśeṣikāḥ pāyattikāḥ
pratideśanīyāḥ duṣkṛtāḥ
, tad upādāya yaḥ kalaho
bhaṇḍanaṁ vigraho vivādaḥ idam ucyate āpattyādhikaranam |

 

kṛtyādhikaraṇaṁ katamam ? yā saṁghasya kriyājñaptir jñaptidvitīyaṁ
jñapticaturthaṁ karma tad upādāya yaḥ kalaho bhaṇḍanaṁ vigraho vivādaḥ idam
ucyate kṛtyādhikaraṇam |

 

The vivādādhikaraṇam

 

kiṁmūlaṁ bhikṣavo vivādādhikaranaṁ kiṁ
vivādādhikaraṇasya mūlam
? ṣaḍ vivādamūlāni
caturdaśa bhedakarāṇi vastūni|

 

*ṣaḍ vivādamūlāni katamāni ? yathāpīhaikaḥ krodhano bhavati upanāhi; yo'sau krodhano bhavaty upanāhī śāstāraṁ na
satkaroti na gurukaroti na mānayati na pūjayati
; śāstāram asatkurvann agurukurvann amānayann
apūjayan dharmaṁ na paśyati
; dharmam apaśyan śrāmaṇyanirapekṣo bhavati; śrāmaṇyanirapekṣaḥ saṁghe tadrūpaṁ raṇam
utpādayati kalahabhaṇḍanavigrahavivādam
; yaḥ syāt kalahabhaṇḍanavigrahavivādo
bahujanānarthāya bahujanāhitāya bahujanaduḥkhāya anarthāyāhitāya duḥkhāya
devamanuṣyānām
; evaṁrūpaṁ <sa>ced yūyaṁ bhikṣavo vivādamūlam adhyātmaṁ
bahirdhā vāprahīnaṁ samanupaśayatha tatra vaḥ sahitaiḥ samagraiḥ saṁmodamānair
avivādamānaiḥ tīvrachando vīryaṁ vyāyāma utsāha utsūḍhir aprativāṇismṛtyā saṁprajanye
yogaḥ karaṇīya yāvad etasyaiva vivādamūlasyotpannasya prahāṇāya
; evaṁ ca tad vivādamūlaṁ prahāsyati; evaṁrūpaṁ saced yūyaṁ bhikṣavo vivādamūlam
adhyātmaṁ bahirdhā vā prahīnaṁ samanupaśyatha tatra vaḥ sahitaiḥ samagraiḥ saṁmodamānair
avivādamānais tīvrachando vīryaṁ vyāyāma utsāha utsūḍhir aprativāṇismṛtyā saṁprajanye
yogaḥ karaṇīya yāvad etasyaiva vivādamūlasya prahīṇasyāyatyām anavāsravāya
; evaṁ vastad vivādamūlaṁ samyaksusamavahitam
āyatyāṁ notpatsyate
; *yathā krodhana upanāhī mrakṣaḥ pradāsī īrṣyako
matsarī śaṭho māyāvī ahrīyamāno'napatrāpī pāpeccho mithyādṛṣṭikaḥ
; punar aparam ihaikaḥ svayaṁ dṛṣṭiparāmarśī
bhavaty asamañjasagrāhī duṣpratiniḥsargamantrī
; yaḥ svayaṁ dṛṣṭiparāmarśī bhavati duṣprajñaniḥsargamantrī
sa śāstāraṁ na satkaroti na gurukaroti na mānayati na pūjayati
; śāstāram asatkurvann agurukurvann amānayann
apūjayan dharmaṁ na paśyati
; dharmam apaśyan śrāmaṇyanirapekṣo bhavati; śrāmaṇyanirapekṣaḥ sa saṁghe tadrūpaṁ raṇam
utpādayati kalahabhaṇḍanavigragavivādam
; yaḥ syāt kalahabhaṇḍanavigrahavivādo
bahujanānarthāya bahujanāhitāya bahujanaduḥkhāya anarthāyāhitāya
<duḥkhāya> devamanuṣyānām; evaṁrūpaṁ saced yūyaṁ bhikṣavo vivādamūlam
adhyātmaṁ vā bahirdhā vā aprahīṇaṁ samanupaśyatha tatra vaḥ sahitaiḥ samagraiḥ
saṁmodamānair avivādamānais tīvracchando vīryaṁ vyāyāma utsāha utsūḍhir
aprativānismṛtyā saṁprajanye yogaḥ karaṇīyo yāvad etasyaiva vivādamūlasya
utpannasya prahāṇāya
; evaṁ vas tad vivādamūlam
prahāsyati
; evaṁrūpaṁ <sa>ced yūyam bhikṣavo vivādamūlam adhyātmaṁ vā
bahirdhā vā prahīṇam samanupaśyatha tatra vaḥ sahitaiḥ samagraiḥ saṁmodamānair
avivādamānais tīvracchando vīryaṁ vyāyāma utsāha utsūḍhir aprativāṇismṛtyā saṁprajanye
yogaḥ karaṇīyo yāvad etasyaiva vivādamūvāṇismṛtyā saṁprajanye yogaḥ karaṇīyo
yāvad etasyaiva vivā
*damūlasya prahīṇasyāyatyām
anavāsravāya
; evaṁ vas tadvivādamūlaṁ
samyak susamāhitam āyatyaṁ notpatsyate
; imāny ucyante ṣaḍvivādamūlāni|

 

caturdaśa bhedakaraṇāni vastūni katamāni ? yad uta dharmam iti vā adharmam iti vā, vinaya iti vā avinaya iti vā, āpattir iti vā anāpattir iti vā, gurv iti vā laghv iti vā, sāvaśeṣa iti vā niravaśeṣa iti vā, deśanākaraṇīya iti vā saṁvarakaraṇīya iti vā
durbhāṣitagaminīti vā subhāṣitagaminīti vā
; imāny ucyante caturdaśa bhedakarāṇi vastūni; idaṁmūlaṁ bhikṣavo vivādādhikaraṇam idaṁ
vivādādhikaraṇasya mūlam |

 

The
anavavAdAdhikaraNam

 

kiṁmūlaṁ bhikṣavo anavavādādhikaranaṁ kim
anavavādādhikaraṇasya mūlam
? yaḥ saṁghasya anavavādaḥ anavavādanam anavavādaprasthāpanaṁ tad
upādāya yaḥ kalaho bhaṇḍanaṁ vigraho vivādaḥ idaṁmūlakaṁ bhikṣavaḥ
anavavādādhikaraṇam idam anavavādādhikaraṇasya mūlam |

 

The
Apattyadhikaranam

 

kiṁmūlam bhikṣavaḥ āpattyadhikaraṇam, kim āpattyādhikaranasya mūlam? pañcāpattijātaya āpattinikāyā āpattiskandha
iti ucyate
; katame pañca ? pārājikāḥ saṁghāvaśeṣāḥ pāyattikāḥ
pratideśanīyā duṣkṛtāś ca
; api tv astyāpattiḥ kāyikī
na vācikī na caitasikī
; asti vācikī na kāyikī na
caitasikī
; asti kāyi<> caitasikī na vācikī; asti vācikī caityasikī na kāyikī; asti kāyikī vācikī caitasikī ca|

 

katamā āpattiḥ kāyikī na vācikī na caitasikī? yathāpitad bhikṣur aniṣkrānteṣu gṛhastheṣv
anupasaṁpanneṣu niṣkrāntā gṛhastā anupasaṁpannā iti śayyaṁ kalpayati suptam
cainaṁ mātṛgrāmo viśete supto vā mahāśayanam āropyate iyam āpattiḥ kāyikī na
vācikī na caitasikī|

 

katamā āpattir vācikī na kāyikī na caitasikī? yathāpitād bhikṣur mātṛgrāmasya pañcabhir
padair dharmaṁ deśayan asaṁcintya ṣaṣṭam padam atikrāmati
, ṣaḍbhir padair vā deśayan saptamaṁ padam
atikrāmati
, iyam āpattir vācikī na
kāyikī na caitasikī|

 

katamā āpattiḥ kāyikī caitasikī na vācikī ? yathāpitad bhikṣuḥ saṁcintya tiryagyonigataṁ
prāṇinaṁ jīvitād vyaparopayan naivam āha
: evaṁ hi prāṇi jīvitād vyaparopayitavyaḥ; yathā mayā vyaparopitaḥ evaṁ punar
vyaparopayitavyaḥ
; <vyaparopitaḥ> suvyaparopito bhavitīti; adattam ādadat kāmeṣu mithyā caran madyapānaṁ
piban naivam āha
: evaṁ madyapānaṁ pātavyam; yathā mayā pītam evaṁ ca punar madyapānaṁ <pātavyam>; pītaṁ supītam bhavatīti; idam āpattiḥ kāyikī caitasikī na vācikī|

 

katamā āpattir vācikī caitasikī na kāyikī ? yathāpitad bhikṣur mātṛgrāmasya pañcabhiḥ
padair dharmaṁ deśayan saṁcintya ṣaṣtam padam atikrāmati ṣaḍbhir vā padair
deśayan saptamaṁ padam atikrāmati
, iyam āpattir vācikī cai*tasikī na kāyikī|

 

katamā āpattiḥ kāyikī vācikī caitasikī ca ? yathāpitad bhikṣuḥ saṁcintya tiryagyonigataṁ
prāṇinaṁ jīvitād vyaparopayann evam āha
: evaṁ prāṇī jīvitād vyaparopayitavyaḥ; yathā mayā vyaparopitaḥ evaṁ ca punar
vyaparopitaḥ suvyaparopito bhaviṣyatīti
; adattam ādadat kāmeṣu mithyā caran madyapānam
pibann evam āha
: evaṁ hi madyapānaṁ
pātavyam
; yathā mayā pītam evaṁ ca
punaḥ pītaṁ supītaṁ bhavatīti
; iyam āpattiḥ kāyikī vācikī caitasikī ca; idaṁmūlakaṁ bhikṣavaḥ āpattyadhikaraṇam, idam āpattyadhikaraṇasya mūlam |

 

The krityadhiranam

 

kiṁ<mūlaṁ> bhikṣavaḥ kṛtyādhikaraṇam, kiṁ kṛtyādhikaraṇasya mūlam ? yā saṁghasya kriyājñaptiḥ jñaptidvitīyaṁ
jñapticaturthaṁ karma idaṁmūlakaṁ bhikṣavaḥ kṛtyādhikaraṇam idam kṛtyādhikaraṇasya
mūlam|

 

The
three kinds of
vivadadhikaranam

 

vivādādhikaraṇam bhikṣavaḥ kuśalam vaktavyam
akuśalaṁ vaktavyam avyākṛtaṁ vaktavyam
; katarat kuśalam ? yat saṁghasyārthinaḥ arthābhiprāyasya
kuśalārthinaḥ kuśalābhiprāyasya
<nānāvādo vivādo vipratyanīkavādaḥ> tad upādāya yaḥ kahalo bhaṇḍanaṁ vigraho
vivādaḥ idaṁ kuśalam
; katamad akuśalam ? yaḥ saṁghasyānarthinaḥ
anarthibhiprāyasyākuśalārthinaḥ
<a>kuśalābhiprāyasya nānāvādo vivādo
vipratyanīkavādaḥ tad upādāya kalaho bhaṇḍanaṁ vigraho vivādaḥ idam akuśalam
; katamad avyākṛtam ? yat saṁghasya naivārthino <naivānarthino> naivārthābhiprāyasya <naivānarthābhiprāyasya> na kuśalārthino> naivārthābhiprāyasya <naivānarthābhiprāyasya> na kuśalārthino <nākuśalārthinaḥ na kuśalābhiprāyasya
nākuśalābhiprāyasya
> nānāvādo vivādo
vipratyanīkavādaḥ tad upādāya yaḥ kalaho bhaṇḍanaṁ vigraho vivādaḥ idam avyākṛtam|

 

The
three kinds of
anavavadadhikaranam

 

anavavādādhikaraṇaṁ kuśalaṁ vaktavyam <a>kuśalam vaktavyam avyākṛtam vaktavyam; katarat kuśalam? yat saṁghasya arthinaḥ arthābhiprāyasya
kuśalārthinaḥ kuśalārthābhiprāyasya anavavāda anavavādanam anavavādaprasthāpanaṁ
tad upādāya yaḥ kalaho bhaṇḍanaṁ vigraho vivādaḥ idaṁ kuśalam
; katarad akuśalam ? yat saṁghasya anarthinaḥ anarthābhiprāyasya
akuśālārthinaḥ akuśalābhiprāyasya anavavādaḥ anavavādanaṁ anavavādaprasthāpanaṁ
tad upādāya yaḥ kalaho bhaṇḍanaṁ vigraho vivādaḥ idam
<akuśalam; katarād> avyākṛtam ? <yat saṁbhasya naivārthino naivānarthino
naivārthābhiprāyasya naivānarthābhiprāyasya na kuśalārthino nākuśalārthinaḥ na
kuśalābhiprāyasya nākuśalābhiprāyasya anavāda anavavādanam anavavādaprasthāpanaṁ
tad upādāya yaḥ kalaho bhaṇḍanaṁ vigraho vivādaḥ idam avyākṛtam
>|

 

The
Two kinds of
āpattyadhikaraṇam

 

āpattyadhikaraṇam akuśalam vaktavyam avyākṛtaṁ
ca vaktavyam
; katarad akuśalam ? yo buddhaprajñaptāyāṁ śikṣāyāṁ saṁghaprajñaptāyāṁ
ca kriyāyām saṁcintya vyatikramaḥ idam akuśalam
; katarad avyākṛtam ? yo buddhaprajñaptāyāṁ śikṣāyāṁ saṁghaprajñaptāyāṁ
ca kriyāyām asaṁcintya vyatikramaḥ idam avyākṛtaṁ|

 

The
three kinds of
kṛtyādhikaraṇam

 

kṛtyādhikaraṇaṁ kuśalam vaktavyam akuśalaṁ
vaktavyam avyākṛtaṁ ca vaktavyam
; katarat kuśalam ? yat saṁghasyārthinaḥ arthābhiprāyasya
kuśalārthinaḥ kuśalābhiprāyasya jñaptir jñaptidvitīyaṁ jñapticaturthaṁ karma
tad upādāya yaḥ kalaho bhaṇḍanam vigraho vivādaḥ idaṁ kuśalam
; katarad akuśalam ? yat saṁghasyānarthinaḥ anarthābhiprāyasya
akuśalārthinaḥ akuśalābhiprāyasya jñaptir jñaptidvitīyaṁ jñapticaturthaṁ karma
tad upādāya yaḥ kalaho bhaṇḍanaṁ vigraho vivādaḥ idam akuśalam
; katarad avyākṛtam ? yat saṁghasya naivārthino <naivānarthino> naivārthābhiprāyasya <naivānarthābhiprāyasya> na kuśalārthino <nākuśalārthino> na kuśalābhiprāya<sya nākuśalābhiprāyasya> jñaptir jñaptidvitīyaṁ jñapticaturthaṁ karma
tad upādāya kalaho bhaṇḍanam vigraho vivādaḥ idam avyākṛtam|

 

Not
all kinds of
vivāda,
etc., are a source of
adhikaraṇa

 

yo vivādas tad adhikaraṇaṁ yac cā dhikararam sa
vivādaḥ
? āha: syād vivādo nādhikaraṇam, syād adhikaraṇaṁ na vivādaḥ, syād vivādaś cādhikaraṇaṁ ca, syān naiva vivādo nādhikaraṇam; 1) vivādas tāvan nādhikaraṇam, yat saṁghasya nānāvādo vivādaḥ
vipratyanīkavādaḥ
; 2) adhikaraṇaṁ na vivādaḥ, trīny adhikaraṇāni anavavādādhikaraṇam
āpattyadhikaraṇaṁ kṛtyādhikaranaṁ ca
; 3) vivādaś cādhikaraṇaṁ <ca>, yaḥ saṁghasya nānāvādo vivādo vipratyanīkavādaḥ
asāmagrī asaṁmodamāna anekotībhāvaḥ tad upādāya yaḥ kalaho bhaṇḍanaṁ vigraho
vivādaḥ
; 4) syān naiva vivādo nādhikaraṇam, etān ākārān sthāpayitvā|

 

yo'navavādas tad adhikaraṇaṁ yad vā adhikaraṇaṁ
so'navavādaḥ
? āha: syād anavavādo nādhikaraṇam; syād adhikaraṇam nānavavādaḥ; syād anavavādaś cādhikaraṇaṁ ca; syād naivā<na>vāvādo nādhikaranam; 1) anavavādas tāvan nādhikaraṇam; yaḥ saṁghasya anavavādaḥ anavavādanaṁ
anavavādaprasthāpanam
; 2) adhikaraṇam nā<na>vavādaḥ, trīṇy adhikaraṇāni vivādādhikaraṇam
āpattyadhikaraṇam kṛtyādhikaraṇaṁ ca
; 3) anavavādaś cādhikaraṇaṁ ca, yaḥ saṁghasyā<na>vavādaḥ anavavādanaṁ anavavādaprasthāpanaṁ tad
upādāya yaḥ kalaho bhaṇḍanaṁ vigraho vivādaḥ
; 4) naivānavavādo nādhikaraṇam, etān ākārān sthāpayitvā|

 

yā āpattis tad adhikaraṇaṁ yad vā adhikaraṇaṁ
sā āpattiḥ
? āha: syād āpattiḥ nādhikaraṇam; syād adhikaraṇaṁ nāpattiḥ; syād āpattiś cādhikaraṇaṁ <ca>; syān naivāpattir nādhikaraṇam; 1) āpattis tāvan nādhikaraṇam pañcāpattijātayaḥ
āpattinikāyā āpattiskandha ity ucyate
, pārājikāḥ saṁghāvaśeṣāḥ pāyantikā
pratideśanikā duṣkṛtāś ca
; 2) adhikaraṇaṁ nāpattiḥ, trīṇy adhikaraṇāni vivādādhikaraṇam
anavavādādhikaraṇaṁ kṛtyādhikaraṇaṁ ca
; 3) āpattiś cādhikaraṇaṁ ca, pañcāpattijātayaḥ āpattinikāyā āpattiskandha
ity ucyate
, pārājikā saṁghāvaśeṣā
pāyantikā pradideśanikā duṣkṛtāś ca
; tad upā*dāya kalaho bhaṇḍanaṁ vigraho vivādaḥ; 4) naivāpattir nādhikaraṇam, etān ākārān sthāpayitvā|

 

yat kṛtyam tad adhikaraṇam yad vā adhikaraṇaṁ
tat kṛtyam
? āha: syāt kṛtyam nādhikāraṇam, syād adhikaraṇaṁ <na> kṛtyam, syāt kṛtyaṁ cādhikaraṇaṁ ca, syān naiva kṛtyaṁ nādhikaraṇam; 1) kṛtyaṁ tāvan nādhikaraṇam, yaḥ saṁghasya jñaptir jñaptidvitīyaṁ
jñapticaturthaṁ karma
; 2) adhikaraṇaṁ na kṛtyam, trīṇy adhikaraṇāni vivādādhikaraṇaṁ
anavavādādhikaraṇam āpattyadhikaraṇam ca
; 3) kṛtyaṁ cādhikaraṇaṁ ca, yā saṁghasya kriyājñaptir jñaptidvitīyaṁ
jñapticaturthaṁ karma tad upādāya yaḥ kalaho bhaṇḍanaṁ vigraho
<vivādaḥ>; 4) naiva kṛtyaṁ nādhikaraṇam, etān ākārān sthāpayitvā|

 

The
settlement of disputes
śāriputra and maudgalyāyana settle a dispute

 

vivādādhikaraṇaṁ bhikṣavaḥ katibhir adhikaraṇaśamathair
dharmamair damayitavyaṁ śamayitavyaṁ vyupaśamayitavyam
? āha: dvābhyāṁ, saṁmukhavinayena yadbhūyasikīyaśalākāgrahaṇena
ca
; kathaṁ saṁmukhavinaya
adhikaraṇaśamatho bhavati kathaṁ caiṣām adhikaraṇānām damaś ca bhavati śamaś ca
vyupaśamaś ca
, yad uta saṁmukhavinayenādhikaraṇaśamathena
?

 

buddho bhagavān śrāvastyāṁ varṣā upagato
jetavane anāthapiṇḍadasyārāme
; tena khalu samayena saṁbahulā bhikṣavo janapade varṣā upagatāḥ; teṣām antarvarṣo utpannaḥ kalaho bhaṇḍanaṁ
vigraho vivādaḥ
; tais tad adhikaraṇam āyuṣmantayoḥ
śāriputramaudgalyāyanayor upanikṣiptam
; tābhyaṁ tad adhikaraṇam vyupaśamitaṁ dharmeṇa
vinayena śāstuḥ śāsanena
; atha sambahulā bhikṣavo
janapade varṣoṣitās trayāṇāṁ māsānām atyayāt kṛtacīvarā niṣṭhitacīvarā samādāya
pātracīvaraṁ yena śrāvastīṁ tena cārikāṁ prakrāntāḥ
; anupūrveṇa cārikāṁ carantaḥ śrāvastīm
anuprāptāḥ
; atha saṁbahulā bhikṣavaḥ
pātracīvaraṁ pratiśamayya pādau prakṣālaya yena bhagavāṁs tenopasaṁkrāntāḥ
; upasaṁkramya bhagavataḥ pādau śirasā
vanditvaikānte niṣaṇṇāḥ
; dharmatā khalu, buddhā bhagavantaḥ āgantukān bhikṣūn anayā
pratisaṁmodanayā pratisaṁmodate
, kuto yūyaṁ bhikṣava etarhy āgacchata kutra vā varṣoṣitāḥ; pratisaṁmodate bata bhagavāṁs saṁbahulān bhikṣun, kuto yūyaṁ bhikṣavaḥ etarhy āgacchata, kutra vā varṣoṣitāḥ ? janapadād vayaṁ bhadanta etarhy āgacchāmo
janapade ca smo varṣā uṣitāḥ
; kaccid yūyaṁ bhikṣavaḥ sukhasparśaṁ janapade varṣā uṣitā na
cāstha klāntā piṇḍakena
? na hi vayam bhadanta
janapade sukhasparśaṁ varṣā uṣitā na ca sma klāntā piṇḍakena
, api tv asmākam antarvarṣeṇa utpannaḥ kalaho
bhaṇḍanaṁ vigraho vivādaḥ
; tair asmābhis tad
adhikaraṇam āyuṣmadbhyāṁ śāriputramaudgalyāyanābhyām upanikṣiptam
; tābhyaṁ tad adhikaraṇam vyupaśamitaṁ dharmeṇa
vinayena śāstuḥ śāsanena ca|

 

The sthalastha monks

 

bhagavān saṁlakṣayati: śakṣyanti bata me sthalasthāḥ śrāvakāḥ
utpannotpannāny adhikaraṇāni vyupaśamayituṁ dharmeṇa vinayena śāstuḥ śāsanena
; tasmāt tarhi bhikṣavaḥ* sthalasthair bhikṣubhir utpannotpannāny
adhikaraṇāni vyupaśamayitavyāni dharmeṇa vinayena śāstuḥ śāsanena iti
; bhikṣavo na jānate ke sthalasthāḥ kati vā iti; bhagavān āha: ye śaknuvanti saṁgham antareṇa utpannotpannāny
adhikaraṇāni vyupaśamayitum
; te ca trayaḥ, asti sthalastho na kāyena saṁvṛto na vācā; asti kāyena saṁvṛto na vācā; asti kāyena saṁvṛto vācā <ca>; katamo na kāyena saṁvṛto na vācā ? yathāpitat sthalastho bhikṣūṇāṁ kalahajātānām
bhaṇḍanajātānāṁ vigṛhītānāṁ vivādam āpannānāṁ pakṣāparapakṣavyavasthitānām
ātmanā upasaṁkramyaivam āha
: sādhv āyuṣmantaḥ idam adhikaraṇam sūdgṛhītaṁ na duṣgṛhītam ; susaṁprayuktaṁ na duṣprayuktaṁ suparāmṛṣṭaṁ na
duṣparāmṛṣṭam idam ca idam ca vadata idaṁ ca idam ca mā vakṣyatha
; abhimardantām āyuṣmantaḥ parān; mā paro abhimardatām; vayam āyuṣmatām pakṣo balaṁ sahāyakā iti; ayaṁ sthalasthaḥ na kāyena saṁvṛto na vācā; katamaḥ sthalasthaḥ kāyena saṁvṛto na vācā ? yathāpitat sthalasthaḥ bhikṣūnāṁ kalahajātānāṁ
bhaṇḍanajātānāṁ vigṛhītānāṁ vivādam āpannānām pakṣāparapakṣavyavasthitānām
ekasmin pakṣe nātmanā upasaṁkrāmati api tu dūtam anupreṣyati
: sādhv āyuṣmanta etad adhikaraṇam sūdgṛhītaṁ na
durgṛhītam susaṁprayuktam na duṣprayuktam suparāmṛṣtam na duṣparāmṛṣṭam
; idam cedam ca vadata idam cedam ca mā vakṣyatha, abhimardantām āyuṣmantaḥ parān, mā ca paro abhimardatām, vayam āyuṣmantām āyuṣmantaḥ parān, mā ca paro abhimardatām, vayam āyuṣmatām pakṣo bala sahāyakā iti; <dvitīye'pi pakṣe nātmanopasaṁkrāmati, api tu dūtam anuperṣayati sādhv āyuṣmantaḥ
etad adhikaraṇam sūdgṛhītaṁ na durgṛhītaṁ susaṁprayuktaṁ na duṣprayuktaṁ
suparāmṛṣtaṁ na duṣparāmṛṣṭam
; idaṁ cedaṁ ca vadata idam cedaṁ ca mā vakṣyatha, abhimardantām āyuṣmantaḥ parān, mā ca paro abhimardatām, vayam āyuṣmatām pakṣo balaṁ sahāyakā iti;> ayaṁ sthalasthaḥ kāyena saṁvṛto na vācā; katamaḥ sthalasthaḥ kāyena saṁvṛto vācā ca; yathāpitat sthalastho bhikṣūṇām kalahajātānāṁ
bhaṇḍanajātānāṁ vigṛhītānāṁ vivādam āpannānāṁ pakṣāparapakṣavyavasthitānām
ekasmin pakṣe nātmanā upasaṁkrāmati nāpi dūtam anupreṣanām ekasmin pakṣe
nātmanā upasaṁkrāmati nāpi dūtam anupreṣayati
, dvitīyam api nātmanopasaṁkrāmati nāpi dūtam
anupreṣayati|

 

tatra yo'yam sthalastho na kāyena saṁvṛto na
vācā ca evaṁrūpaḥ sthalasthaḥ asaṁmato na saṁmantavyaḥ saṁmataś cāvakā
*śayitavyaḥ; tat kasya hetoḥ ? evaṁrūpaṁ hi sthalastham āgamya saṁghe'nutpannāni
cādhikaraṇāny utpadyante utpannāni ca na kṣipram vyupaśamaṁ gacchanti dharmeṇa vinayena
śāstuḥ śāsanena
; tatra yo'yam sthalasthaḥ
kāyena saṁvṛto na vācā ca evaṁrūpaḥ sthalasthaḥ asaṁmato na saṁmantavyaḥ saṁmataś
cāvakāśāyitavyaḥ
; tat kasya hetoḥ ? evaṁrūpam api sthalastham āgamya saṁghe'nutpannāny
adhikaraṇāny utpadyante utpannāni ca kṣipraṁ
<na> vyupaśamaṁ gacchanti dharmeṇa vinayena śāstuḥ
śāsanena
; tatra yo'yam sthalasthaḥ
kāyena saṁvṛto vācā ca evaṁrūpaḥ sthalasthaḥ asaṁmataḥ saṁmantavyaḥ saṁmataś
nāvakāśayitavyaḥ
; tat kasya hetoḥ ? evaṁrūpaṁ sthalastham āgamya saṁghe'nutpannāny
adhikaraṇāni notpadyante utpannāni ca kṣipram eva upasamaṁ gacchanti dharmeṇa
vinayena śāstuḥ śāsanena
; evaṁrūpo bhikṣavaḥ
sthalasthaḥ adhikaranavyupaśamayitā nānye
; evaṁrūpaiḥ sthalasthair utpannotpannāny
adhikaraṇāni vyupaśamayitavyāni
, evaṁrūpaiḥ sthalasthair adhikaraṇāni vyupaśamayitāni|

 

Two
presences: pudgala and dharma

 

śuddhakaṁ saṁmukham; kim atra saṁmukham? dve saṁmukhe, pudgalasaṁmukhaṁ dharmasaṁmukhaṁ ca; pudgalasaṁmukhaṁ katamat? ye tad adhikaraṇam vyupaśamayanti; yathā ca tad adhikaraṇam vyupaśāmyati sarv te
samavahitā bhavanti saṁmukhībhūtāḥ
, idam ucyate pudgalasaṁmukham; dharmasaṁmukhaṁ katamat? yena dharmena yena vinayena <yena> śāstuḥ śāsanena tad adhikaraṇaṁ vyupaśāmyati
tena dharmeṇa tena vinayena tena śāstuḥ śāsanena tad adhikaraṇaṁ vyupaśamayanti
; idam ucyate dharmasaṁmukham |

 

sacet sthalasthā bhikṣavaḥ tad adhikaraṇaṁ na
śaknuvanti vyupaśamavitum tais tad adhikaraṇaṁ saṁghe upanikṣeptavyam
, saṁghena tad adhikaraṇaṁ vyupaśamayitavyam
dharmeṇa vinayena śāstuḥ śāsanena
; saṁghena tad adhikaraṇaṁ vyupaśāntaṁ dharmeṇa
vinayena śāstuḥ śāsanena suvyupaśāntam |

 

Three
presences:
saṅgha,
pudgala and dharma

 

śuddhakaṁ saṁmukham; kim atra saṁmukham ? trīṇi saṁmukhāni: saṁghasaṁmukham, pudgalasaṁmukham, dharmasaṁmukhaṁ ca; saṁghasaṁmukhaṁ katamat ? yāvanto bhikṣavaḥ sīmāprāptāḥ kriyāprātās te
sarve samavahitāḥ saṁmukhībhūtāḥ
; chandārhebhyaś chanda ānīto bhavati; samavahitāś ca bhikṣavaḥ saṁmukhībhūtā na
prativahanti na pratikrośanti
; yeṣāṁ prativahatāṁ pratikrośatāṁ pratikrośo ārohati <karmāṇi ca kurvanti> idam ucyate saṁghesaṁ mukham; pudgalasaṁmukhaṁ katamat? ye tad adhikaraṇaṁ vyupaśamayanti yeṣāṁ ca tad
adhikaraṇaṁ vyupaśāmyati te sarve samavahitā bhavanti saṁmukhībhūtā
; idam ucyate pudgalasaṁmukham; dharmasaṁmukhaṁ katamat ? yena dharmeṇa yena vinayena <yena> śāstuḥ śāsane<na> tad adhikaraṇaṁ vyupaśāmyati tena dharmena
tena vinayena
<tena> śāstuḥ śāsanena tad adhikaraṇaṁ vyupaśamayanti, idam ucyate dharmasaṁmukham*; sacet saṁghaḥ na śaknoti tadadhikaraṇaṁ
vyupaśamayituṁ tataḥ
<paścāt> saṁghena vyuḍhakā bhikṣavaḥ saṁmantavyāḥ daśa
vā pañca vā
; evaṁ ca punaḥ saṁmantavyāḥ: śayanāsanaprajñaptiṁ kṛtvā gaṇḍīm ākoṭya pṛṣṭhavācikayā
bhikṣūn samanuyujya sarvasaṁghe saṁniṣaṇṇe saṁnipatite pūrvaṁ tāvad
utsāhayitavyāḥ
: utsahadhve yūyaṁ
buddharakṣitadharmadattasaṁghasenā vyūḍhakāḥ santo bahiḥ sīmāṁ gatvā saṁghasyādhikaraṇaṁ
vyupaśamayitum iti
; saced utsahante tair
vaktavyam utsahayāma iti
; tataḥ paścād ekena bhikṣuṇā
jñaptiṁ kṛtvā karma kartavyaṁ
: śṛṇotu bhadantāḥ saṁgha ime buddharakṣitadharma<datta>saṁghasenā vyūḍhakāḥ utsahante bahiḥ sīṁāṁ
gatvās saṁghasyādhikaraṇāni vyupaśamayitum
; sacet saṁghasya prāptakālaṁ kṣameta anujānīyāt
saṁgho yat saṅgho buddharakṣitadharmadattasaṁghasenān vyūḍhakān saṁmanyeta
: buddharakṣitadharmadattasaṁghasenā vyūḍhakā
utsahante saṁghasya bahiḥ sīmāṁ gatvā adhikaraṇāni vyupaśamayitum
; eṣā jñaptiḥ, tataḥ karma kartavyam; śṛṇotu bhadantāḥ saṁgha ime buddharakṣitadharmadattasaṁghasenā
vyūḍhakā utsahante bahiḥ sīmāṁ gatvā saṁghasyādhikaraṇāni vyupśamayitum
; tat saṁgho <buddharakṣitadharmadattasaṁghasenān vyūḍhakān
saṁmanyeta
; buddharakṣitadharmadattasaṁghasenā> vyūḍhakā bahiḥ sīmāṁ gatvā saṁghasyādhikaraṇāni
vyupaśamayiṣyanti
; yeṣām āyuṣmatāṁ kṣamate
buddharakṣitadharmadattasaṁghasenān vyūḍhakān saṁmantuṁ
: buddharakṣitadharmadattasaṁghasenā vyūdhakāḥ
bahiḥ sīmāṁ gatvā saṁghasyādhikaraṇāni vyupaśamayiṣyanti
, te tūṣṇīm, na kṣamate, bhāṣantām; saṁmatā saṁghena buddharakṣi tadharmadattasaṁghasenā
vyūḍhakāḥ
; te ca bahiḥ sīmāṁ gatvā
saṁghasyādhikaraṇāni vyupaśamyiṣyanti
; kṣāntam anujñātaṁ saṁghena yasmāt tūṣṇīm; evam etad dhārayāmi vyūḍhakais tad adhiraṇaṁ
vyupaśamayitavyam dharmeṇa vinayena śāstuḥ śāsanena
; vyūḍhakais tad adhikaraṇaṁ vyupaśāntaṁ <su>vyupaśamitaṁ vaktavyam dharmeṇa vinayena śāstuḥ
śāsanena|

 

Two
presences:
pudgala
and dharma

 

śuddhakaṁ saṁmukhaṁ; kim atra saṁmukham ? dve saṁmukhe, pudgalasaṁmukhaṁ dharmasaṁmukhaṁ ca; pudgalasaṁmukhaṁ katamat ? ye tad adhikaraṇaṁ vyupaśamayanti yeṣāṁ ca tad
adhikaraṇaṁ vyupaśāmyati te sarve samavahitā bhavanti saṁmukhībhūtāḥ
; idam ucyate pudgalasaṁmukhaṁ; dharmasaṁmukhaṁ katamat ? yena dharmeṇa yena vinayena <yena> śāstuḥ śāsanena tad adhikaraṇaṁ vyupaśamayati
tena dharmeṇa tena vinayena
<tena> śāstuḥ śāsanena tad
adhikaraṇaṁ vyupaśamayanti
; idam ucyate dharmasaṁmukham; saced vyūḍhakā bhikṣavaḥ na śaknuvanti tad
adhikaraṇaṁ vyupaśamayitum
, tair vyūḍhakavyūḍhakā bhikṣavaḥ saṁmantavyā aṣṭau vā nava vā; vyūḍhavyūḍhakais tad adhikaraṇaṁ
vyupaśamayitavyaṁ dharmeṇa vinayena śāstuḥ śāsanena
; vyūḍhakavyūḍhakais tad adhikaraṇam vyupaśamitaṁ
suvyupaśamitaṁ vaktavyam
; saced vyūḍhakavyūḍhakā
bhikṣavaḥ tad adhikaraṇaṁ na śaknuvanti vyupaśamayituṁ tais tad adhikaraṇaṁ saṁghe
upanikṣeptavyam
; tataḥ saṁghenādhikaraṇasaṁcārako
bhikṣuḥ saṁmantavyaḥ pañcabhir dharmaiḥ samanvāgataḥ
; adhikaraṇasaṁcārako bhikṣur asaṁmato na saṁmantavyaḥ
saṁmataś cāvakāśayitavyaḥ
; katamaiḥ pañcabhiḥ ? chandād gacchati dveṣān mohād bhayad gacchati
saṁcāritā
<saṁ>cāritaṁ cādhikaraṇaṁ na jānāti; ebhiḥ pañcabhir dharmaiḥ samanvāgataḥ adhikaraṇasaṁcārako
bhikṣur asaṁmato na saṁmantavyaḥ saṁmataś cāvakāśayitavyaḥ
; pañcabhis tu dharmaiḥ samanvāgataḥ adhikaraṇasṁcārako
bhikṣur asaṁmataś ca saṁmantavyaḥ saṁmataś ca nāvakāśayitavyaḥ
; katamaiḥ pañcabhiḥ ? ca chandād gacchati na dveṣān na mohān na
bhayād gacchati
; saṁcāritāsaṁcāritaṁ
cādhikaraṇaṁ jānāti
; ebhiḥ pañcabhir dharmaiḥ
samanvāgataḥ adhikaraṇasaṁcārako bhikṣur asaṁmataś ca saṁmantavyaḥ saṁmataś ca
nāvakāśayitavyaḥ
; evaṁ ca punaḥ saṁmantavyaḥ: śayanāsanaprajñaptiṁ kṛtvā gaṇḍīm ākoṭya pṛṣṭhavācikayā
bhikṣūn samanuyujya sarvasaṁghe saṁniṣaṇṇe saṁnipatite
<pūrvaṁ tāvad utsāhayitavyāḥ: utsahadhve āyuṣmantaḥ saṁghasyādhikaraṇaṁ saṁcārayitum; saced utsahante tair vaktavyam utsahayāma iti; tataḥ paścād> ekena bhikṣuṇā jñaptiṁ kṛtvā karma kartavyam: śṛṇotu bhadantāḥ saṁgha ayam evaṁnāmā adhikaraṇasaṁcārako
bhikṣur utsahate saṁghasyādhikaraṇaṁ saṁcārayitum
; sacet saṁghasya prāptakālaṁ kṣameta anujānīyāt
saṁgho yat saṁgha evaṁnāmānam adhikaraṇasaṁcārakaṁ bhikṣuṁ saṁmanyeta
, evaṁnāmā adhikaraṇasaṁcārako bhikṣuḥ saṁghasyādhikaraṇaṁ
saṁcārayiṣyati
; eṣā jñaptiḥ; karma kartavyam; śṛṇotu bhadantāḥ saṁghaḥ, ayam evaṁnāma adhikaraṇasaṁcārako bhikṣur
utsahate saṁghasyādhikaraṇaṁ saṁcārayitum
; tat saṁgha evaṁnāmānam adhikaraṇasaṁcārakam
bhikṣuṁ saṁmanyeta evaṁnāmā adhikaraṇasaṁcārako bhikṣuḥ saṁghasyādhikaraṇaṁ saṁcārayiṣyati
; yeṣām āyuṣmatām kṣamate evaṁnāmānam adhikaraṇasaṁcārakaṁ
bhikṣum saṁmantum
, evamnāmā adhikaraṇasaṁcārako
bhikṣuḥ saṁghasyādhikaraṇaṁ saṁcārayiṣyati
; te tūṣṇīm; na kṣamate, bhāṣantām; saṁmataḥ saṁghena evaṁnāmā adhikaraṇasaṁcārako
bhikṣuḥ
; so'yam* saṁghasyādhikaraṇaṁ saṁcārayiṣyati; kṣāntam, anujñātam saṁghena yasmāt tūṣṇīm; etad dhārayāmi adhikaraṇasaṁcārakasyāhaṁ bhikṣor
āsamudācarikān dharmān prajñāpayāmi
; adhikaraṇasaṁcārakeṇa bhikṣuṇā idam adhikaraṇam
sathavire saprātimokṣe saṁghe upanikṣeptavyaṁ yathāvṛttaṁ cārocayitavyam
; śṛṇotu bhadantāḥ saṁghaḥ, idam adhikaraṇam amuṣminn āvāse
iyaccirakālasamutpannam asmin vastuni
; tad adhikaraṇam sthalasthair bhikṣubhir na
śakyaṁ vyupaśamayitum
; taiḥ saṁghe upanikṣiptam; saṁgheṇāpi na śaktam; tena vyūḍhakā bhikṣavaḥ saṁmatāḥ; vyūḍhakair api bhikṣubhir na śaktam; tair api vyūḍhakavyūḍhakā bhikṣavaḥ saṁmatāḥ; vyūḍhakavyūḍhakair api saṁghe upanikṣiptam; saṁghenāpy aham evaṁnāmā adhikaraṇasaṁcārako
bhikṣuḥ saṁmataḥ
, so'ham evaṁnāmā adhikaraṇasaṁcārako
bhikṣur idam adhikaraṇaṁ sasthavire saprātimokṣe saṁghe upanikṣipāmi ity
upaśamayatu bhadantāḥ saṁgha idam adhikaraṇam
; yāvat ṣaṇmāsaparyantam upādāya <sa>sthavireṇa saprātimokṣeṇa saṁghena tad adhikaraṇaṁ
vyupaśamayitavyam dharmeṇa vinayena śāstuḥ śāsanena
; sasthavireṇa saprātimokṣena saṁghena tad
adhikaraṇaṁ vyupaśamitaṁ vaktavyam dharmeṇa vinayena śāstuḥ śāsanena|

 

Three
presences:
saṁgha, pudgala, ddharma

 

śuddhakaṁ saṁmukham; kim atra saṁmukham ? trīṇi saṁmukhāni saṁghasaṁmukham pudgalasaṁmukhaṁ
dharmasaṁmukhaṁ ca
; saṁghasaṁmukhaṁ katamat ? yāvanto bhikṣavaḥ sīmāprāptāḥ kriyāprāptāḥ te
sarve samavahitāḥ saṁmukhībhūtāḥ
; chandārhebhyaś chanda ānīto bhavati; samavahitāś ca bhikṣavaḥ saṁmukhībhūtāḥ na
prativahanti na pratikrośanti
; yeṣāṁ prativahatāṁ pratikrośatāṁ pratikrośo rohati karmāṇi ca
kurvanti idam ucyate saṁghasaṁmukham
; pudgalasaṁmukham katamat ? ye tad adhikaraṇaṁ vyupaśamayanti yeṣāṁ ca tad
adhikaraṇam vyupaśāmyati te sarve samavahitāḥ
<bhavanti> saṁmukhībhūtā idam ucyate pudgalasaṁmukham; dharmasaṁmukhaṁ katamat ? yena dharmeṇa yena vinayena <yena> śāstuḥ śāsanena tad adhikaraṇaṁ vyupaśāmyati
tena dharmeṇa tena vinayena tena śāstuḥ śāśanena tad adhikaraṇaṁ vyupaśamayanti
idam ucyate dharmasaṁmukham
; sacet <sa>sthaviraḥ saprātimokṣa saṁghas tad adhikaraṇam
na śaknoti vyupaśamayitum tena tad adhikaraṇam adhikaraṇasaṁcārakasyaiva bhikṣor
upanikṣeptavyam
; adhikaraṇasaṁcārakeṇa
bhikṣuṇā sūtravinayamātṛkādharāṇāṁ bhikṣūnām upanikṣeptavyam
; yathāvṛttaṁ cārocayitavyam; śṛṇvantu bhavantaḥ sūtravinayamātṛkādharā bhikṣavaḥ
idam adhikaraṇam amuṣmin āvāse iyaccirakālasamutpannam asmin vastuni
; tad adhikaraṇaṁ sthalasthair bhikṣubhir na
śaktam vyupaśamayitum
; taiḥ saṁghe upanikṣiptam; saṁghenāpi na śaktam; tenāpi vyūḍhakā bhikṣavaḥ saṁmatāḥ; vyūḍhakair api bhikṣubhir na śaktam; tair api vyūḍhakavyūḍhakā bhikṣavaḥ saṁmatāḥ; vyūḍhakavyūḍhahair api bhikṣubkir na śaktam; tair api saṁghe upanikṣiptam; saṁghenāpy aham evaṁnāmā adhikaraṇasaṁcārako
bhikṣuḥ saṁmataḥ
, tena mayā evaṁnāmnā
adhikaraṇasaṁcārakeṇa bhikṣuṇā idam adhikaraṇam
<sa>sthavire saprātimokṣe saṁghe upanikṣiptam; sasthavireṇāpi <sa>prātimokṣeṇa saṁghena mamaivaṁnāmno'dhikaraṇasaṁcārakasya
bhikṣor upanikṣiptam
, so'ham evaṁnāmā adhikaraṇasaṁcārako
bhikṣur idam adhikaraṇaṁ sūtravinayamātṛkādharāṇāṁ bhikṣūṇām upanikṣipāmi vyupaśamayantu
bhavantaḥ sūtravinayamātṛkādharā bhikṣavaḥ idam adhikaraṇam yāvat saṁvatsaram
upādāya
; sūtravinayamātṛkādharair
bhikṣubhiḥ tad adhikaraṇaṁ vyupaśamayitavyam dharmeṇa vinayena śāstuḥ śāsanena
; sūtravinayamātṛkādharair bhikṣubhiḥ tad
adhikaraṇaṁ vyupaśamitaṁ suvyupaśamitaṁ vaktavyam|

 

Two
presences: pudgala, dharma

 

śuddhakaṁ saṁmukham; kim atra saṁmukham ? dve saṁmukhe pudgalasaṁmukhaṁ dharmasaṁmukhaṁ
ca
; pudgalasaṁmukham katamat ? ye tad adhikaraṇaṁ vyupaśamayanti yeṣāṁ ca tad
adhikaraṇaṁ vyupaśāmyati te sarve samavahitā bhavanti saṁmukhībhūtāḥ
; idam ucyate pudgalasaṁmukham; dharmasaṁmukhaṁ katamat ? yena dharmeṇa yena vinayena yena śāstuḥ
śāsanena tad adhikaraṇaṁ vyupaśāmyati tena dharmeṇa tena vinayena tena śāstuḥ
śāsanena tad adhikaraṇaṁ vyupaśamayanti
, idam ucyate dharmasaṁmukham; sacet sūtravinayamātṛkādharā bhikṣavo na
śaknuvanti tad adhikaraṇam vyupaśamayituṁ tair adhikaraṇasaṁcārakasyaiva bhikṣor
upanikṣeptavyam
; adhikaraṇasaṁcārakeṇa
bhikṣuṇā yasmin āvāse bhikṣuḥ sthavirasthavirānyatamaḥ pramukhaḥ
pramukhānyatamaḥ jñāto jñātānyatamaḥ tasyopanikṣeptavyam
; yathāvṛtaṁ cārocayitavyam, śṛṇu tvaṁ sthavira idam adhikaraṇam amuṣmin
āvāse iyaccirakālasamutpannam asmin eva vastuni
; tadadhikaraṇaṁ sthalasthair bhikṣubhir na
śaktaṁ vyupaśamayitum
; taiḥ saṁghe upanikṣiptam; saṁghenāpi na śaktam; tenāpi vyūḍhakā bhikṣavaḥ saṁmatāḥ; vyūḍhakair api bhikṣubhir na śaktam; tair api vyūḍhakavyūḍhakā bhikṣavaḥ saṁmatāḥ; vyūḍhakavyūḍhakair api bhikṣubhir na śaktam; saṁghe upanikṣiptam; saṁghenāpi aham evaṁnāmā adhikaraṇasaṁcārako
bhikṣuḥ saṁmataḥ
; saṁghemayā evaṁnāmnā
adhikaraṇasaṁcārakeṇa bhikṣuṇā idam adhikaraṇam sasthavire saprātimokṣe upanikṣiptam
; sasthavireṇa saprātimokṣeṇa saṁghena na śaktaṁ
vyupaśamayitum
; tenāpi mamaivaṁnāmna
adhikaraṇasaṁcārakeṇa bhikṣuṇā tad adhikaraṇaṁ sūtravinayamātṛkādharāṇāṁ bhikṣūnām
upanikṣiptam
; sūtravinayamātṛkādharair
api na śaktam
; tair api mamaivaṁnāmno
adhikaraṇasaṁcārakasya bhikṣor upanikṣiptam
; so'ham evaṁnāmā adhikaraṇasaṁcārako bhikṣur
idam adhikaraṇaṁ sthavirasyopanikṣipāmi
, vyupaśamayitu sthavira idam adhikaraṇaṁ yāvat
paryantam upādāya
; sthavirasyāhaṁ bhikṣor
āsamudācārikān dharmān prajñāpayāmi
; sthavireṇa bhikṣuṇā arthipratyarthikānāṁ bhikṣūṇām
antikān na dantakāṣthopasaṁhāraḥ svīkartavyo na gomayopasaṁhāro no pātrakopasaṁhāraḥ
na svādhyāyanikā na paripṛcchānikā dātavyā nānyatra purataḥ pṛṣṭhataḥ
; idaṁ syur vacanīyā āyuṣmanta mā kalaho mā bhaṇḍanam
mā vigraho mā vivādaḥ
; tat kasya hetoḥ? nāsty āyuṣmantaḥ dvayor vivadamānayor jayaḥ, api tv ekasya jayaḥ, ekasya parājayaḥ; nāsti dvayor yudhyamānayor jayaḥ, api tv ekasya jayaḥ, ekasya parājayaḥ iti sthavireṇa bhikṣuṇā tad
adhikaraṇam vyupaśamayitavyaṁ dharmeṇa vinayena śāstuḥ śāsanena
; sthavireṇa bhikṣuṇā tad bhikṣavaḥ saṁmukhavinaya
adhikaraṇaśamatho bhavati
; evaṁ ca punar ekeṣām
adhikaraṇānāṁ damaś ca bhavati śamaś ca vyupaśamaś ca
, yad uta saṁmukhavinayenādhikaraṇaśamathena|

 

The
settlement of legal questions by the vote of the majority

 

kathaṁ ca bhikṣavo yadbhūyaiṣiyaśalākāgrahāṇam
adhikaraṇaśamatho bhavati
? kathaṁ caikeṣām adhikaraṇānāṁ
damaś ca bhavati śamaś ca
<vyupaśamaś ca> pūrvavat sthalasthān upādāya yāvat sthaviraḥ; sacet sthaviro bhikṣus tad adhikaraṇaṁ na
śaknoti vyupaśamayituṁ tena tad adhikaraṇaṁ tasyaivādhikaraṇasaṁcārakasya bhikṣor
upanikṣeptavyam
; tenāpi tad adhikaraṇaṁ saṁghe
upanikṣeptavyaṁ
; saṁghena tad adhikaraṇaṁ
yadbhūyaiṣīyaśalākāgrahaṇenādhikaraṇaśamathena vyupaśamayitavyam
; pañcabhiḥ kāraṇair yadbhūyaiśīkaśalākāgrahaṇam
adhikaraṇaśamathaḥ kharaś ca bhavati vyādaś ca pragāḍhaś ca bhedāśaṅkī cāparāvṛttaprayogī
ca
; kathaṁ ca kharo bhavati? arthipratyarthikair bhikṣubhiḥ kharaṁ pragṛhīto
bhavati
, evaṁ kharo bhavati; kathaṁ vyāḍo bhavati; kathaṁ pragāḍho bhavati? arthipratyarthikair bhikṣubhir pragāḍhaṁ gṛhīto
bhavati
; evaṁ pragāḍho bhavati; kathaṁ bhedāśaṅkī bhavati? caturdaśānāṁ bhedakarāṇāṁ vastūnām
anyatarānyatarat bhedakaraṁ vastu sādhu ca suṣṭhu ca sūdgṛhītaṁ bhavati
, evaṁ bhedāśaṁkī bhavati; katham aparāvṛttaprayogī bhavati? sthalasthān upādāya yāvat sthaviraḥ, evam aparāvṛttaprayogī bhavati; ebhiḥ pañcabhir dharmaiḥ samanvāgataḥ
yadbhūyaiṣīkaśalākāgrahaṇaśamathaḥ kharaś ca bhavati vyāḍaś ca pragāḍhaś ca
bhedāśaṅkī cāparāvṛttaprayogī ca
; tataḥ śalākācārako bhikṣuḥ saṁmantavyaḥ; pañcabhir dharmaiḥ samanvāgataḥ śalākācārako
bhikṣur asaṁmato na saṁmantavyaḥ saṁmataś cāvakāśayitavyaḥ
; katamaiḥ pañcabhiḥ? chandād gacchati dveṣān mohād bhayād gacchati
cāritācāritaṁ ca śalākāṁ na jānāti
; ebhiḥ pañcabhir dharmaiḥ samanvāgataḥ
śalākācārako bhikṣur asaṁmato na saṁmantavyaḥ saṁmataś cāvakāśayitavyaḥ
; pañcabhis tu dharmaiḥ samanvāgataḥ
śalākācārako bhikṣur asaṁmataḥ saṁmantavyaḥ saṁmataś ca nāvakāśayitavyaḥ
; katamaiḥ pañcabhir? na chandād gacchati na dveṣān mohād bhayād
gacchati cāritācāritaṁ ca śalākāṁ jānāti
; ebhiḥ pañcabhir dharmaiḥ samanvāgataḥ
śalākācārako bhikṣur asaṁmataḥ saṁmantavyaḥ saṁmataś ca nāvakāśayitavyaḥ|

 

The
four methods of votation

 

catvāri śalākācāraṇāni; katamāni catvāri? channaṁ vivṛtaṁ sakarṇatuntunakam sarvasāṁghikaṁ
ca
; channaṁ śalākācāraṇaṁ
katamat
? yathāpitat
śalākācārakasya bhikṣor evaṁ bhavati
, asmin evāvāse prathūtā sthavirā bhikṣavo
adharmavādinaḥ alpās tu navakā bhikṣavo dharmavādinaḥ
; ahaṁ ced vivṛte śalākāṁ cārayeyaṁ sthānam etad
vidyate yan navakā bhikṣavaḥ sthavirāṇāṁ bhikṣūnām anuvidhīyamānāḥ prabhūtām
adharmaśalākāṁ gṛhṇīyuḥ
; yannv aham channe śalākāṁ
cārayeyam iti sa channe śalākāṁ cārayati
; idam ucyate chanram śalākācāraṇaṁ* vivṛtaṁ śalākācāraṇaṁ katamat?> yathāpitat śalākācārakasya bhikṣor evaṁ
bhavati
, asmin āvāse prabhūtāḥ
sthavirā bhikṣavo dharmavādinaḥ alpās tu navakā bhikṣavaḥ adharmavādinaḥ
; ahaṁ cec channe śalākāṁ cārayeyaṁ sthānam etad
vidyate yan navakā bhikṣavaḥ adharmaśalākāṁ gṛhṇīyuḥ
; yannv aham vivṛte śalākāṁ cārayeyam; vivṛte śalākāṁ cārayataḥ sthānam etad vidyate
yan navakā bhikṣavaḥ sthavirāṇāṁ bhikṣūṇām anuvidhīyamānāḥ prabhūtām
dharmaśalākāṁ gṛhṇīyuḥ iti
; sa vivṛte śalākāṁ cārayati, idam ucyate vivṛtaṁ śalākācāraṇam; sakarṇatuntukaṁ śalākācāraṇaṁ katamat ? yathāpitac chalākācārako bhikṣuḥ karṇamūle
gatvā tuntunāyate
, āyuṣmann upādhyāyena te
dharmaśalākā gṛhītā
, tvam api dharmaśatakena
saṁlaptakena saṁstutakena sapremakena te dharmaśalākā gṛhītā
, tvam api dharmaśalākāṁ gṛhāṇa iti; idam ucyate <sa> karṇayathāpitac chalākācārakasya bhikṣor evam
bhavati
, asminn āvāse prabhūtā
bhikṣavo glānāḥ
, ahaṁ ced <asaṁniṣaṇṇe> asaṁnipatite sarvasaṁghe śalākāṁ cārayeyaṁ
sthānam etad vidyate prabhūtā bhikṣavaḥ adharmaśālākāṁ gṛhṇīyuḥ na tv ahaṁ
sarvasaṁghe saṁniṣaṇṇe saṁnipatite śalākāṁ cārayeyam iti sa sarvasaṁghe saṁniṣaṇṇe
saṁnipatite śalākāṁ cārayati
, idam ucyate sarvasāṁghikaṁ śalākācāraṇam|

 

The
ten distributions of voting tickets that are legally valid

 

daśa adhārmikāṇi śalākāgrahaṇāni, daśa dhārmikāni; daśa adhāramikāni śalākāgrahaṇāni katamāni? adharmeṇa śalākāṁ gṛhṇānti, vyagrāḥ śalākāṁ gṛhṇānti, alpamātrāvaramātrakeṇa śalākāṁ gṛhṇanti; bhedāśaṅkinaḥ śalākāṁ gṛhṇanti; <a>parāvṛttaprayogena śalākāṁ gṛhṇanti; na gatiṁgatisārathitayā śalākāṁ gṛhṇanti; apy eva śalākāgrahaṇe saṁgho bhetsyati iti
śalākāṁ gṛhṇanti
; apy eva śalākāgrahaṇe
prabhūtatarā bhikṣavaḥ adharmavādinaḥ bhaviṣyantīti śalākāṁ gṛhṇanti
; jānan śalākāgrahaṇena saṁgho bhetsyatīti
śalākāṁ gṛhṇanti
; apy eva jānan śalākāgrahaṇena
prabhūtatarā bhikṣavas adharmavādino bhaviṣyantīti śalākāṁ gṛhṇanti|

 

*katham adharmeṇa śalākāṁ gṛhṇanti ? na vinayānulomena śalākāṁ gṛhṇanti, evam adharmeṇa śalākāṁ gṛhṇanti; kathaṁ vyagrāḥ śalākāṁ gṛhṇanti? na saṁghasāmagryāṁ śalākāṁ gṛhṇanti, evam vyagrāḥ śalākāṁ gṛhṇanti; katham alpamātrāvaramātrakeṇa*śalākāṁ gṛhṇanti? saṁvarakaraṇīyaṁ deśanākaraṇīyam iti viditvā
śalākāṁ gṛhṇanti
, evam alpamātrāvaramātrakeṇa
śalākāṁ gṛhṇanti
; kathaṁ bhedāśaṅkinaḥ
śalākāṁ gṛhṇanti
? caturdaśānāṁ bhedakarāṇāṁ
vastūnām anyatamānyatamad bhedakaraṁ vastu sādhu ca suṣṭhu ca sūdgṛhītaṁ
bhavati
, evaṁ bhedāśaṁkinaḥ śalākāṁ
gṛhṇanti
; kathaṁ <a>parāvṛttaprayogena śalākāṁ gṛhṇanti? na sthalasthān upādāya yāvan na sthaviraḥ; evam <a>parāvṛttaprayogena śalākāṁ gṛhṇanti; kathaṁ na gatiṁgatisārathitayā śalākāṁ gṛhṇanti? ye te bhikṣavo bhavanti sūtradharā vinayadharā
mātṛkādharās tasmin dharmavinaye gataya ucyante
; sārathayas tān avalokya śalākām gṛhṇanti; evaṁ na gatiṁgatisārathitayā śalākāṁ gṛhṇanti; katham apy eva śalākāgrahaṇena saṁgho
bhetsyatīti śalākāṁ gṛhnanti
? apy eva śalākāgrahaṇena saṁgho <bhedaṁ gamiṣyatīty evaṁcittāḥ śalākāṁ gṛhṇanti; evam apy eva śalākāgrahaneṇa saṁgho> bhetsyatīti śalākāṁ gṛhnanti; katham apy eva śalākāgrahaṇena prabhūtatarā
bhiksavaḥ adharmavādino bhaviṣyantīti śalākāṁ gṛhṇanti
? apy eva śalākāgrahaṇena prabhūtatarā bhikṣavaḥ
adharmaṁ samādāya vartiṣyante iti śalākāṁ gṛhṇanti
; evam apy eva śalākāgrahaṇena prabhūtatarā bhikṣavaḥ
adharmavādino bhaviṣyantīti śalākāṁ gṛhṇanti
; kathaṁ jānan śalākāgrahaṇena saṁgho bhetsyati
iti śalākāṁ gṛhṇanti
; jānan śalākāgrahaṇena saṁgho
bhedaṁ gamiṣyati ity evaṁcittā śalākāṁ gṛhṇanti
; evaṁ jānan śalākāgrahaṇena saṁgho bhetsyati
iti śalākāṁ gṛhṇanti
; kathaṁ jānan śalākāgrahaṇena
prabhūtatarā bhikṣavas adharmavādina bhaviṣyanti it śalākāṁ gṛhṇanti
; jānan śalākāgrahaṇena prabhūtatārā bhikṣavaḥ
adharmaṁ samādāya vartiṣyanta ity evaṁcittāḥ śalākāṁ gṛhṇanti
; evaṁ jānan śalākāgrahaṇena prabhūtatarā bhikṣavo
adharmavādino bhaviṣyanti iti śalākāṁ gṛhṇanti
; imāni daśa <a>dhārmikāṇi śalākāgrahaṇāni|

 

The
ten distributions of voting tickets that are legally vaild

 

daśa dhārmikāni śalākāgrahaṇāni katamāni ? dharmaśalākāṁ gṛhṇanti, samagrāḥ śalākāṁ gṛṇanti, nālpamātrāvaramātrakeṇa śalākāṁ gṛhṇanti, na bhedāśaṅkinaḥ śalākāṁ gṛhṇanti, na parāvṛttaprayogeṇa śalākāṁ gṛhṇanti, gatiṁ gatisārathitayā śalākāṁ gṛhṇanti, nāpy eva <śalākāgrahaṇena saṁgho bhetsyatīti śalākāṁ gṛhṇanti; nāpy eva> śalākāgrahaṇena prabhūtatarā bhikṣavaḥ
adharmavādino bhaviṣyantīti śalākāṁ gṛhṇanti
; <na> jānaṁ śalākāgrahaṇena saṁgho bhetsyatīti
śalākāṁ gṛhṇanti
*; nāpy eva jānaṁ
chalākāgrahaṇena prabhūtatarā bhikṣavaḥ adharmavādino bhaviṣyantīti śalākāṁ gṛhṇanti|

 

kathaṁ dharmeṇa śalākāṁ gṛhṇanti? vinayānulomena śalākāṁ gṛhṇanti, evaṁ dharmeṇa śalākāṁ gṛhṇanti; kathaṁ samagrāḥ śalākāṁ gṛhṇanti? saṁghasāmagryā śalākāṁ gṛhṇanti; kathaṁ nālpāvaramātrakeṇa śalākāṁ gṛhṇanti ? na saṁvarakaraṇīyaṁ na deśanākaraṇīyam iti kṛtvā
śalākāṁ gṛhṇanti
; evaṁ
nālpāmātrāvaramātrakeṇa śalākāṁ gṛhṇanti
; kathaṁ na bhedāśaṅkinaḥ śalākāṁ gṛhṇanti? caturdaśānāṁ bhedakarāṇāṁ vastūnām
anyatamānyatamad bhedakaraṁ vastu sādhu ca suṣṭhu ca sūdgṛhītaṁ bhavati
; evaṁ na bhedāśaṅkinaḥ śalākāṁ gṛṇanti; kathaṁ na parāvṛttaprayogena śalākāṁ gṛhṇanti? sthalasthān upādāya yāvat sthaviraḥ; evaṁ na parāvṛttaprayogena śalākāṁ gṛhṇanti; kathaṁ gatiṁgatisārathitayā śalākāṁ gṛhṇanti? ye te bhikṣavo bhavanti sūtradharā vinayadharāḥ
mātṛkādharas tasmin dharmavinaye gataya ucyante
; sārathayas tān avalokya śalākāṁ gṛhṇanti; evaṁ gatiṁgatisārathitayaiva śalākāṁ pṛhṇanti; katham nāpi śalākāgrahaṇena saṁgho <bhetsyatīti śalākāṁ gṛhṇanti; nāpy eva śalākāgrahaṇena saṁgho> bhedaṁ gamiṣyatīty evaṁcittāḥ śalākāṁ gṛhṇanti; evam nāpy eva śalākāgrahaṇena saṁgho
bhetsyatīti śalākāṁ gṛhṇanti
; kathaṁ nāpy eva śalākāgrahaṇena prabhūtatarā bhikṣavaḥ
adharmavādino bhaviṣyantīti śalākāṁ gṛhṇanti
; nāpy eva śalākāgrahaṇena prabhūtatarā bhikṣāvaḥ
adharmaṁ samādāya vartiṣyante iti śalākāṁ gṛhṇanti
; evaṁ nāpy eva śalākāgrahaṇena prabhūtatarā
bhikṣavaḥ adharmavādino bhaviṣyantīti śalākāṁ gṛhṇanti
; kathaṁ <na> jānaṁś śalākāgrahaṇena saṁgho bhetsyatīti
śalākāṁ gṛhṇanti
; na jānan śalākāgrahaṇena
saṁgho bhedaṁ gamiṣyatīti evaṁcittā śalākāṁ gṛhṇanti
; evaṁ na jānan <śalākāgrahaṇena saṁgho bhetsyatīti śalakāṁ gṛhṇanti; kathaṁ na jānan> śalākāgrahaṇena prabhūtatarā bhikṣavaḥ
śalākāgrahaṇena adharmavādino bhaviṣyantīti śalākāṁ gṛhṇanti
; na jānan śalākāgrahaṇena prabhūtatarā bhikṣavaḥ
adharmaṁ samādāya vartiṣyante ity evaṁcittā śalākāṁ gṛhṇanti
; evaṁ <na> jānan śalākāgrahaṇena prabhūtatarā bhikṣavas
adharmavādino bhaviṣyantīti śalākāṁ gṛhṇanti
; imāni daśa dhārmikāṇi śalākāgrahaṇāni; śalācārakasya bhikṣor āsamudācārikān dharmān
prajñāpayāmi|

 

Methods
of votation

 

śalākācārakeṇa bhikṣuṇā dvividhā *śalākā upasthāpayitavyā, dharmaśalākā adharmaśalākāś ca; dharmaśalākā ajihmā avakrā akuṭila <suvarṇā> sukhasaṁsparśāś ca; adharmaśalākā jihmā vakrā kuṭilā durvarṇā duḥkhasaṁsparśāś
ca
; tataḥ śalākācārakeṇa bhikṣunā
dakṣiṇena pāṇinā dharmaśalākā gṛhītvā vāmena cādharmaśalākā saṁghasthavirasya
purastāt sthitvā dharmaśalākānāṁ varṇo bhāṣitavyaḥ
, adharmaśalākānāṁ cāvarṇaḥ, sthavira imā dharmaśalākā ajihmā avakrā akuṭilā
suvarṇā sukhasaṁsparśāś ca gṛhāṇa
, imās tv adharmaśalākā jihmā vakrā kuṭilā
durvarṇā duḥkhasaṁsparśāś ca gṛhāṇa
; <yadi> yenādharmaśalākā tena hastaṁ <pra>sārayati, prathamāyāṁ vāci na dātavyā, dvitīyāyāṁ na dātavyā, tṛtīyāyāṁ dātavyā; saṁghasthavireṇa vinayātisārinī duṣkṛtā āpattiḥ
deśayitavyā
; evaṁ yāvat saṁghanavakasya
purataḥ sthitvā dharmaśalākānāṁ varṇo bhaṣitavyaḥ adharmaśalākānāṁ cāvarṇaḥ
, imā dharmaśalākā ajihmā avakrā <akuṭilā> suvarṇā sukhasaṁsparśā ca gṛhāṇa, imās tv adharmaśalākā jihmā vakrā kuṭilā
durvarṇā duḥsaṁsparśā gṛhāṇa
; yadi yena adharmaśalākās <tena> hastaṁ prasārayati prathamāyāṁ vāci na dātavyā, dvitīyāyāṁ na dātavyā, <tṛtīyāyāṁ dātavyā>; evaṁ saṁghanavakena vinayātisāriṇī duṣkṛtā
āpattir deśayitavyā
; yadi dharmaśalākā nyūnā
bhavati
, ajñātakauṇḍinyasya śalākā
grahītavyā
; yady ekaśalākā adhikā
bhavati evaṁ
<tad adhikaraṇaṁ> vyupaśāntaṁ yaduta dharmeṇa; evaṁ tasmin adhikaraṇe vyupaśānte sacet kaścit
khoṭayati āpadyate duṣkṛtām
; evaṁ yady ekāpy adharmaśalākā adhikā bhavati evam api tad
adhikaraṇam vyupaśāntaṁ yaduta adharmeṇa
; evaṁ tasminn adhikaraṇe vyupaśānte kaścit khoṭayati
āpadyate duṣkṛtām
; evaṁ yadbhūyaiṣikaśalākāgrahaṇādhikaraṇaśamatho
bhavati
; <evam> ihaikeṣām adhikaraṇānāṁ damaś ca bhavati śamaś
ca vyupaśamaś ca yaduta yadbhūyaiṣikaśalākāgrahaṇena adhikaraṇaśamathena |

 

The
legal questions arising from
vivāda
and anavavāda can be
settled in two and three ways respectively. The
smṛtivinaya

 

vivādādhikaranaṁ bhikṣavo dvābhyām adhikaraṇaśamathābhyāṁ
damayitavyaṁ śamayitavyaṁ vyupaśamayitavyaṁ
, saṁmukhavinayena yadbhūyaiṣikaśalākāgrahaṇena
ca
; anavavādādhikaraṇaṁ bhikṣavas
tribhir adhikaraṇaśamathair dharmair damayitavyaṁ śamayitavyaṁ
vyupaśamayitavyam
; kathamais tribhiḥ ? saṁmukhavinayena smṛtivinayena amūḍhavinayena; kathaṁ ca bhikṣavaḥ saṁmukhavinayenādhikaraṇaśamatho
bhavati
? kathaṁ ca punar ihaikeśām
adhikaraṇānāṁ damaś ca bhavati śamaś ca vyupaśamaś ca yaduta saṁmukhavinayenādhikaraṇaśamathena
? pūrvavat sthalastham
upādāya yāvat sthaviraḥ
; evaṁ hi bhikṣavaḥ saṁmukhavinaya* adhikaraṇaśamatho bhavati; evam punar ihaikeṣām adhikaraṇaśamathānāṁ
damaś ca bhavati
<śamaś ca> vyupaśamaś ca yaduta saṁmukhavinayenādhikaraṇa<śamathena>; kathaṁ ca bhikṣavaḥ smṛtivinaya adhikaraṇaśamatho
bhavati
? kathaṁ ca punas ihaikeṣām
adhikaraṇaśamathānāṁ damaś ca bhavati śamaś ca vyupaśamaś ca yad uta smṛtivinayenādhikaraṇa
<śamathena>? yathāpitad āyuṣmān dravyo mallaputraḥ mitrayā
bhikṣuṇyā abhūtenābhyākhyātaḥ
; tam enaṁ bhikṣavas tena vastunā codayanti; sa tena vastunā <codyamāno> jihreti; etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti; bhagavān āha: dadata bhikṣavo dravyasya mallaputrasya smṛtivinayam
iti punar anyo'py evaṁjātīya evaṁ ca punar dātavyaḥ
; śayanāsana<pra>jñaptiṁ kṛtvā gaṇḍīm ākoṭya pṛṣṭhavācikayā bhikṣūn
samanuyujya sarvasaṁghe saṁniṣaṇṇe saṁnipatite dravyeṇa mallaputreṇa ekāṁśam uttarāsaṅgaṁ
kṛtvā utkuṭukena sthitvā añjaliṁ pragṛhya idaṁ syād vedanīyam
: śṛṇotu bhadantāḥ saṁghaḥ, ahaṁ dravyo mallaputro mitrayā bhikṣuṇyā
abhūtenābhyākhyātaḥ
; taṁ māṁ bhikṣavas tena
vastunā codayanti
; so'haṁ tena vastunā
codyamānaḥ saṁghāt smṛtivinayaṁ yāce
; dadātu bhadantāḥ saṁghaḥ mama dravyasya
malaputrasya smṛtivinayam anukampām upādāya
; evaṁ dvir apy evaṁ trir api; tataḥ paścād ekena bhikṣunā jñaptiṁ kṛtvā
karma kartavyam
; śṛṇotu bhadantāḥ saṁghaḥ, ayaṁ dravyo mallaputro mitrayā bhikṣuṇyā
abhūtenābhyākhyātaḥ
; tam enaṁ bhikṣavas tena
vastunā codayanti
; so'yaṁ tena vastunā
codyamānaḥ saṁghān smṛtivinayaṁ yācate
; sacet saṁghasya prāptakālaṁ kṣametānujānīyāt
saṁgho yat saṁghaḥ dravyasya mallaputrasya smṛtivinayaṁ dadyāt ity eṣā jñaptiḥ
; karma dartavyam; śṛṇotu bhadantāḥ saṁghaḥ, ayaṁ dravyo mallaputro mitrayā bhikṣuṇyā
abhūtenābhyākhyātaḥ
; tam enaṁ bhikṣavas tena
vastunā codayanti
; so'yaṁ tena vastunā
codyamānaḥ saṁghāt smṛtivinayaṁ yācate
; tat saṁgho dravyasya mallaputrasya smṛtivinayaṁ
dadāti
; yeṣām āyuṣmatāṁ kṣamate
dravyasya mallaputrasya smṛtivinayaṁ dātum te tūṣṇīm
; na kṣamate, bhāṣantām; <iyam prathamā karmavācanā; evaṁ dvitīyā tṛtīyā karmavācanā kartavyā>; dattaḥ saṁghena dravyasya mallaputrasya smṛtivinayaḥ; kṣāntam anujñātaṁ saṁghe<na> yasmāt tūṣṇīm; evam etad dhārayāmi|

 

Three
forms of
smṛtivinaya not
legally valid

 

trīṇy adhārmikāṇi smṛtivinayadānāni, trīṇi dhārmikāṇi; trīṇy adhārmikāṇi smṛtivinayādānāni <katamāni?> yathāpitad bhikṣuḥ pārājikām āpattim āpannaḥ, tam enaṁ bhikṣavas tena vastunā codayanti, sa tena vastunā codyamānaḥ saṁghāt smṛtivinayaṁ
yācate
, tasya saṁghaḥ smṛtivinayaṁ
dadyāt
; adhārmikaṁ smṛtivinayadānam; tat kasya ketoḥ? nāśanārhaḥ sa; yathāpitad bhikṣuḥ saṁghāvaśeṣāṁ pāyantikāṁ
pratideśanikāṁ duṣkṛtām āpattim apannaḥ tam
*enaṁ bhikṣavas tena vastunā codayanti; sa tena vastuṇā codyamānaḥ saṁghāt smṛtivinayaṁ
yācate
; tasya saṁghaḥ smṛtivinayaṁ
dadāti
, adhārmikaṁ smṛtivinayadānam; tat kasya hetoḥ ? deśanārhaḥ sa; yathāpitat sekatena bhikṣuṇā nagnenonmattakena
kṣiptacittena vedanābhinunnena bahv aśrāmaṇakam anānulomikam ācaritam bhāṣitaṁ
parākrāntam
, lālā vāhitā, akṣiṇī viśpārite, mukhaṁ vibhaṇḍitam, asuptena supta iti matam, parair apravyāhṛtena pravyāhṛta iti matam; tena cāpareṇa samayena avacittaṁ pratilabdham; tam enaṁ bhikṣavas tena vastunā codayanti, <sa tena vastunā codyamātam enaṁ bhikṣavas tena
vastunā codayamānaḥ saṁghāt smṛtivinayaṁ yācate
>; saṁghaḥ smṛtivinayaṁ dadāti; adhārmikam smṛtivinayadānam; tat kasya hetoḥ? amūḍhavinayārhaḥ sa; yathāpitad vastuko bhikṣuḥ saṁghamadhye
āpattim avajānāti
, avajñāya pratijānāti, pratijñāya punar apy avajānāti, <tasya bhikṣavaḥ smṛtivinayaṁ dadati, adhārmikaṁ smṛtivinayadānam; tat kasya hetor?> tatsvabhāvaiṣīyārhaḥ sa; itīmāni trīṇy adhārmikāni smṛtivinayadānāni|

 

Three
forms of
smṛtivinaya legally
valid

 

<trīṇi dhārmikāṇi smṛtivinayadānāni katamāni?> yathāpitad dravyo mallaputro mitrayā bhikṣuṇyā
abhūtenābhyākhyātaḥ
; tam enaṁ bhikṣavas tena
vastunā codayanti
; sa tena vastunā
codayamānaḥ saṁghāt smṛtivinayaṁ yācate
; tasya saṁghaḥ smṛtivinayaṁ dadāti; dhārmikaṁ smṛtivinayadānam; yathāpitad bhikṣur anyām evāpattim āpanno
bhavati
; tam enaṁ bhikṣavo'nye<na> vastunā codayanti; sa tena vastunā codyamānaḥ saṁghāt smṛtivinayaṁ
yācate
; tasya saṁghaḥ smṛtivinayaṁ
dadāti
; dhārmikaṁ smṛtivinayadānam; yathāpitad bhikṣur āpattim āpanno bhavati; sā tena bhikṣoḥ purastād deśitā bhavati pratikṛtā
; tam enam bhikṣavas tena
vastunā codayanti
, sa tena vastunā codyamānaḥ
saṁghāt smṛtivinayaṁ yācate
, tasya saṁghaḥ smṛtivinayaṁ dadāti, dhārmikaṁ smṛtivinayadānam; itīmāni trīṇi dhārmikāni smṛtivinayadānāni; evaṁ hi bhikṣavaḥ smṛtivinaya adhikaraṇaśamatho
bhavati
; evam ihaikeṣām adhikaraṇānāṁ
damaś ca bhavati
<śamaś ca> vyupaśamaś ca yaduta smṛtivinayenādhikaraṇaśamathena|

 

The amūḍhavinaya

 

kathaṁ ca bhikṣavaḥ amūḍhavinaya adhikaraṇaśamatho
bhavati
? kathaṁ ca punar ihaikeṣām
adhikaraṇānām damaś ca bhavati śamaś ca vyupaśamaś ca yadutāmūḍhavinayenādhikaraṇaśamathena
? yathāpitat sekatena bhikṣuṇā
nagnenonmatta
<kena kṣipta>cittena vedanābhinunnena bahv aśrāmaṇakam anānulomikam
ācaritaṁ bhāṣitam parākrāntam
, lālā vāhitā, akṣiṇī saṁparivartite, mukhaṁ ca vidhaṇḍitam, asuptena supta iti <matam,> parair apravyāhṛtena pravyāhṛta iti <matam;> tena cāpareṇa samayena svacittaṁ pratilabham; tam enaṁ bhikṣavas tena vastunā <codayanti; sa tena vastunā> codyamānaḥ saṁghād amūḍhavinayaṁ yācate; etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti; bhagavān āha*: <dada>ta yūyaṁ bhikṣavaḥ sekatasya bhikṣor
amūdhavinayam iti
; yo vā punar anyo'py evaṁjātīyaḥ
evaṁ punar dātavyaḥ
; śayanāsana<pra>jñaptiṁ kṛtvā gaṇḍīm ākoṭya pṛṣṭhavācikayā
samanuyujya sarvasaṁghe saṁniṣaṇṇe saṁnipatite sekatena bhikṣuṇā ekāṁśam
uttarāsaṅgaṁ kṛtvā yathāvṛddhikayā sāmīcīṁ kṛtvā utkuṭukena sthitvā idaṁ syād
vacanīyam
: śṛṇotu bhadantāḥ saṁgho
mayā sekatena bhikṣuṇā nagnenonmattakena kṣiptacittena vedanābhinunnena bahv
aśrāmaṇakam
<anānulomikam> ācaritam bhāṣitaṁ parākrāntam, lālā vāhitā, akṣiṇī saṁparivartite, mukhaṁ ca vibhaṇḍitam, asuptena supta iti matam, parair apravyāhṛtena pravyāhṛta iti matam; tena ca mayāpareṇa samayena svacittaṁ
pratilabdham
; taṁ māṁ bhikṣavas tena
vastunā codayanti
; so'haṁ tena vastunā
codyamānaḥ saṁghād amūḍhavinayam anukampām upādāya
; evaṁ dvir apy evaṁ trir api; tataḥ paścād ekena bhikṣuṇā jñaptiṁ kṛtvā
karma kartavyam
; śṛṇotu bhadantāḥ saṁghaḥ, anena sekatena bhikṣuṇā nagnenonmattakena kṣiptacittena
vedanābhinunnena bahv aśrā maṇakam anānulomikam ācaritam bhāṣitaṁ parākrāntam
, lālā vāhitā, akṣiṇī saṁparivartite, mukhaṁ ca vibhaṇḍitam, asuptena supta iti matam, parair apravyāhṛtena pravyāhṛta iti matam; anena cāpareṇa samayena svacittaṁ pratilabdham; tam enaṁ bhikṣavas tena vastunā codayanti; so'yam tena vastunā codyamānaḥ saṁghād amūḍhavinayaṁ
yācate
; sacet saṁghasya
prāptakālaṁ kṣametānujānīyāt saṁgho yat saṁghaḥ sekatasya bhikṣor amūḍhavinayam
dadyād ity eṣā jñaptiḥ
; karma kartavyam; śṛṇotu bhadantāḥ saṁghaḥ, anena sekatena bhikṣuṇā nagnenonmattakena kṣiptacittena
vedanābhinunnena bahv aśrāmaṇakam anānulomikam ācaritam
, bhāṣitaṁ parākrāntam, lālā vāhitā, akṣiṇī saṁparivartite, mukhaṁ ca vibhaṇḍitam, asuptena supta iti matam, parair apravyāhṛtena pravyāhṛta iti matam; anena cāpareṇa samayena svacittaṁ pratilabdham; tam enaṁ bhikṣavas tena vastunā codayanti; so'yaṁ tena vastunā codyamānaḥ saṁghād amūḍhavinayaṁ
yācate
; tat saṁghaḥ sekatasya bhikṣor
amūḍhavinayaṁ dadāti
; yeṣām āyuṣmatāṁ kṣamate
sekatasya bhikṣor amūḍhavinayaṁ dātum
, te tūṣṇīm, na kṣamate, bhāṣantām; <iyaṁ prathamā karmavācanā; evaṁ dvitīya tṛtīyā karmavācanā kartavyā;> dattaḥ saṁghena sekatasya dvitīya tṛtīyā
karmavācanā kartavyā
;> dattaḥ saṁghena sekatasya
bhikṣor amūḍhavinayaḥ
; kṣāntam anujñātaṁ saṁghena
yasmāt tūṣṇīm
; evam etad dhārayāmi|

 

Two
forms of
amūḍhavinaya respectively
not legally valid and legally valid

 

ekam adhārmikaṁ amūḍhavinayadānam, ekaṁ dhārmikam; ekam adhārmikaṁ katamat ? yathāpitad bhikṣur anunmattaḥ sann
unmatto'smīti pratijānīte akṣiptacittaḥ kṣiptacitta iti
, tasya saṁghaḥ amūḍhavinayaṁ dadāti, adhārmikam * amūḍhavinayadānam; idam ekam adhārmikam; dhārmikaṁ katamat ? yathāpitat sekatena bhikṣuṇā nagnenonmattakena
kṣiptacittena vedanābhinunnena bahv aśrāmaṇakam anānulomikam ācaritam bhāśitaṁ
parākrāntam
, lālā vāhitā, akṣiṇī saṁparivartite, mukhaṁ vibhaṇḍitam, asupte<na> supta iti matam, parair apravyāhṛtena <pravyāhṛta> iti matam; tena cāpareṇa samayena svacittaṁ pratilabdham; tam enaṁ bhikṣavas tena vastunā codayanti; so'yaṁ tena vastunā codyamānaḥ saṁghad amūḍhavinayaṁ
yācate
; tasya saṁgha amūḍhavinayaṁ
dadāti
; dhārmikam
amūdhavinayadānam
; idaṁ ekam dhārmikam; evaṁ hi bhikṣavaḥ amūḍhavinayaḥ adhikaraṇaśamatho
bhavati
; evaṁ ca punar ihaikeṣām
adhikaraṇānāṁ damaś ca bhavati śamaś ca vyupaśamaś ca
; anavavādādhikaraṇaṁ bhikṣavaḥ ebhis tribhir
adhikaraṇaśamathair dharmair damayitavyaṁ śamayitavyaṁ vyupaśamayitavyam
, yaduta saṁmukhavinayena smṛtivinayena amūḍhavinayena
ca|

 

The
legal questions arising from
āpatti
can be settled in four ways. The pratijñākāraka

 

āpattyadhikaraṇaṁ bhikṣavo caturbhir adhikaraṇaśamathair
dharmair damayitavyam śamayitavyaṁ vyupaśamayitavyam
; katamaiś caturbhir ? pratijñākārakena saṁmukhavinayena tatsvabhāvaiṣīyeṇa
tṛṇāprastārakeṇa ca
; kathaṁ ca bhikṣavaḥ
pratijñākārakaḥ adhikaraṇaśamatho bhavati
? kathaṁ ca punar ihaikeṣām adhikaraṇānāṁ damaś
ca bhavati śamaś ca vyupaśamaś ca yaduta pratijñākārakeṇa adhikaraṇaśamathena
? yathāpitad bhikṣur āpattim āpanno bhavati, sa tena <vastunā> codito vā <acodita vā> smārito vā asmārito vā bhikṣoḥ purato sthitvā
evam āha
: samanvāharāyuṣmann aham
evaṁ nāmā evaṁrūpāṁ cāpattim āpannaḥ
; tām aham āyuṣmataḥ purastād deśayāmi āviṣkaromi; deśayitvā me āviṣkṛtya sparśo bhavati
nādeśayitvā nānāviṣkṛtya
; tena vaktavyaṁ paśyasi
āpattim iti
; tenāpi vaktavyaṁ paśyāmi
iti
; pūrvakeṇa vaktavyam
āyatyām saṁvaram āpatsyase iti
; paścimakena vaktavyam āpatsya iti; iti iyaṁ pra<ti>jñā|

 

Ten
and ten ways of applying
pratijñākāraka
respectively not legally valid and legally valid

 

dasādhārmikāṇi pratijñādānāni, daśa dhārmikāṇi; daśādhārmikāṇi katamāni ? yathāpitad bhikṣuḥ pārājikām āpattim āpannaḥ
anāpanno'smīti pratijānāti
, tasya saṁghaḥ pratijñāṁ kārayati, adhārmikaṁ pratijñādānam; <saṁghāvaśeṣām pāyantikāṁ pratideśanikāṁ duṣkṛtām
āpattim āpannaḥ anāpanno|smīti pratijānāti
, tasya saṁghaḥ pratijñaṁ kārayati, adhārmikaṁ pratijñadānam>; yathāpitad bhikṣur pārajikām āpattim anāpanno
āpanno'smīti pratijānāti
, tasya saṁghaḥ pratijñāṁ
kārayati
, adhārmikaṁ pratijñādānam; saṁghāvaśeṣāṁ pāyantikāṁ pratideśanikāṁ duṣkṛtām
āpattim anāpanna āpanno smīti pratijānāti
, tasya saṁghaḥ pratijñāṁ kārayati, adhārmikaṁ pratijñādānam; imāni daśādhārmikāni pratijñādānāni; daśa dhārmikāṇi pratijñādānāni katamāni? yathāpitad bhikṣuḥ pārājikām āpattim āpannaḥ
āpanno'smīti
* pratijānāti, tasya saṁghaḥ pratijñāṁ kārayati, dhārmikaṁ pratijñādānam; saṁghāvaśeṣāṁ pāyantikāṁ pratideśanikāṁ duṣkṛtām
āpattim āpannaḥ āpanno'smīti pratijānāti
, tasya saṁghaḥ pratijñāṁ kārayati, dhārmikaṁ pratijñādānam; yathāpitad bhikṣuḥ pārajikām āpattim anāpannaḥ
anāpanno'smīti pratijānāti tasya saṁghaḥ pratijñāṁ kārayati
, dhārmikaṁ pratijñādānam; saṁghāvaśeṣāṁ pāyantikāṁ pratideśanikāṁ duskṛtām
āpattim anāpannaḥ anāpanno'smīti pratijānāti tasya saṁghaḥ pratijñāṁ kārayati
, dhārmikaṁ pratijñādānam; imāni daśa dhārmikāṇi pratijñā dānāni; evaṁ hi bhikṣavaḥ pratijñākāraka adhikaraṇaśamatho
bhavati
; evam ihaikeṣām adhikaraṇānāṁ
damaś ca bhavati śamaś ca vyupaśamaś ca yaduta pratijñākārakeṇa|

 

The
Buddha absolves the monk
kālo mṛgāraputra from a
false accusation

 

buddho bhagavān śrāvastyām viharati jetavane
anāthapiṇḍadasyārāme
; tena khalu samayenāyuṣmān
kālo mṛgāraputra vaiśālyām viharati markatāhradatīre kūṭāgāraśālāyām
; tam āgamya vaiśālikā licchavayo'tyarthaṁ
buddhadharmasaṁgheṣu kārān kurvanti
; vaiśālikā bhikṣavaḥ saṁlakṣayanti: āyuṣmān kālo mṛgāraputro'nyatraiva jātaḥ, anyatraiva vṛddhiṁ gataḥ, śrāvastyāṁ jātaḥ; vaiśālikāś ca licchavayo'tyartham abhiprasannāḥ; tadāsyotkṣepaṇīyaṁ karma kartavyaṁ yenāsya
vaiśālakā licchavayo
<na> prasādaṁ pravedayata iti tasyāvatāraprekṣiṇaḥ
saṁvṛttāḥ
; yāvad anyatamena gṛhapatinā
buddhapramukho bhikṣusaṁgho jentākasnātreṇopanimantritaḥ
; bhikṣavaḥ kantārikāyāṁ cīvarāṇi sthāpayitvā
snātum ārabdhāḥ
; āyuṣmāns tu kālo mṛgāraputraḥ
saṁprajānann ekānte cīvarakāṇi sthāpayitvā snātum ārabdhaḥ
; apareṇāpi bhikṣuṇā tasminn eva pradeśe
cīvarakāṇi sthāpitāni
; tataḥ āyuṣmān kālo mṛgāraputraḥ
<snātvā> tāny eva mādīyāni cīvarāṇi <iti> kṛtvā tasya bhikṣoḥ santakāni cīvarāṇi prāvṛtya
prakrāntaḥ
; yāvad asau bhikṣuḥ
samutthito na paśyati svakāni cīvarāṇi
; sa bhikṣūn praṣṭum ārabdhaḥ: āyuṣmantaḥ, kena madīyāni cīvarāni apahṛtāni ? yāvat tasmin pradeśe āyuṣmataḥ kālasya mṛgāraputrasya
sārdhaṁvihārī sthitaḥ
; tena śrutam; sa kathayati: āyuṣmatā upādhyāyenāsmin pradeśe cīvarakāṇi
sthāpitāni
; tena vyatyāsena nītāni
bhaveyuḥ
; gacchāmi tāvad upādhyāyaṁ
paśyāmīti
; sa upādhyāyasya sakāśaṁ
gataḥ
; kathayati: upādhyāya santa*kāni tvayā cīvarāṇy ānītāni? sa kathayati, putra mama santakāni, kasyānya<sya> santakāni? upādhyāya amukena bhikṣunā tasminn eva pradeśe
cīvarakāṇi sthāpitāni
; so'vadhyāyati; putra yady evam ānaya, tāni cīvarāṇi paśyāmi iti; sa tāny ādāyāgataḥ; upādhyāya imāni tāni cīvarāṇi pratyabhijānīhi? tena pratyabhijñātāni; putra vyatyāsena mayānītāṇi pratyabhijānīhi? tena pratyabhijñātāni; putra vyatyāsena mayānītāni, naya tasya bhikṣor imāni tāni; sa tāny ādāya tasya bhikṣoḥ sakāśaṁ gataḥ
kathayati
: āyuṣman imāni tāni cīvarāṇy
upādhyāyena vyatyāsena nītāni
; sa kathayati: pārājikām evāpattim apannaḥ steyacittena tena nītāni; tatas tair avatāraprekṣibhir bhikṣubhis
tasyācodayitvā asmārayitvā balād utkṣepanīyaṁ karma kṛtam
; āyuṣmān kālo mṛgāraputraḥ saṁlakṣayati: duḥkhaṁ brāhmaṇagṛhapatayaḥ prasādyante, sukham aprasādyante; yadi sthāsyāmi niyataṁ vaiśālakā licchavayo <na> prasādaṁ pravedayiṣyante; sarvathā śrāvastīm eva gamiṣyāmi iti sa na
vyavalokya vaiśalakān licchavīn samādāya pātracīvaraṁ yena śrāvastī tena cārikāṁ
prakrāntaḥ
; anupūrveṇa caran
śrāvastīm anuprāptaḥ
; sa bhikṣubhir dṛṣṭaḥ; uktaḥ: svāgatam svāgatam āyuṣman kāla prītā vayaṁ
tvaddarśanena no tv āgamanena
; kiṁ kāraṇam? yasmāt tvām āgamya
vaiśālakā licchavayaḥ buddhe'bhiprasannā
<dharme> saṁghe'bhiprasannā atyarthaṁ buddhadharmasaṁgheṣu
kārān kurvanti iti
; sa kathayati: asty etad evam, api tu vaiśālikair bhikṣubhir acodayitvā
asmārayitvā balād utkṣepaṇīyaṁ karma kṛtam iti
; etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti; bhagavān āha: tiṣṭha bhikṣu ahaṁ tvāṁ dharmeṇa <osārayāmi; tato bhagavatā dharmeṇa> osāritaḥ; vaiśālikānāṁ bhikṣūṇām vipratisāro jātaḥ, na śobhanam asmābhiḥ kṛtam yat kālasya bhikṣor
adūṣiṇo'napakāriṇo balād utkṣepaṇīyaṁ karma ktitam iti
; te samādāya pātracīvaraṁ yena śrāvastī tena
cārikām prakrāntāḥ
; tair antarmārgair bhikṣur
dṛṣṭa uktaś ca
, kutas tvam āyuṣmann
āgacchasi
? srāvastyāḥ; dṛṣṭas tvayā kālo mṛgāraputraḥ ? dṛṣṭaḥ, kiṁ tasya ? asmābhiḥ tasyādūṣiṇo'napakāriṇaḥ
acodayitvāsmārayitvā balād utkṣepaṇīyaṁ karma kṛtam
; osāritam; kena? bhagavatā; tatra eka evam āhur anosāritam dūrosāritam, yasmāt tasyāsmābhir utkṣepaṇīyaṁ karma kṛtam
asmāsv asaṁmukhībhūteṣu tasyausāraṇaṁ na yuktam
* iti; apare tv evam āhuḥ: dharmasvāmī bhagavān, dharmasvāmī sugataḥ, yasyausāritaḥ svosāritaḥ; te anupūrveṇa śrāvastīm anuprāptāḥ patracīvaraṁ
pratiśamayya pādau prakṣālya yena bhagavaṁs tenopasaṁkrāntāḥ
; upasaṁkramya bhagavataḥ pādau śirasā vanditvā
ekānte niṣaṇṇāḥ
; ekāntaniṣaṇṇā vaiśālikā
bhikṣavo bhagavantam idam avocan
: asmābhir bhadanta bālair mūḍhair avyaktair
akuśalaiḥ kālasya mṛgāraputrasyādūṣiṇo'napakāriṇaḥ acodayitvā asmārayitvā balād
utkṣepaṇīyaṁ karma kṛtam
; te vayaṁ <vi>pratisārajātāḥ kālaṁ mṛgāraputraṁ kṣamayitum
ihāgatāḥ iti
; bhagavān āha: osāritaṁ bhikṣavas tad adhikaraṇaṁ tathāgatena
yaduta dharmeṇa
; śrutam asmābhir bhadanta
bhikṣoḥ sakāśād antarmārgeṇa osāritaṁ bhagavatā yaduta dharmeṇa iti
; api tv <eke> asmākam evam āhuḥ: anosāritaṁ dūrosāritam, yasmād vayaṁ tatra na saṁmukhībhūtā iti; apare tv evam āhuḥ: dharmasvāmī bhagavān dharmasvāmī sugataḥ
yasyausāritaṁ svosāritam iti |

 

Various
forms of accusations

 

bhagavān saṁlakṣayati: ākāṁkṣanti bata me śrāvakāḥ utpannotpannāny
adhikaraṇāni vyupaśamayitum yaduta dharmeṇa vinayena śāstuḥ śāsanena
; iti viditvā bhikṣūn āmantrayate sma: kathaṁ bhikṣavaḥ saṁmukhavinaya adhikaraṇaśamatho
bhavati
? kathaṁ ca punar ihaikeṣām
adhikaraṇānām damaś ca bhavati śamaś ca vyupaśamaś ca yaduta saṁmukhavinayenādhikaraṇaśamathena
? iha bhikṣavaḥ 1) pudgalaḥ pudgalaṁ codayati dharmeṇa vinayena
saṁmukhaṁ caturakṣam
; 2) dvau saṁbahulān saṁghaṁ codayataḥ dharmeṇa
vinayena saṁmukhaṁ caturakṣaṁ
; 3) dvau pudgalau pudgalaṁ
codayataḥ dharmeṇa vinayena saṁmukhaṁ caturakṣaṁ
; 4) dvau pudgalau codayataḥ <dvau> saṁbahulān saṁghaṁ dharmeṇa vinayena <saṁmukhaṁ> caturakṣam; 5) saṁbahulāḥ pudgalāḥ pudgalaṁ codayanti dharmeṇa
vinayena saṁmukhaṁ caturakṣaṁ
; 6) saṁbahulāḥ pudgalāḥ <dvau saṁbahulān> saṁghaṁ codayanti dharmeṇa vinayena saṁmukhaṁ
caturakṣam
; 7) saṁghaḥ pudgalaṁ codayati dharmeṇa vinayena saṁmukhaṁ
caturakṣam
; 8) <saṅgho> dvau saṁbahulān saṁghaṁ codayati dharmeṇa
vinayena caturakṣam|

 

Sixteen
and sixteen ways of applying
saṁmukhavinaya
respectively not legally valid and legally valid

 

ṣoḍaśa <a>dhārmikāni saṁmukhavinayadānāni; ṣoḍaśa dhārmikāṇi; ṣoḍaśādhārmikāṇi katamāni? 1) adhārmikaḥ pudgalaḥ dhārmikaḥ pudgalaḥ ; 2) pudgalaḥ adhārmikaḥ dvau pudgalau dhārmikau; 3) pudgalaḥ adhārmikaḥ saṁbahulāḥ pudgalāḥ
dhārmikāḥ
; 4) <saṅgho>'dhārmikaḥ pudgalo dhārmikaḥ; 5) dvau pudgalau adhārmikau dhārmikaḥ pudgalaḥ; 6) dvau pudgalau adhārmikau dvau pudgalau
dhārmikau
; 7) dvau pudgalau adhārmikau saṁbahulāḥ pudgalā
adhārmikāḥ
; 8) dvau pudgalau* adhārmikau saṁghaḥ dhārmikaḥ; 9) saṁbahulāḥ pudgalāḥ adhārmikaḥ pudgalaḥ
dhārmikaḥ
; 10) saṁbahulāḥ pudgalā adhārmikāḥ dvau pudgalau
dhārmikau
; 11) sambahulāḥ pudgalāḥ adhārmikāḥ, saṁbahulāḥ pudgalā dhārmikā; 12) saṁbahulāḥ pudgalāḥ <a>dhārmikāḥ saṁgho dhārmikaḥ; 13) saṁgho adhārmikaḥ pudgalaḥ dhārmikaḥ; 14) saṁgho adhārmikaḥ dvau pudgalau dhārmikau; 15) saṁgha adhārmikaḥ sambahulāḥ pudgalā dhārmikāḥ; 16) saṁgha adhārmikaḥ saṁgho dhārmikaḥ iti imāni
śoḍaśa adhārmikāni saṁmukhavinayadānāni|

 

ṣoḍaśa dhārmikāni saṁmukhavinayadānāni katamāni? 1) pudgalaḥ dhārmikaḥ pudgalaḥ adhārmikaḥ; 2) <pudgalaḥ dhārmikaḥ> dvau pudgalau <a>dhārmikau; 3) pudgalaḥ dhārmikaḥ, saṁbahulāḥ pudgalā adhārmikaḥ; 4) pudgalaḥ dhārmikaḥ saṁgha adhārmikaḥ; 5) dvau pudgalau dhārmikau, pudgalaḥ adhārmikaḥ; 6) dvau pudgalau dhārmikau, dvau adhārmikau; 7) dvau pudgalau dhārmikau, saṁbahulāḥ pudgalā adhārmikāḥ; 8) dvau <pudgalau> dhārmikau, saṁgha adhārmikaḥ; 9) saṁbahulāḥ pudgalāḥ dhārmikāḥ pudgalaḥ
adhārmikaḥ
; 10) sambahulāḥ pudgalā dhārmikā dvau pudgalau
adhārmikau
; 11) sambahulā pudgalā dhārmikāḥ sambahulāḥ pudgalā
adhārmikāḥ
; 12) saṁbahulā pudgalā dhārmikāḥ saṁgha adhārmikaḥ; 13 saṁgho dhārmikaḥ pudgala adhārmikaḥ; 14 <saṅgho dhārmikaḥ> dvau pudgalau adhārmikau; 15) saṁgho dhārmikaḥ saṁbahulāḥ pudgalā adhārmikāḥ; 16) saṁgho dhārmikaḥ saṁgha adhārmikaḥ iti imāni ṣoḍaśa
dhārmikāni saṁmukhavinayadānāni
; evaṁ hi bhikṣavaḥ saṁmukhavinaya adhikaraṇaśamatho bhavati; evaṁ ca punar ihaikeśām adhikaraṇānāṁ damaś ca
bhavati śamaś ca vyupaśamaś ca yaduta saṁmukhavinayenādhikaraṇaśamathena|

 

The
settlement of legal question by the
satsvabhāvaiṣīya method

 

kathaṁ ca bhikṣavas tatsvabhāvaiṣīya adhikaraṇaśamatho
bhavati
? kathaṁ ca punar ihaikeṣām
adhikaraṇānām damaś ca bhavati śamaś ca vyupaśamaś ca yaduta tatsvabhāvaiṣīyena
adhikaraṇaśamathena
? iha hastako bhikṣuḥ saṁghamadhye
āpattim avajānāti
; avajñāya pratijānāti, pratijñāya punar apy avajānāti; etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti; bhagavān āha: dadata yūyaṁ bhikṣavo hastakasya bhikṣoḥ
tatsvabhāvaiṣīyam iti yo vā punar anyo'py evaṁjātīyaḥ evaṁ ca punar dātavyaḥ
; śayanāsana<pra>jñaptiṁ kṛtvā gaṇḍīm ākoṭya pṛṣṭhavācikayā bhikṣūn
samanuyujya
* sarvasaṁghe saṁniṣaṇṇe saṁnipatite
<hastakena bhikṣuṇā ekāṁśam
uttarāsaṅgaṁ kṛtvā yathāvṛddhikayā sāmīcīṁ kṛtvā utkuṭukena sthitvā idaṁ syād
vacanīyam
: śṛṇotu bhadantāḥ saṁgho, mayā hastakena bhikṣuṇā saṁghamadhye āpattir
avajñātaḥ
, avajñāya pratijñātaḥ, pratijñāya punar apy avajñātaḥ; so'haṁ saṁghāt tatsvabhāvaiṣīyaṁ yāce, dadatu bhadantaḥ saṁgho me hastakasya bhikṣos
tatsvabhāvaiṣīyam anukampām upādāya
; evaṁ dvir apy evaṁ trir api; tataḥ paścād> ekena bhikṣuṇā jñaptiṁ kṛtvā karma kartavyam; śṛṇotu bhadantāḥ saṁghaḥ, ayaṁ hastako bhikṣuḥ saṁghamadhye āpattim
avajānāti avajñāya pratijānāti pratijñāya punar apy avajānāti
; <ayaṁ hastako bhikṣuḥ saṁghāt tatsvabhāvaiṣīyaṁ
yācate
; sa cet saṁghasya
prāptakālaṁ kṣametānujānīyāt saṁgho yat saṁghaḥ hastakasya bhikṣoḥ tatsvabhāaiṣīyaṁ
dadyād ity eṣā jñaptiḥ
; karma kartavyam; śṛṇotu bhadantāḥ saṁghaḥ, so'yaṁ hastako bhikṣuḥ saṁghamadhye āpattim
avajānāti
, avajñāya pratijānāti, pratijñāya punar apy avajānāti>; tat saṁgho hastakasya bhikṣos tatsvabhavaiṣīyaṁ
dadāti
; yeṣām āyuṣmatāṁ kṣamate
hastakasya bhikṣos tatsvabhāvaiṣīyaṁ dātum te tūṣṇīm
; na kṣamate bhāṣantām; iyaṁ prathamā karmavacānā; <evaṁ> dvitīyā <tṛtīyā> karmavācanā <kartavyā>; dattaḥ saṁghena hastakasya bhikṣos
tatsvabhāvaiṣīyaḥ
; kṣāntam anujñātam saṁghena
yasmāt tūṣṇīm
; evam etad dhārayāmi|

 

tatsvabhāaiṣīyadattakasyāhaṁ bhikṣor
āsamudācārikān dharmān prajñāpayāmi
; tatsvabhāvaiṣīyadattakena bhikṣuṇā na
pravrājayitavyaṁ nopasaṁpādayitavyam na niśrayo deyo na śramaṇoddeśa
upasthāpayitavyaḥ
, nānena karma kartavyam, na karmakārakaḥ saṁmantavyaḥ, nānena bhikṣuṇyo'vavaditavyāḥ; na bhikṣuṇyā <a>vavādakaḥ saṁmantavyaḥ; na pūrvasaṁmatena bhikṣuṇyo'vavaditavyāḥ; nānena bhikṣuś codayitavyaḥ smārayitavyaḥ
śīlavipattyā dṛṣṭivipattyā ācāravipattyā ājīvavipattyā
; nānenāvavādaḥ sthāpayitavyaḥ, na poṣadhe, na pravāraṇe, na jñaptidvitīye na jñapticaturthe karma<ṇi>; nāpi saṁghamadhye vinayo moktavyaḥ satv anyeṣu
vinayadhareṣu pudgaleṣu
; tatsvabhāvaiṣīyadattako
bhikṣur yathāprajñaptān āsamudācārikān dharmān asamādāya vartate
, sātisāro bhavati|

 

ekam adhārmikaṁ tatsvabhāvaiṣīyaṁ dānam, ekaṁ dhārmikam; ekam adhārmikam katamat? yathāpitat hastako bhikṣuḥ saṁghamadhye āpattiṁ
pratijñānāti pratijñāya avajānāti avajñāya punar api pratijānāti
, tasya saṁghaḥ svabhāvaiṣīyaṁ dadāti <a>dhārmikaṁ tatsvabhāvaiṣīyadānam; idam ekam adhārmikam; ekaṁ dhārmikam katamat? yathāpitat hastako bhikṣuḥ saṁghamadhye
āpattim avajānāti avajñāya pratijānāti pratijñāya punar apy avajānāti tasya saṁghas
tatsvabhāvaiṣīyaṁ dadāti
, dhārmikaṁ tatsvabhāvaiṣīyadānam; idam ekaṁ dhārmikam|

 

evaṁ hi bhikṣavaḥ tatsvabhāvaiṣīya adhikaraṇaśamatho
bhavati
; evaṁ ca punar ihaikekeṣām
adhikaraṇānāṁ damaś ca bhavati śamaś ca vyupaśamaś ca yaduta tatsvabhāvaiṣīyenādhikaraṇaśamathena|

 

The
settling of legal questions by the
trṇāprastāraka method

 

kathaṁ ca bhikṣavaḥ tṛṇaprastāraka adhikaraṇaśamatho
bhavati
? kathaṁ ca punar ihaikeṣām
adhikaraṇānāṁ damaś ca bhavati śamaś ca
<vyupaśamaś ca> yaduta tṛṇaprastārakeṇādhikaraṇaśamathena ? yathāpitad bhikṣūṇaṁ kalahajātānāṁ viharatāṁ
bhaṇḍanajātānāṁ vigṛhītānāṁ vivādam āpannānāṁ pakṣāparapakṣavyavasthitānām
; ekasmin pakṣe yo bhi*kṣuḥ sthaviraḥ sthavirānyatamaḥ jñāto
jñātānyatamaḥ pramukhaḥ pramukhānyatamaḥ tena svapakṣe upasaṁkramya idaṁ syād
vacanīyam
: teṣām asmākam āyuṣmantaḥ
alābhā na lābhāḥ durlabdhā na sulabdhāḥ ye vayam svākhyāte dharmavinaye
pravrajya kalahajātā viharāmo bhaṇḍanajātā vigṛhītā vivādam āpannāḥ
; yāṁ cāham āyuṣmanto'smin vastuni āpattim
āpanno yāṁca yūyam
, sthāpayitvā sthūlāvadyaṁ
vā gṛhasthapratiśaraṇam vā
, utsahe'ham ātmanaḥ karaṇīyena yuṣmākāṁ ca teṣām āyuṣmatām antike
deśayitum āviṣkartum na praticchādayitum iti
; sacet tasya bhikṣoḥ svapakṣād ekabhikṣur api
bhāṣitaṁ na prativahati na pratikrośati
, tatas tena bhikṣuṇā dvitīyaṁ pakṣam upasaṁkramyaikāṁśam
uttarāsaṅgam kṛtvā yathāvṛddhikayā sāmīcīṁ kṛtvā utkuṭukena sthitvā idaṁ syād
vacanīyam
; teśām asmākam āyuṣmanta
alābhā na lābhāḥ durlabdhā na sulabdhāḥ
, ye vayam svākhyāte dharmavinaye pravrajya
kalahajātā viharāmo bhaṇḍanajātā vigṛhītā vivādam āpannāḥ
; yāṁ cāham asmin vastuny āpattim āpanno yāṁ ca
te āyuṣmantaḥ
, sthāpayitvā sthūlāvadyaṁ
vā gṛhapati pratiśaraṇaṁ vā
, utsahe'ham ātmanaḥ karaṇīyena teṣām āyuṣmatāṁ <ca> yuṣmākam antike deśayitum āviṣkartuṁ na
praticchādayitum iti
; dvitīye pakṣe <yo> bhikṣuḥ sthaviraḥ sthavirānyatamaḥ jñāto
jñātānyatamaḥ pramukhaḥ pramukhānyatamaḥ tenāpi svapakṣa upasaṁkramya idaṁ syād
vacanīyam
: asmākam āyuṣmantaḥ teṣāṁ
ca alābhā na lābhā durlabhdā na sulabdhāḥ
, ye vayaṁ svākhyāte dharmavinaye pravrajya
kalahajātā viharāmo bhaṇḍanajātā vigṛhītā vivādam āpannāḥ
; yāṁ cāham āyuṣmanto'smin vastuny āpattim
āpanno yāṁ ca yūvam
, sthāpayitvā sthūlavadyaṁ
gṛhasthapratiśaraṇam vā
, utsāhe'ham ātmanaḥ karaṇīyena
yuṣmākaṁ ca teṣām
<āyuṣmatām> antike deśayitum āviṣkartuṁ na
praticchādayitum iti
; sacet tasya bhikṣor <svapakṣād ekabhikṣur> api bhāṣitam na prativahati na pratikrośati
tatas tena bhikṣuṇā dvitīyaṁ pakṣam upasaṁkramyaikāṁśam uttarāsaṅgam kṛtvā
yathāvṛddhikayā sāmīcīṁ kṛtvā utkuṭukena sthitvā idaṁ syād vacanīyam
: teṣām asmākam āyuṣmanta alābhā na lābhā
durlabdhā na sulabdhāḥ
, ye vayam svākhyāte
dharmavinaye pravrajya kalahajātā viharāmo bhaṇḍanajātā vigṛhītā vivādam āpannāḥ
; yāṁ cāham asmin vastuny āpattim apanno yāṁ ca
te āyuṣmantaḥ
, sthāpayitvā sthūlāvadyam
vā gṛhasthapratiśaraṇam vā
, utsahe'ham ātmanaḥ karaṇīyena teṣāṁ cāyuṣmatāṁ yuṣmākam antike
deśayitum āviṣkartum na praticchādayitum iti
; yadā ekapakṣo <dvitīye> romaṁ pātayati niḥsaranaṁ pravartayati sāmīcīṁ
pravartayati dvitīyo vā dvitīye
, na cānyonyam āpattiparikīrtanena pravartayanti, evaṁ tadadhikaraṇaṁ* vyupaśāntam yaduta tṛṇaprastārakeṇādhikaraṇaśamathena; evaṁ hi bhikṣavaḥ tṝṇaprastāraka adhikaraṇaśamatho
bhavati
; evaṁ ca punar ihaikeṣām
adhikaraṇānām damaś ca bhavati śamaś ca vyupaśamaś ca yaduta tṛṇaprastārakeṇa
<adhikaraṇa>śamathena|

 

āpattyādhikaraṇaṁ bhikṣavaḥ ebhiś caturbhir
adhikaraṇaśamathair dharmair damayitavyaṁ śamayitavyaṁ vyupaśamayitavyam
, yaduta pratijñākarakena saṁmukhavinayena
tatsvabhāaṣīyena tṛṇaprastārakena
; kṛtyādhikaraṇaṁ tu bhikṣavaḥ samagreṇa saṁghena
vyupaśamayitavyam|

 

yasmin bhikṣavaḥ āvāse eko bhikṣuḥ prativasati
tatra na kalaho bhaṇḍanaṁ vigraho vivādaḥ
; yasmin dvau tatrāpi na kalaho bhaṇḍanaṁ <vigraho> vivādaḥ; <yasmin trayaḥ tatrāpi na kalaho bhaṇḍanaṁ
vigraho vivādaḥ
;> yasmin tu catvāro bhikṣavaḥ
prativasanti uttare vā tatra kalaho bhaṇḍanaṁ vigraho vivādaś ca
; yathāpi bhikṣavaḥ

 

ekas tathā yathā brahmā yathā śakras tathā
dvayam |

yathā trayaṁ tathā rājā kolāham ataḥ param ||

 

tasmāt tarhi bhikṣavo'nujānāmi, ya ekām api catuṣpadikām gāthāṁ dhārayati
tasya dharmasantako lābho deyaḥ
, tenāpi paribhoktavyaḥ; nātra kaukṛtyaṁ karaṇīyam|

 

śrīḥ

 





































































































































































































































































































































































































































































































































































adhikaraṇavastu samāptam|

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project