Digital Sanskrit Buddhist Canon

Śayanāsanavastu

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Milan Shakya
  • Input Date:
    July, 2017
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

The śayanāsanavastu

 

*uddānām

 

* śākyā paṁcanakādhāś ca sāṅghikaṁ paudgalikaṁ ca vastubhaṅgena |

kārayet pratisaṁstaraṇaṁ bhūmir araṇyaṁ ca tricīvaram |

ucchedyam araṇyaṁ bhikṣusthaviro lābhṣaṭkair bhavati paścimam ||

 

Old monks are entitled to veneration

 

buddho bhagavān śrāvastyāṁ viharati jetavane anāthapiṇḍadasyārāme; tena khalu samayena saṁbahulānāṁ bhikṣūṇām upasthānaśālāyāṁ saṁniṣaṇṇānāṁ saṁnipatitānām ayam evaṁrūpo'bhūd antarākathāsamudāhāraḥ: ko'smābhir āyuṣmantaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjyitavyaḥ ? kasya cāsmābhir abhivādanavandanapratyutthānāṁjalisāmīcīkarma kartavyam ? ko'smākam arhati agrāsanam agrodakam agrapiṇḍapātaṁ paribhoktum iti ? tatraike evam āhuḥ śākyaḥ pravrajita iti ; anye tv evam āhuḥ yo brāhmaṇaḥ pravrajita iti; apare yaḥ kṣatriyaḥ pravrajitaḥ; apare yo vaiśyaḥ pravrajitaḥ; apare yaḥ śūdraḥ pravrajitaḥ*; apare uccāt kulāt pravrajito'nyūnāt; āḍhyāt kulāt pravrajito'dīnāt; apre yo'bhirūpo darśanīyaḥ prāsādikaḥ kalyāṇavākyo vākkareṇenopeto jñāto mahāpuṇyaḥ sūtradharo vinayadharo mātṛkādharo bahuśruto dhārmakathikaḥ sthaviro rājanyaḥ āraṇyakaḥ traicīvariko nāmatikaḥ pāṁsukulikaḥ piṇḍapāṭikaḥ ekāsanikaḥ khalupaścādbhaktiko vṛkṣamūlikaḥ śmāśāniko'bhyavakāśikaḥ naiṣadiko yathāsaṁstariko yo lābhī anityasaṁjñāyāḥ pūrvavad yāvat yo'rhann aṣṭavimokṣadhyāyīti; apare evam āhuḥ sarveṣām asmākam āyuṣmanto na sameti yaduta nā*nāprajñaptyā; ete vayaṁ yena bhagavāṁs tenopasaṁkramāmaḥ; upasaṁkramya bhagavantam etam arthaṁ paripṛccāmaḥ; yathāsmākaṁ sa bhagavān vyākariṣyati tathainaṁ dhārayiṣyāma iti |

 

atha saṁbahulā bhikṣavo yena bhagavāṁs tenopasaṁkrāntāḥ; upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ; ekāntaniṣaṇṇāḥ saṁbahulā bhikṣāvo bhagavantam idam avocan: ihāsmā kaṁ bhadanta saṁbahulānāṁ bhikṣūṇām upasthānaśālāyāṁ saṁniṣaṇṇānāṁ saṁnipatitānām ayam evaṁrūpo'bhūd antarākathāsamudāhāraḥ; pūrvavad yāvat yathāsmākaṁ bhagavān vyākariṣyati tathainaṁ dhārayiṣyāma iti; te vayaṁ bhadanta bhagavantam etam evārthaṁ paripṛcchāmaḥ: ko'smābhiḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyaḥ ? pūrvavad yāvad agrapiṇḍapātam paribhoktum iti; bhagavān āha: vṛddhatarako yuṣmābhir bhikṣāvaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyaḥ; abhivādanavandanapratyutthānāṁjalisāmīcīkarma kartayam; sa ca yuṣmākam arhaty agrāsanam agrodakam agrapiṇḍapātam paribhoktum iti |

 

uktaṁ bhagavatā: vṛddhatarako bhikṣur yuṣmābhiḥ satkartavyaḥ; pūrvavad yāvad agrāsanaṁ paribhoktum iti |

 

Old house-holders, etc., are not entitled to veneration

 

bhikṣavaḥ āgārikān vṛddhān satkurvanti gurukurvanti mānayanti pūjayanti; śrutvā brāhmaṇagṛhapatayo'vadhyāyanti kṣipanti vivācayanti: āryā vayaṁ kāmabhoginaḥ kāmapaṁkanimagnāḥ; kathaṁ yuyam asmākaṁ satkurvatha ? etat prakaraṇaṁ bhikṣāvo bhagavata ārocayanti; bhagavān āha: pravrajitān bhikṣāvo mayā sandhāyoktaṁ no tv āgārikān iti |

 

bhikṣāvaḥ anyatīrthikān vṛddhān dṛṣṭvā satkurvanti gurukurvanti mānayanti pūjayanti; bhagavān āha: iha dhārmikān mayā sandhāyoktaṁ no tu bāhyakān iti |

 

te śrāmaṇerakān vṛddhapravrajitān dṛṣṭvā satkurvanti gurukurvanti mānayanti pūjayanti; bhagavān āha: upasaṁpannān bhikṣāvo mayā sandhāyoktaṁ no tu śrāmaṇerakān iti |

 

te navopasaṁpannān vṛddhān satkurvanti gurukurvanti mānayanti pūjayanti; bhagavān āha: anyonyaṁ varṣāgraṁ pṛṣṭvā vanditavyam; te pṛṣṭāḥ santo janmavarṣāṇi kathayanti; bhagavān āha: upasaṁpadvarṣāgraṁ praṣṭavyam iti; bhikṣavo na jānate <kati varṣāgrāṇīti>; *bhagavān āha: sāmayikam ārocayitavyam; bhikṣavo na jānate kati sāmayikānīti; bhagavān āha; paṁceme bhikṣavaḥ samayāḥ, haimantikaṁ graiṣmikaṁ vārṣikaṁ mṛtavārṣikaṁ dīrghavārṣikam iti; tatra haimantikaṁ catvāro māsāḥ; graiṣmikam catvāro māsāḥ; <vārṣikam eko māsaḥ>; mṛtavārṣikam ekaṁ rātrindivasam; dīrghavārṣikaṁ rāṭryūnās trayo māsāḥ; ity evaṁ sāmayikam ārocayitvā yaḥ pūrvopasaṁpannaḥ sa vanditavyaḥ|

 

apare bhikṣavaś catvāro vandyāḥ; katame catvāro vandyāḥ ? sadevakasya tāval lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyā <prajā>yāḥ sadevamānuṣāyās tathāgatārhatsamyaksaṁbuddhovandyaḥ; sarveṣāṁ gṛhiṇaḥ pravrajitā vandyāḥ; sarveṣām upasaṁpannānāṁ pūrvopasaṁpannā va*ndyāḥ sthāpayitvā bhikṣuṇīm; tasyā varṣāśatopasaṁpannāyā api tadahaḥ upasaṁpanno bhikṣur vandyaḥ; sarvasyānupasaṁpannakasyopasaṁpannako vandyaḥ|

 

daśāvandyāḥ; katame <daśa?> pārivāsiko mūlapārivāsikaḥ paryuṣitaparivāsaḥ mānāpyacārikaś caritamānāpyo'darśanāyotkṣiptakaḥ apratikarmāyotkṣiptakaḥ apratinisṛṣṭe pāpake dṛṣṭigate utkṣiptakaḥ sarvo gṛhī <sarvaś> cānupasaṁpannaḥ|

 

yadā bhagavatā yathāvṛddhikāyā prajñaptās tadā bhikṣāvo'nyonyaṁ satkurvanti gurukurvanti mānayanti pūjāyanti; te'nyonyaṁ satkurvanto <gurukurvanto> mānayantaḥ pūjayanto vardhante kuśalair dharmair utpalaṁ vā *yathodake|

 

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ: paśya bhadanta yadā bhagavatā yathāvṛddhikayā prajñaptās tadā bhikṣavo'nyonyaṁ satkurvanti gurukurvanti mānayanti pūjayanti; te'nyonyaṁ satkurvanto gurukurvanto mānayantaḥ pūjayanto vardhante kuśalair dharmair utpalaṁ vā yathodake iti; bhagavavān āha: kim atra bhikṣāvaḥ āścaryaṁ yad idānīṁ mayā vigatarāgeṇa vigatadveṣeṇa vigatamohena parimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmasyopāyāsaiḥ sarvajñena sarvākārajñena sarvajñānajñeyaviśiprāptena yathāvṛddhikāyāṁ prajñaptāyāṁ yathāvṛddhikām āgamya bhikṣavo'nyonyaṁ satkurvanti gurukurvanti pūrvavad yāvad utpalaṁ vā yathodake iti; yat tu mayā sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsair vinipatitaśarīreṇa yathāvṛddhikāyāṁ prajñaptāyāṁ yathāvṛddhikām āgamya sakalo jambūdvīpanivāsī janakāyo yadbhūyasā praṇīte trayastriṁśe devanikāye upapannas tac chrūyatām |

 

The story of the francoline, the hare, the monkey and the elephant

 

bhūtapūrvaṁ bhikṣavaḥ kāśīṣu janapade anyatamasmin vanagahane catvāraḥ prāṇinaḥ prativasanti kapiñjalaḥ śaśo markaṭo gajaś ca; te ca parasparaṁ sakhyenāvasthitāḥ sahitāḥ samagrāḥ saṁmodamānā avivadamānā aśaṁkino yatheṣṭavihāratayā kālam atināmayanti; yāvad apareṇa samayena teṣāṁ buddhir utpannā: *asti vayaṁ bhavantaḥ parasparaṁ sakhyenāvasthitāḥ sahitāḥ samagrāḥ saṁmodamānā avivadamānāḥ; kintu na jānīmaḥ ko'smābhiḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyaḥ iti; yannu vayaṁ yathāvṛddhikāṁ prajñapayema iti; te parasparam saṁjalpaṁ kartum ārabdhā iti; ko'smākaṁ vṛddha iti; tataḥ kapiṁjalena vaṭavṛkṣo darśitaḥ: bhavantaḥ eṣa vaṭavṛkṣaḥ kena kiyatpramāṇo dṛṣṭa iti; hastī kathayati; mayā yūthena sahānena pathā gacchatā ayaṁ dṛṣṭo matpramāṇa eva uccatveneti; markaṭaḥ kathayati: mayā yūthena sahānena pathā gacchatā ayaṁ dṛṣṭo mama tulya evoccatveneti; te kathayanti: tvam asya vṛddha iti; śaśaḥ kathayati: mayāpy asya dvipatrakasya patreṣv evāvaśyāyabindavo jihvayā nirlīḍhā iti; te kathayanti: tvam apy anayor vṛddha iti; kapiñjalaḥ kathayati: paśyata yūyam enaṁ vaṭavṛkṣaṁ mahatpramāṇākāram; te kathayanti: paśyāmaḥ; etasmān mayā phalāni bhakṣayitvāsmin pradeśe uccāraḥ kṛtas tasmād ayaṁ jāta iti; *te kathayanti: yady evaṁ tvam asmākaṁ sarveśāṁ vṛddha iti; tato hastī sarveśāṁ satkartum ārabdhaḥ; markaṭaḥ śaśaṁ kapiṁjalaṁ ca; śaśaḥ kapiṁjalam eva; te evaṁ yathāvṛddhikayā satkurvantas tasmin vanagahane itaś cāmutaś ca paribhramanti; yadā viṣamanimnāḥ pradeśā gantavyā bhavanti tadā hastinaṁ markaṭo'bhirohati markaṭaṁ śaśaḥ śaśam api kapiṁjalaḥ |

 

teṣām evaṁ pravṛddhasnehānāṁ sagauravāṇāṁ ca buddhir utpannā: asti vayaṁ bhavantaḥ pravṛddhasnehāḥ sagauravāś ca; anyad api *tāvat kiṁcit kuśalaṁ samādāya vartema iti; kiṁ kurmaḥ; kapiṁjalaḥ kathayati: prāṇātipātāt prativiramāmaḥ; kīdṛśo'smākaṁ prāṇātipātaḥ ? kapiṁjalaḥ kathayati: santi tṛṇapuṣpaphalāni saprāṇakāni santi niṣprāṇakāni; tad asmābhir adyāgreṇa saprāṇakāniparityajya niṣpraṇakāni paribhoktavyāni; te saprāṇakāni parityajya niṣprāṇakāni paribhoktum ārabdhāḥ|

 

teṣām etad abhavat: asti vayaṁ prāṇātipātāt prativiratā no tv adattādānāt prativiramāmaḥ; kīdṛśo'smākam adattādānam ? kapiṁjalaḥ kathayati: santi saparigrahāṇi tṛṇapatrapuṣpaphalāni santi niṣparigrahāṇi; tad asmābhir adyāgreṇa saparigrahāṇi parityajya niṣparigrahāṇi paribhoktavyāni; te saparigrahāṇi parityajya niṣparigrahāṇi <pari>bhoktum ārabdhāḥ;

 

teṣām etad abhavat: asti vayam adattādānāt prativiratāḥ; no tu kāmamithyācārāt; yan nu vayaṁ kāmamithyācārāt prativiramāmaḥ; kīdṛśo'smākaṁ kāmamithyācāraḥ ? kapiṁjalaḥ kathayati: vayam gamyā api gacchāmaḥ; agamyā api gacchāmaḥ; tad asmābhir adyāgreṇa gamyaiva gantavyā nāgamyā; te gamyāṁ gacchanti nāgamyām |

 

teṣām etad abhavat: asti vayaṁ kāmamithyācārāt prativiratāḥ; no tu mṛṣāvādāt; yannu vayaṁ mṛṣāvādāt prativiramāmaḥ; kidṛśo'smākaṁ mṛṣāvādaḥ ? kapiṁjalaḥ kathayati: vayaṁ yadvā tadvā vipralapāmaḥ; tad asmābhir adyāgreṇa na yadvā tadvā vipralapitavyam; *vicārya vicārya kāle vāg udīrayitavyā; te na yadvā tadvā <vi>pralapanti kiṁtu vicārya vicārya kālena vācam udīrayanti |

 

teṣām etad abhavat: asti vayaṁ mṛṣāvādāt prativiratāḥ; no tu surāmaireyamadyapramādasthānāt prativiratāḥ; yan nu vayaṁ surāmaireyamadyapramādasthānāt prativiramāmaḥ; kidṛśam asmākaṁ surāmaireyamadyapramādasthānam ? kapiṁjalaḥ kathayati: santi mādanīyāni phalāni santy amādanīyāni; tad asmābhir adyāgreṇa mādanīyāni phalāni parityajyāmādanīyāni phalāni paribhoktavyāni; te mādanīyāni phalāni parityajyāmādanīyāni phalāni paribhoktum ārabdhāḥ |

 

yadā te pañcasu vratapadeṣu pratiṣṭhāpitās tadā kapiṁjalaḥ kathayati: asti vayaṁ bhavantaḥ paṁcasu vratapadeṣu pratiṣṭhitāḥ; yan nu vayam anyān api paṁcāsu vratapadeṣu pratiṣṭhāpayāmaḥ; te kathayanti; evaṁ kurmaḥ; ko yuṣmākaṁ pratiṣṭhāpayati? markaṭaḥ kathayati: ahaṁ sarvān śākhāmṛgān pratiṣṭhāpayāmi; tataḥ śaśaḥ kathayati: ahaṁ sarvān śaśan lomaśān mṛgāṁś ca pratiṣṭhāpayāmi; hastī kathayati: ahaṁ sarvān hastinaḥ siṁhān vyāghradvīpinaś ca pratiṣṭhāpayāmi; kapiṁjalaḥ kathayati: yady evam etat saṁkṣepād yuṣmākam avinayā apadā dvipadāś catuṣpadāḥ pakṣiṇaś ca tān ahaṁ sarvān paṁcasu vratapadeṣu pratiṣṭhāpayāmīti|

 

tatas te kāśīviṣaye *yāvattiryagyonigatāḥ prāṇinas te sarve paṁcasu vratapadeṣu pratiṣṭhāpitāḥ; te anyonyam avyābādhamānās tasmin vanaṣaṇḍe saṁprajānadvihāriṇo yatheṣṭaṁ viharanti; teṣām anubhāvād devaḥ kālavarṣī saṁvṛttaḥ; sadā puṣpaphalā vṛkṣāḥ, śasyavati vasumatī;te manuṣyair dṛṣṭā anyonyam avyābādhamānā viharantaḥ, sadā puṣpaphalā vṛkṣāḥ, śasyavatī vasumatī; rājā kathayati: ahaṁ dharmeṇa rājyaṁ kārayāmi mamaiṣo'nubhāva iti; antaḥpuraṁ kumārāmātyā bhaṭabalāgraṁ naigamajānapadāś ca <kathayanti: asmākam eṣo'nubhāvaḥ>; rājā saṁlakṣayati: sarva ete kathayanti mamānubhāvo mamānubhāva iti; tan na jñāyate kasyānubhāva iti; sa kutūhalajāto naimittikān āhūya pṛṣṭavān; tair api na jñātam; yāvad vārāṇasyāṁ nātidūre udyānam; tatra pañcābhijña riṣiḥ prativasati sakalasya vārāṇasīnivāsino janakāyasya pūjyo mānyo'bhivādyaś ca; tato rājā tasya ṛṣeḥ sakāśam upasaṁkrāntaḥ pādayor nipatya kathayati: maharṣe mama vijite yāvattiryagnigatāḥ prāṇinas te sarve anyonyam avyābādhamānāḥ saṁprajānadvihāriṇo yatheṣṭaṁ viharanti, devaḥ kālavarṣī, sadā puṣpaphalā vṛkṣāḥ, śasyavatī ca vasumatī; tasmān mamaitad abhavat: ahaṁ dharmeṇa rājyaṁ kārayāmi; mamaiṣo'nubhāva iti; antaḥpuraṁ kumārāmātyā bhaṭabalāgraṁ naigamajānapadāś ca saṁlakṣayanti; asmākam eṣo'nubhāva iti; tan na jñāyate kasyāyam anubhāva iti; kautukaś ca me mahān; tvam arhasi saṁśayaṁ chettum: kasyāyam anubhāva iti; sa kathayati: mahārāja na tavaiṣo'nubhāvo nāntaḥpurasya na kumārāṇāṁ nāmātyānāṁ na bhaṭabalāgrasya na* naigamajānapadānām; api tu tava vijite catvāraḥ prāṇinaḥ prativasanti; teṣām ayam anubhāva iti; rājā kathayati: gacchāmi tān paśyāmīti; ṛśiḥ kathayati: mahārāja kiṁ tava tair dṛṣṭair api tu yat te samādāya vartante tat samādāya vartasveti; kiṁ te samādāya vartante ? pañca vratapadāni; maharṣe kidṛśāni pañca vratapadāni? mahārāja te prāṇinaṁ jīvitān na vyavaropayanti; parasvaṁ nāpaharanti; agamyāgamanam na kurvanti; mṛṣāvādaṁ na bhāṣante; madyapānaṁ ca nādhyācaranti; rājā kathayati; maharṣe yady evam aham apy etāni pañca vratapadāni samādāya vartema; atha sa rājā pañca vratapadāni samādāya vartitum ārabdhaḥ; rājā pañca vratapadāni samādāya vartata iti devyo'pi pañca vratapadāni samādāya vartitum ārabdhāḥ; kumārā amātyā bhaṭabalāgraṁ naigamajānapadā api pañca vratapadāni samādāya vartitum ārabdhāni; pratisīmaiḥ koṭṭarājabhiḥ śrutam: rājā brahmadattaḥ pañca vratapadāni samādāya vartate sārdham antaḥpureṇa kumārair amātyair bhaṭabalāgrair naigamajānapadair iti; śrutvā ca punas te'pi pañcavra*tapadāni samādāya vartitum ārabdhāḥ sārdham antaḥpureṇa kumārair amātyair bhaṭabalāgrair naigamajānapadair iti; bhūyasā sarva eva janakāyaḥ pañca vratapadāni samādāya vartitum ārabdhaḥ |

 

tena khalu samayena jambūdvīpe yaḥ kālaṁ karoti sa kāyasya bhedāt praṇīteṣu deveṣu trayastriṁśeṣūpapadyate; tataḥ śakro devendraḥ āpūryamāṇaṁ devaparṣadaṁ dṛṣṭvā ca punar gāthāṁ bhāṣate;

 

*sagauravāḥ sapratīśā viharanti tapovane |

kapiṁjalabrahmacaryaṁ pṛthaglokaprakāśitam || iti |

 

bhagavān āha: kiṁ manyadhve bhikṣavo yo'sau kapiṁjalaḥ aham eva saḥ tena kālena tena samayena; śaśaḥ śāriputro bhikṣur markaṭo maudgalyāyano bhikṣur gaja ānandaḥ; tadāpi mayā yathāvṛddhikāyaṁ prajñaptāyāṁ yathāvṛddhikām āgamya sakalo jambūdvīpanivāsi janakāyo bhūyasā trayastriṁśe devanikāye upapannaḥ; etarhy api mayā yathāvṛddhikāyāṁ prajñaptāyaṁ yathāvṛddhikām āgamya bhikṣavo'nyonyaṁ satkurvanto gurukurvanto mānayantaḥ pūjayanto vardhante kuśalair dharmair utpalaṁ vā yathodake|

 

The Buddha eulogises the order by age

 

tasmāt tarhi bhikṣavaḥ sagauravā viharatā sapratīśāḥ sabhayavaśavartinaḥ sabrahmacāriṣu sthavireṣu madhyeṣu navakeṣu; tat kasya hetoḥ? sa tāvad bhikṣavo bhikṣur agauravo viharann apratīśaḥ abhayavaśavartī sthavireṣu madhyeṣu navakeṣu āsamudācārikān dharmān paripūrayiṣyati nedaṁ sthānaṁ vidyate; āsamudācārikān dharmān aparipūrya śaikṣān dharmān paripūrayiṣyati nedaṁ sthānaṁ vidyate; śaikṣān dharmān aparipūrya śīlaskandhaṁ samādhiskandhaṁ prajñāskandhaṁ vimuktiskandhaṁ vimuktijñānadarśanaskandhaṁ paripūrayiṣyati nedaṁs thānaṁ vidyate; vimuktijñānadarśanaskandham aparipūryānupādāya parinirvāsyati nedaṁ sthānaṁ vidyate; sa tāvad bhikṣavo bhikṣuḥ sagauravo viharan sapratīśaḥ sabhayavaśavartī brahmacāriṣu sthavireṣu madhyeṣu madhyeṣu navakeṣu navakeṣu āsamudācārikān dharmān paripūrya śaikṣān dharmān paripūrayiṣyati sthānam etad vidyate; śaikṣān dharmān paripūrya śīlaskandhaṁ samādhiskandhaṁ prajñāskandhaṁ vimuktiskandhaṁ vimuktijñānadarśanaskandhaṁ paripūrayiṣyati sthānam etad vidyate; vimuktijñānadarśanaskandhaṁ paripūryānupādāya parinirvāsyati sthānam etad vidyate; tasmāt tarhi bhikṣava evaṁ śikṣitavyam; yat sagauravā vihariṣyāmaḥ sapratīśāḥ sabhayavaśavartinaḥ <sabrahmacāriṣu> sthavireṣu madhyeṣu navakeṣu; ity evaṁ vo bhikṣavaḥ śikṣitavyam |

 

The institution of vihAras

 

yadā bhagavatā pañcakā vinītās te araṇye prativasanti; te araṇye prativasanti āgamyā bhavanti siṁhānāṁ vyāghrāṇāṁ dvīpināṁ ta<ra>kṣūṇām|

 

bhagavān saṁlakṣayati: kutra pūvakānāṁ samyaksaṁbuddhānāṁ śrāvakā āvāsaṁ kalpitavantaḥ ? paśyati vihāre; devatābhir apy evaṁ bhagavatā ārocitam |

 

tena khalu samayena vārāṇasyāṁ kalyāṇabhadro nāmo gṛhapatiḥ prativasati; tasya kuśalamūlapratibodhisantater etad abhavat: aho batāhaṁ bhagavataḥ śrāvakāṇāṁ vihāraṁ kārayeyam iti; sa kālyam evotthāya yena bhagavāṁs tenopasaṁkrāntaḥ; upasaṁkramya bhagavataḥ pādau *śirasā vanditvaikānte niṣaṇṇaḥ; ekāntaniṣaṇṇaṁ kalyāṇabhadrikaṁ gṛhapatiṁ bhagavān dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati; anekaparyāyeṇa dharmyayā kathayā saṁdarśya* samādāpya samuttejya saṁpraharṣya tūṣṇīm; atha kalyāṇabhadriko gṛhapatir utthāyāsanād ekāṁsam uttarāsaṁgaṁ kṛtvā yena bhagavāṁs tenāṁjaliṁ praṇamya bhagavantam idam avocat: yadi bhagavān anujāniyād ahaṁ bhagavataḥ śrāvakāṇāṁ vihāraṁ karayeyam iti; bhagavān āha; tasmād gṛhapate anujānāmi kāraya iti; sa na jānīte kīdṛśaḥ kārayitavya iti; bhagavān āha: yadi trilayanaṁ kārayasi madhye gandhakuṭiḥ kārayitavyā dvayoḥ pārśvayor dve layane; evaṁ triśāle nava layanāni; catuḥśāle madhye dvārakoṣṭhakābhimukhaṁ gandhakutiḥ; dvārakoṣṭhakapārśvayor dve layane; sa na jānīte kati purāḥ kartavyā iti; bhagavān āha: bhikṣuṇāṁ pañcapurā vihārāḥ kartavyāḥ saptapurā gandhakutiḥ; saptapūrā bālāgrapotikāḥ; bhikṣūṇīnāṁ tu tripurā vihārāḥ kartavyāḥ; paṁcapurā gandhakuṭiḥ; paṁcapurā bālāgrapotikā iti|

 

The story of anāthapiṇḍada: his birth and wonders

 

tena khalu samayena śrāvastyāṁ datto nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanadhanapratispardhī; tena sadṛśāt kulāt kalatram ānītam; sa tayā sārdhaṁ krīḍati ramate paricārayati; tasya krīḍato rama*māṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṁvṛttā; sā cāṣṭānāṁ vā navānāṁ vā māsānām atyayāt prasūtā; dārako jātaḥ; tasya trīṇi saptakāny ekaviṁśatidivasān vistareṇa jātasya jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate; kiṁ bhavatu dārakasya nāmeti; jñātaya ūcuḥ: ayaṁ dārako dattasya gṛhapateḥ putras tasmād bhavatu dārakasya sudatta iti nāmeti;  tasya suddata iti nāmadheyaṁ vyavasthāpitam; sudatto dārako'ṣṭābhyo dhātrībhyo dattaḥ; dvābhyām aṁsadhātrībhyām; dvābhyāṁ kṣīradhātrībhyām; dvābhyāṁ maladhātrībhyāṁ; dvābhyāṁ krīḍanakābhyāṁ dhātrībhyām; so'ṣṭābhir dhātrībhir unnīvate vardhate kṣīreṇa dadhnā navanītena sarpiṣā sarpirmaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣair āśu vardhate hradastham iva paṁkajam; so'pareṇa samayena sarvālaṁkāravibhūṣito dhātryaṁsagato niṣaṇṇo bahirnirgataḥ; yācanakenālaṁkāraṁprārthitaḥ: kumārāham alaṁkāreṇārthī; prayaccha me alaṁkāram iti; tena pramuditamanasā asāv alaṁkāro dattaḥ; sa gṛhaṁ praviṣṭaḥ; pitrā cāsya dhātrīpṛṣṭā; kutra kumārasyālaṁkāra iti; sā kathayati; dattaḥ kumāreṇa yācanakāyeti; so'nyenālaṁkāreṇa vibhūṣitaḥ; so'pi dattaḥ; bhūyo'py alaṁkṛtaḥ; so'pi tena dattaḥ; sa gṛhapatiḥ patnīm āmantrayate: bhadre śobhano'smākaṁ putro jātaḥ; nityaṁ dānābhirata iti; sā kathayati āryaputra yady evaṁ nainaṁ bhūyo'py alaṁkariṣyāmi; sa kathayati: bhadre asty asmākaṁ suvarṇam aprameyaṁ ratnāni ca; kintu alaṁkāraghaṭakā na santi; sarvathā nāyaṁ ba*hir niṣkāsayitavya iti; so'bhyantara eva lāḍyate; yāvad aparena samayena datto gṛhapatir bhṛtyajanaparivṛto *nadīm ajīravatīṁ snātuṁ saṁprasthitaḥ; sudatto dārakaḥ kathayati: tāta aham api gacchāmīti; sa taṁ vipralambhayitum ārabdhaḥ: putra ihaiva śobhanaṁ salilam; nadī grāhākulā; iyaṁ te dhātrī snāpayiṣyatīti; sa rodituṁ pravṛttaḥ; mātāsya kathayati: āryaputra kimartham ayaṁ dārako rautīti; tena yathāvṛttaṁ samākhyātam; sā kathayati: āryaputra tvayā sārdhaṁ gacchatu; ko'tra virodhaḥ; sutarāṁ gupto bhaviṣyatīti; sa tam ādāya nadīṁ gataḥ; snāpayitvā kule sthāpitaḥ kathayati: tāta kimarthaṁ mama rakṣā kriyate? putra tava doṣo'sti; katham ? dattam alaṁkāraṁ yācanakebhyo'nuprayacchasi; kiṁ tāto dravyeṇārthī ? putra ko'nārthī ? tāta yady evam avatāraya mām; sa tenāvatāritaḥ; tatas tenobhau pāṇī nadyām āplāvya suvarṇayāvadāptaṁ dhanena dhanakāryaṁ kṛtāvaśiṣṭam atraiva plāvaya; putra kiṁ tvaṁ jalagatān nidhīn paśyasi ? tāta na kevalaṁ jalagatān sthalagatān api sasvāmikān asvāmikān api ye'pi dūre ye'py antike; datto gṛhapatir vismayotphullalocanaḥ saṁlakṣayati: śakyam evaṁvidhena dānapatinā dānaṁ dātum iti viditvā kathayati: putra yady evaṁ dehi dānaṁ yatheṣṭam iti; dharmatā hy eṣā: na tāvat putro yaśvasvī bhavati yāvad asya pitā jīvatīti|

 

yāvad apareṇa samayena datto gṛhapatiḥ kālagataḥ; sudatto gṛhasvāmī samvṛttaḥ; satatam anāthebhyaḥ piṇḍakam anuprayacchatīti samantāc chabdo visṛtaḥ: dattasya gṛhapateḥ putraḥ suddato gṛhasvāmī saṁvṛttaḥ; so'nāthebhyaḥ piṇḍakam anuprayacchatīti; tasyānāthapiṇḍado gṛhapatir iti saṁjñā saṁvṛttā; tatas tena sadṛśāt kulāt kalatram ānitam; sa tayā sārdham krīḍati ramate paricārayati; tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ; evaṁ yāvat sapta putrā jātāḥ; tena ṣaṇṇāṁ niveśaḥ kṛtaḥ; saptamaḥ sujāto nāmnā; tasya sadṛśaṁ kulaṁ samanveṣage; na ārāgayati; sa kare kapolaṁ dattvā cintāparo vyavasthitaḥ; tasya madhuskandho nāma mānavo vayasyaḥ; tenāsau dṛṣṭas tathā cintāparaḥ; sa kathayati: kasmāt tvaṁ gṛhapate kare kapolaṁ dattvā cintāparas tiṣṭhasīti; sa kathayati: mayā ṣaṇṇāṁ putrāṇaṁ niveśaḥ kṛtaḥ; saptamasya sujātasya sadṛśakulaṁ cintayāmi katarat tat kulaṁ yato'sya niveśaṁ kariṣyāmīti; sa kathayati: alpotsukas tiṣṭha aham asya sadṛśaṁ kulaṁ gaveṣayāmi; katarasmin deśe ? sa kathayati: magadhaviṣayaṁ tāvad gacchami; evaṁ kuru; sa rājagṛhaṁ gataḥ; rājagṛhe anyatamo gṛhapatir āḍhyo mahādhano mahābhogo'nāthapiṇḍadasya pratirūpaḥ; sa tasya gṛhaṁ praviṣṭo dvāraśālāyāṁ sthitvā kathayati: svasti svastīti; tasya gṛhajanāḥ kathayanti: brāhmaṇa kiṁ prārthayasi ? kanyābhikṣām; kasyārthāya ? śrāvastyām anāthapiṇḍado gṛhapatis tasya putraḥ sujāto nāmnā; te kathayanti sadṛśo'smākaṁ kulena; api tu prabhūtam asmākaṁ kulaśulkam; *kiyatprabhūtam ? śatam aśvānāṁ śataṁ niṣkāṇāṁ śatam aśvatarīrathānāṁ śataṁ kāmbojikānāṁ kanyānām iti; madhuskandhena* mānavenānāthapiṇḍadasya gṛhapater anenārthena lekho dattaḥ; tenāpi vācayitvā pratīccha sarvaṁ mayā deyam iti; tena divasamuhūrtayogena pratīṣṭam|

 

tatas taiḥ śucinā praṇītena prabhūtenāhāreṇa saṁtarpito mānavakaḥ śālāṁ gatvā vāsam upagato viṣūcitaḥ; aparicitā brāhmaṇāḥ; sa tair aśucibhayād bahir niṣkāsayitvā cchoritaḥ; daivād āyuṣmantau śāriputramaudgalyāyanau taṁ pradeśam āgatau; sa tābhyāṁ dṛṣṭaḥ; tatas tābhyāṁ vaṁśavidalikayā nirlikhyā pāṇḍumṛttikayā udvartya snāpitaḥ; tasyaiva dharmaṁ deśayitvā prakrāntau; tasya pravāhikā nāvatiṣṭhate; sa tayor antike cittam abhiprasādya kālagataḥ; cāturmahārājikeṣu deveṣupapannaḥ; sa vaiśravaṇasya mahārājasya sakāśaṁ gatvā bhavanaṁ prārthayate; sa kathayati: gaccha tad eva te śivikādvāraṁ bhavanam iti; sa tatra gatvā naivāsikaḥ saṁvṛttaḥ|

 

videharājena rājño biṁbisārasya haimavatānāṁ nāgānāṁ śatam anupreṣitam; tena rājñā prasenajitaḥ kosalasya sandiṣṭam: mama videharājena haimavatānāṁ nāgānāṁ śatam anupreṣitam; yady arthī bhavasi preṣaya iti |

 

anāthapiṇḍado gṛhapatir yena rājā presenajit kosalas tenopasaṁkrāntaḥ; upasaṁkramya rājānaṁ prasenajitaṁ kosalam idam avocat: deva mama rājagṛhe kiṁcit prayojanam; tatra gatvā āgamiṣyāmīti; rājā kathayati: śobhanaṁ gacca mamāpi tasmāt hastiśatam āneyaṁ *tad aneṣyasīti; sa kathayati: deva yadi mama tatra prayojanaṁ <na> bhavati grahīṣyāmīti; ihāgamya devasya cittagrāhaṁ kariṣyāmīti; rājā kathayati: śobhanam evaṁ bhavatv iti|

 

Anāthapiṇḍada meets the Buddha

 

tato'nāthapiṇḍado gṛhapatiḥ prabhūtaṁ kulaśulkam ādāya rājagṛhaṁ gataḥ; sa yasya gṛhapater gṛhe vāsam upagataḥ sa gṛhapatiḥ sarātram evotthāyāntarjanam āmaṁtrayate; uttiṣṭhāryā uttiṣṭha; bhadramukhāḥ kāṣṭhāni pāṭayata samitiṁ prajvālayata; bhaktaṁ pacata; sūpikaṁ pacata; khādyakāny ullāḍayata; pratijāgṛta maṇḍalavātam iti; athānāthapiṇḍasya gṛhapater etad abhavat: kiṁ punar asya gṛhapater āvāho vā vivāho vā bhaviṣyati, rāṣṭraṁ vānena bhaktenopanimantritam ? śreṇī vā, pūgo vā parṣado vā ? rājā vānena māgadhaḥ śreṇyo bimbisāraḥ bhaktenopanimantritaḥ; iti viditvā taṁ gṛhapatim rāstraṁ vā tvayā bhaktenopanimantritaṁ śreṇī vā pūgo vā parṣado vā rājā vā te māgadhaḥ śreṇyo bimbisāro bhaktenopana vivāho vā nāpi mayā rāṣṭraṁ bhaktenopanimantritam, na śreṇī na pūgo na parṣado nāpi rājā māgadhaḥ śreṇyo bimbisāro bhaktenopatrita; iti anāthapiṇḍadasya gṛhapater buddha ity aśrutapūvaṁ ghoṣaṁ śrutvā sarvaromakūpāny *āhṛṣṭāni; sa āhṛṣṭaromakūpas taṁ gṛhapatim idam avocat: ka eṣa gṛhapate buddho nāma ? asti gṛhapate śramaṇo gautamaḥ śākya*putraḥ śākyakulāt keśaśmaśrū avatārya kāṣāyāṇi vastrāṇy āccādya samyag eva śraddhayā agārād anagārikāṁ pravrajitaḥ; so'nuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ; sa eṣa gṛhapate buddho nāma; ka eṣa gṛhapate saṅgho nāma ? santi gṛhapate kṣātriyakulād api kulaputrāḥ keśaśmaśrū avatārya kāṣāyāṇy vastrāṇy ācchādya samyag eva śraddayā anāgārād anāgārikāṁ tam eva bhagavantaṁpravrajitam anupravrajitāḥ; brāhmaṇakulād api vaiśyakulād api śūdrakulād api kulaputrāḥ keśaśmaśrū avatārya kāṣāyāṇi vastrāṇi ācchādya samyag eva śraddhayā anāgārād anāgārikāṁ tam eva bhagavantaṁ pravrajitam anupravrajitāḥ; sa eṣa gṛhapate saṅgho nāma; <śvaha> sa mayā buddhapramukho bhikṣusaṅgho'ntargṛhe bhaktenopanimantritaḥ; kutra gṛhapate sa bhagavān etarhi viharati ? asminn eva rājagṛhe śītavane śmaśāne; labhyaṁ gṛhapate so'smābhir bhagavān draṣṭum ? tena hi gṛhapate āgamaya tāvat tvam; sthānam etad vidyate yad ihāgataṁ śvo drakṣyasi; anāthapiṇḍado gṛhapatis tāṁ rātriṁ buddhālambanayā smṛtyā middham avakrāntaḥ; so'prabhāte prabhātasaṁjñī yena śivakadvāraṁ tenopasaṅkrāntaḥ; tena khalu samayena śivakadvāraṁ rātryā dvau yāmau vivṛtaṁ tiṣṭhati, pūrvakaṁ paścimakaṁ ca, māhaiva āgantukānāṁ gamikānāṁ ca dūtānāṁ vighno bhaviṣyatīti; yāvat paśyati śivakadvāraṁ vivṛtam ālokena ca sphuṭam; tasyaitad abhavat: nūnam prabhātā rajani; tathāhi śivakadvāraṁ vivṛtaṁ tiṣṭhati; iti viditvā tenaiva ālokena nagarān niṣkrāntaḥ; samanantaraniṣkrāntasya cāsya ya ālokaḥ *so'ntarhitaḥ; andhakāraṁ prādurbhūtam; tasyā<bhū>d bhayam; abhūc chambhitatvam; abhūd romaharṣah; māhaiva kaścid vihetayen manuṣyo vāmanuṣyo vā dhūrtako vā asaṁprāptam vā syāt prabhūtaṁ kulaśulkam iti; viditvā pratinivartitukāmo madhuskandhasya devaputrasya sthaṇḍilaṁ pradakṣiṇīkaroti, namaskaroti ca; atha madhuskandhasya devaputrasya etad abhavat: adyaivānāthapiṇḍadena gṛhapatinā satyadarśanaṁ kartavyam; adyaivāyaṁ buddhaṁ bhagavantam apāsya anyadevatānamaskāraṁ kariṣyati; iti viditvā yāvacca śivakadvāraṁ yāvacca śītavanaṁ śmaśānam atrāntarād udāreṇāvabhāsenāvabhāsya anāthapiṇḍadaṁ gṛhapatim idam avocat: abhikrama gṛhapate, mā pratikrama; abhikramatas te śreyo bhaviṣyati, na pratikramataḥ; tat kasya hetoḥ ?

 

śatam aśvā śataṁ niṣkāḥ śatam aśvatarīrathāḥ |

nānāvittasya saṁpūrṇāḥ śataṁ ca vaḍavārathāḥ |

padāvihārasyaikasya kalāṁ nārhanti ṣoḍaśīm ||

 

abhikrāma gṛhapate, mā pratikrāma; abhikramatas te śreyo bhavati; na pratikramataḥ; tat kasya hetoḥ ?

 

śataṁ haimavatā nāgāḥ suvarṇamaṇikalpitāḥ |

īṣādantā mahākāyā vyuḍhavanto mataṅgajāḥ |

padāvihārasyaikasya kalāṁ nārhanti ṣoḍaśīm ||

 

abhikrāma gṛhapate, mā pratikrāma; abhikramatas te śreyo bhavati; na pratikramataḥ; tat kasya hetoḥ ?

 

śataṁ kāmbojikā kanyāḥ āmuktamaṇikuṇḍalāḥ |

suvarṇakeyūradharāḥ niṣkagrīvāḥ svalaṅkṛtāḥ |

padāvihārasyaikasya kalāṁ nārhanti ṣoḍaśīm ||

 

abhikrāma gṛhapate, mā pratikrāma; abhikrāmatas te śreyo bhavati, na pratikrāmataḥ; *athānāthapiṇḍado gṛhapatis taṁ devaputram idam avocat: kas tvaṁ bhadramukha? aham asmi gṛhapte madhuskandho nāma māṇavaḥ, tavaiva purāṇo gṛhasakhā; so'haṁ śāriputramaudgalyāyanayor bhikṣvor antike cittam abhiprasādya kālagataś cāturmahārājikeṣu deveṣūpannaḥ, asminn eva śivikādvāre naivāsikaḥ; tasmād aham evaṁ vadāmi: abhikrāma gṛhapate mā pratikrāma; abhikrāmatas te śreyo bhavati, na pratikrāmata iti; *athānāthapiṇḍadasya gṛhapater etad abhavat: nāvaro buddho bhaviṣyati, nāvaraṁ dharmākhyānaṁ, yatredānīṁ devatā api autsukyam āpadyante tasya bhagavato darśanāya; iti viditvāyena śītavanaṁ śmaśānaṁ tenopasaṅkrāntaḥ; tena khalu samayena bahir vihārasyābhyavakāśe bhagavān caṅkrameṇa caṅkramyate, yadbhūyasā anāthapiṇḍadaṁ gṛhapatim āgamayamānaḥ; adrākṣīt anāthapiṇḍado gṛhapatir bhagavantam dūrād eva; dṛṣṭvā ca punar yena bhagavāṁs tenopasaṅkrāntaḥ; upasaṅkramya bhagavantam gṛhapatiḥ pratisaṁmodanayā prati*sammodate: kaccid bhagavān sukhaṁ śāyita iti; atha bhagavāṁs tasyāṁ velāyāṁ gāthā bhāṣate;

 

sarvathā vai sukhaṁ śete brāhmaṇaḥ parinirvṛtaḥ |

lipyate yo na kāmair hi vipramukto nirupadhiḥ ||

citveha sarvam āśaktin vinīya hṛdayajvaram |

upaśāntaḥ sukhaṁ śete śāntiprāptena cetasā ||

 

atha bhagavān anāthapiṇḍadaṁ gṛhapatim ādāya vihāraṁ praviśya prajñapta evāsane niṣaṇṇaḥ; anāthapiṇḍado gṛhapatir bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ; ekānte niṣaṇṇaṁ anāthapiṇḍadaṁ gṛhapatiṁ bhagavān dharmayayā kathayā sandarśayati samādāpayati samuttejyati, saṁpraharṣayati; yāsau buddhānāṁ bhagavatāṁ pūrvakālakaraṇīyā dharmyā kathā, tad yathā dānakathā śīlakathā svargakathā kāmānām āsvādādīnavasaṅkleśavyavadānanaiṣkramyapraviveka anuśamsavyavadānapakṣyān dharmān vistareṇa saṁprakāśayati; yadā cainaṁ bhagavān adrākṣīt hṛṣṭacittam kalyacittaṁ muditacittaṁ vinivaraṇacittaṁ bhavyaṁ pratibalaṁ sāmutkarṣikīṁ dharmadeśanām ājñātum, tadā yāsau buddhānāṁ bhagavatāṁ sāmutkarṣikī dharmadeśanā tadyathā duḥkhaṁ samudayo nirodho mārgaścatvāry āyasatyāni vistareṇa saṁprakāśayati; athānāthapiṇḍado gṛhapatis tasminn evāsane niṣaṇṇaś catvāry āryasatyāny abhisameti; tadyathā duḥkhaṁ samudayo nirodho mārgaḥ; tadyathā śuddhaṁ vastram apagatakālakaṁ rañjanopagaṁ raṅge prakṣiptaṁ samyag eva raṅgaṁ pratigṛhṇāti, evam evānāthapiṇḍado gṛhapatis tasminn eva āsane niṣaṇṇaś catvāry āryasatyāny abhisameti; tadyathā duḥkhaṁ samudayo nirodho mārga iti; athānāthapiṇḍado gṛhapatir dṛṣṭadharmā prāptadharmā viditadharmā *paryavagāḍhadharmā tīrṇakāṅkṣo tīrṇaviciksaḥ aparapratyayo'nanyaneyaḥ śāstuś śāsane dharmeṣu vaiśāradyaprāptaḥ utthāyāsanād ekāṁsam uttarāsaṅgaṁ kṛtvā, yena bhagavāṁs tenāñjaliṁ praṇamya bhagavantam idam avocat: abhikrānto'haṁ bhadantābhikrāntaḥ; eṣo'haṁ bhagavantaṁ śaraṇaṁ gacchāmi; dharmaṁ ca bhikṣusaṅghaṁ ca; upāsakam māṁ ca dhāraya adyāgreṇa yāvajjīvaṁ prāṇopetaṁ śaraṇāgatam abhiprasannam; atha bhagavān anāthapiṇḍadaṁ gṛhapatim idam avocat: kinnāmā tvaṁ gṛhapate? aham asmi bhadanta sudatto nāmnā; api tv anāthebhyaḥ piṇḍakam anuprayacchāmi; tato mām anāthapiṇḍado gṛhapatir anāthapiṇḍado gṛhapatir iti janaḥ saṅjānīte; kutobhūmakas tvaṁ gṛhapate ? asti bhadanta prācīneṣu janapadeṣu śrāvastī nāma kosalānāṁ nigamaḥ; tatrāhaṁ prativasāmi|

 

Anāthapiṇḍada invites the Buddha to Shravasti

 

āgacchatu bhagavān śrāvastīm; ahaṁ bhagavantam upasthāsyāmi yāvajjīvaṁ cīvarapiṇḍapātaglānapratyayabhaiṣaiyapariṣkāraiḥ sārdhaṁ bhikṣusaṅghena; santi gṛhapate vihārāḥ śrāvastyām ? no bhadanta; yatra gṛhapate vihārāḥ santi tatra bhikṣāva āgantavyaṁ gantavyaṁ vastavyaṁ manyante; āgacchatu bhagavān; ahaṁ tathā kariṣyāmi yathā śrāvastyāṁ vihārā bhaviṣyanti; bhiṣavaś ca āgantavyaṁ gantavyaṁ vastavyaṁ maṁsyanta iti; adhivāsayati bhagavān anāthapiṇḍadasya gṛhapates tūṣṇīṁbhāvena; anāthapiṇḍado gṛhapatir bhagavatas tūṣṇīṁbhāvenādhivāsanāṁ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntaḥ; tato'sya yad rājagṛhe kṛtyaṁ vā karaṇīyaṁ vā tat sarvaṁ kṛtvā pariprāpya *punar yena bhagavāṁs tenopasaṅkrāntaḥ; upasaṅkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ; ekāntaniṣaṇṇo'nāthapiṇḍado gṛhapatir bhagavantam idam avocat: anuprayaccha me bhagavan bhikṣuṁ sahāyakam yena sahāyakena śrāvastyāṁ bhagavato'rthāya vihāraṁ kārayāmīti; bhagavān śrāvastīnivāsī ca janakāyo vidheyaḥ ? paśyati śāriputrasya bhikṣoḥ; tatra bhagavān āyuṣmantam śāriputram āmantrayate: samanvāhara śāriputra anāthapiṇḍadaṁ gṛhapatim saparivāraṁ śrāvastīnivāsinaṁ ca janakāyam iti; adhivāsayaty āyuṣmāṁś chāriputro bhagavatas tūṣṇīṁbhāvena; athāyuṣmāṁś chāriputro bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakāntaḥ |

 

Shariputra leaves for Shravasti

 

asthāyuṣmāṁś chāriputras tasyā eva rātrer atyayāt pūrvāhṇe nivāsya, pātracīvaram ādāya rājagṛhaṁ piṇḍāya prāvikṣat; rājagṛhaṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrānto yathāparibhuktaṁ śayanāsanaṁ pratiśamayya, samādāya pātracīvaraṁ, yena śrāvastī tena cārīkāṁ prakrāntaḥ; athānāthapiṇḍado gṛhapatiḥ prabhūtaṁ śambalam ādāya ekaikarātrinivāsena śrāvastīm anuprāptaḥ; sa praviśann eva śrāvastīm ārāmeṇā*rāmam udyānenodyānam upavanenopavanaṁ caṅkramaṁ anucaṅkramyamāṇo suvicarann evam āha: kataraḥ sa pṛthivīpradeśo bhaviṣyati śrāvastyā nātidūre nātyāsanne divā alpākīrṇo'lpavilāpo rātrāv alpaśabdo'lpanirghoṣaḥ alpadaṁśamaśakavātātapasarīsṛpasaṁsparśaḥ, yatrāhaṁ bhagavato'rthāya vihāraṁ māpayiṣyāmīti; adrākṣid anāthapiṇḍado gṛhapatiḥ, jetasya kumarasyārāmaṁ śrāvastyā nātidūre nātyāsanne divā alpākīrṇam alpavilāpaṁ rātrāv alpaśabdaṁ alpanirghoṣāṁ alpa>daṁśamaśakavātātapasarīsṛpasparśam; dṛṣṭvā ca punar asyaitad abhavat: atrāhaṁ bhagavato'rthāya vihāraṁ māpayiṣyāmīti sa praviśann eva svaṁ niveśanaṁ yena jetaḥ kumāras tenopasaṅkrāntaḥ; upasaṅkramya jetaṁ kumāram idam avocat; anuprayaccha me kumāra ārāmam; ahaṁ tatra bhagavato'rthāya vihāraṁ kārayāmi iti; sa kathayati: na me gṛhapate sā ārāmaḥ; kintu udyānaṁ tan mameti; dvir api trir apy anāthapiṇḍado gṛhapatir jetaṁ kumāram idam avocat: anuprayaccha me kumāra ārāmam; ahaṁ tatra bhagavato'rthāya vihāraṁ māpayāmīti; aparityakto <gṛhapate> me ārāmaḥ koṭisaṁstareṇāpi; punar apy anāthapiṇḍado gṛhapatir jetaṁ kumaram idam avocat: kṛtārghoasi kumāra ārāmasya; pratīccha hiraṇyasuvarṇam; mamārāmaḥ; kaḥ kṛtārghaḥ ? tvaṁ kṛtārghaḥ; tau kṛtārgho na kṛtārgha iti vivādam āpannau, yena vyāvahārikapuruṣās tena saṁprasthitāḥ; atrāntare caturṇāṁ lokapālānām etad abhavat: ayam anāthapiṇḍado gṛhapatir udyukto bhagavato'rthāya vihāraṁ māpayhitum; sāhāyyam asyānuṣṭheyam iti; tato vyāvahārikapuruṣam ātmānam abhinirmāya arthādhikaraṇe niṣaṇṇāḥ; anāthapiṇḍado gṛhapatir jetaś ca kumāro vyāvahārikasakāśam upasaṅkrāntau; athānāthapiṇḍako gṛhapatir vyāvahārikapuruṣāṇām etam arthaṁ vistareṇa nivedayati; te kathayanti: kṛtāgho'si kumāra ārāmasya: pratīccha suvarṇam: gṛhapater ārāma iti; sa tūṣṇīm avasthitaḥ; anāthapiṇḍado gṛhapatiḥ śakaṭair bhāraiḥ mūṭaiḥ piṭakair uṣṭrair gobhir gardabhaiḥ prabhūtaṁ suvarṇam abhinirhṛtya, sarvaṁ jetavanaṁ saṁstartum ārabdhaḥ; na parisamāpyate; tiṣṭhate evānāstīrṇaḥ kaścit pṛthvīpradeśaḥ; tataḥ anāthapiṇḍado gṛhapatir etam arthaṁ cintayan muhūrtaṁ tūṣṇīm asthāt: katarat tan nidhānaṁ bhaviṣyati ? nātistokaṁ, nātiprabhūtaṁ yena ayam anāstīrṇaḥ pṛthivīpradeśaḥ āstariṣyati; na ca punar gopayitavyo bhavisyatīti; jetaḥ kumāraḥ saṁlakṣayati: nūnam anāthapiṇḍadasya gṛhapater vipratisāraḥ,kasmād ārāmakāraṇād iyantaṁ mahāntaṁ dhanaskandhaṁ parityajāmi; iti viditvā anāthapiṇḍadaṁ gṛhapatim idam avocat: sa cet ta ha gṛhapate vipratisāraḥ pratīccha suvarṇam; mamaivārāmaḥ; na me kumāra vipratisāraḥ; api tv aham etam evārtham anucintayan muhūrtaṁ tūṣṇīm avasthitaḥ; katarat tan nidhānaṁ bhaviṣyati ? nātistokaṁ nātiprabhūtaṁ, yenāyam anāstīrṇaḥ pṛthivīpradeśaḥ āstariṣyati; na ca punar gopayitavyo bhaviṣyatīti; atha jetasya kumārasya etad abhavat: na batā*varo buddho bhaviṣyati; nāvaraṁ dharmākhyānam; yatredānīm ayaṁ gṛhapatir ārāmakāraṇād iyantaṁ mahāntaṁ dhanaskandhaṁ parityajati; iti viditvā anāthapiṇḍadaṁ gṛhapatim idam avocat: anuprayaccha me gṛhapate anāstīrṇaṁ pṛthivīpradeśam; atrāhaṁ bhagavato'rthāya dvārakoṣṭhakaṁ māpayāmi; anāthapiṇḍado gṛhapatir jetasya kimārasya nāstīrṇaṁ pṛthivīpradeśam anuprayacchati: yatra jetaḥ kumāro bhagavato'rthāya dvārakoṣṭhakaṁ māpayati|

 

Obstruction by Tirthyas

 

anānāṭhapiṇḍado gṛhapatir bhagavato'rthāya vihāraṁ māpayitum ārabdha iti tīvradveṣaparyākulīkṛtamanasas tīrthyas te saṁbhūya yenānāthapiṇḍado gṛhapatis tenopasaṅkrāntāḥ; upasaṅkramya kathayanti: mā tvaṁ gṛhapate śramaṇasya gautamasya arthāyātra vihāraṁ kāraya; kiṁ kāraṇam ? asmābhir nagarāṇi bhājitāni; śramaṇasya gautamasya rājagṛham; asmākaṁ śrāvastī; sa kathayati: bhājitāni yuṣmābhir nagarāṇi, na tu madīyaṁ svāpateyam; yasyābhipretaṁ tasya dharmaskandhaṁ kārayāmīti; te rājñaḥ sakāśaṁ gatāḥ; tatrāpy anāthapiṇḍadena parājitāḥ; dhvāṅksās tīrthyā avikṛtavadanāḥ kathayanti: gṛhapate na te kāmakāram anuprayacchāmaḥ; śramaṇasya gautamasyāgraśrāvakaḥ āgataḥ; sa yady asmān vādena parājayate, kāraya vihāram iti; sa kathayati: śobhanam; āryaśāriputraṁ tāvad avalokayāmīti; athānāthapiṇḍado gṛhapatir yenāyuṣmān śāriputraḥ tenopasaṅkrāntaḥ; upasaṅkramyāyuṣmataḥ śāriputrasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ; ekāntaniṣaṇṇo'nāthapiṇḍado gṛhapatir āyuṣmantaṁ śāriputram idam avocat: tīrthyā bhadanta śāriputra evam āhuḥ: gṛhapate na te kāmakāram anuprayacchāmaḥ; śramaṇasya gautamasya agraśrāvaka āgataḥ; sa yady asmān vādena parājayate, kāraya vihāram iti; katham atra pratipattavyam iti; āyuṣmān śārisantīti; paśyati, santi; kasyāntike pratibaddhāni mamaiva; punaḥ saṁlakṣayati: kim etāvanta eva mama pratibaddhā vineyā āhosvid anye'pi vādena vineyāḥ santīti; paśyati, santi; kiyaccireṇa sannipatiṣyanti; paśyati, saptāhasyātyayād iti; samanvāhṛtya kathayati: gṛhapate evaṁ bhavatu; kiṁ tu saptame divase; tato'nāthapiṇḍado gṛhapatiḥ prītiprāmodyajāto yena tīrthyās tena upasaṅkrāntaḥ; upasaṅkramya tīrthyān idam avocat: bhadanta āryaśāriputraḥ kathayati: śobhanam, evaṁ bhavatu; kiṁ tu saptame divase iti; te saṁlakṣāyanti; dvābhyām atra kāraṇābhyām bhavitavyam; athavāsau niṣpalāyitukāmaḥ; athavā pakṣaṁ samanveṣṭukāmaḥ; kim atra prāptakālam; vayam api pakṣāṁ samanveṣāmaha iti; te pakṣāṁ samanveṣtum ārabdhāḥ; taiḥ pakṣam samanveṣamānai raktākṣo nāma parivrājako dṛṣṭaḥ; sa tair uktaḥ: tvam asmākaṁ sabrahmacāri; śramaṇasya gautamasyāgraśrāvako'smābhir vāde*nāhūtaḥ; sa pakṣaṁ samanveṣate; tvam asmākaṁ sāhāyyaṁ kalpaya; kiyatā kālena ? itaḥ saptame divase; śobhanam, evaṁ bhavatu; yadā yuṣmākaṁ sannipāto bhavati tadā mamārocayitavyam; tīrthyāḥ śaṅkitodvignamanaso divasānudivasaṁ pakṣaṁ samanveṣayante; divasāṁś ca gaṇayanti|

 

Tirthyas and Sariputra contest

 

yāvat saptame divase anāthapiṇḍadena gṛhapatinā vistīrṇāvakāśe pṛthivīpradeśe āsanaprajñaptiḥ kāritā; āyuṣmataś ca śāriputrasyārthāya siṁhāsanaṁ prajñaptam; nānādeśanivāsinas tīrthyāḥ sannipatitāḥ; śrāvastīnivāsi janakāyaḥ anekāni ca tatsāmaṅtanivāsīni prāṇiśatasahasrāṇi, kānicit kutūhalajātāni, kānicit pūrvakaiḥ kuśalamūlaiḥ saṁcodyamānāni; tata āyuṣmān śāriputro'nāthapiṇḍadena gṛhapatinā saparivāreṇa saṁpuraskṛto vādimaṇḍalaṁ praviśya vineyajanam abhisamīkṣya smitapūrvaṁ samaśānteneryāpathena siṁhāsanam abhiruhya niṣaṇṇaḥ; sarvaiva sā parṣad avahitacetaskā āyuṣmantam śāriputraṁ abhisamīkṣamāṇā niṣaṇṇā|

 

Defeat of the Tirthyas

 

tata āyuṣmān śāriputras tīrthyān āmantrayāmāsa: bhavantaḥ kiṁ tāvat kariṣyatha ? āhosvid vikariṣyatha ? te kathayanti: vayaṁ kurmaḥ; tvāṁ vikuru; āyuṣmān śāriputraḥ saṁlakṣayati: yady ahaṁ kariṣyāmi; sadevako'pi loko na śakṣyati vikartum; prāg eva raktākṣaḥ parivrājakaḥ; iti viditvā raktākṣaṁ parivrājakam idam avocat: tvaṁ kuru, ahaṁ vikariṣyāmīti; sa indrajāle kṛtāvī; tena supuṣpitaḥ sahakārapādapo nirmitaḥ; āyuṣmatā śāriputreṇa tumulo vātavarṣa utsṛṣṭaḥ; yenāsau samūla utpāṭya itaś cāmutaś ca vikīrṇo yogijanānām apy aviṣayībhūtaḥ; tatas tena padminī nirmitā; āyuṣmatā śāriputreṇa kalabhahastī nirmitaḥ; tena sā samantān marditā; tena saptaśīrṣo nāgo nirmitaḥ; āyuṣmatā śāriputreṇa garuḍo nirmitaḥ, yenāsāv apahṛtaḥ; tena vetāḍo nirmitaḥ; āyuṣmatā śāriputreṇa mantraiḥ kīlitaḥ; kuprayukto vetāḍa ātmavadhāya cetayate; sa tasyaivopari pradhāvitaḥ; tato'sau bhītas trastaḥ saṁvigna āhṛṣṭaromakūpaḥ āyuṣmataḥ śāriputrasya pādayor nipatitaḥ: ārya śāriputra trāyasva śaraṇāgato'smīti; tata āyuṣmatā śāriputreṇa mantrā utkīlitāḥ; sa vetāḍo vyupaśāntaḥ; tasyāyuṣmatā śāriputreṇa dharmo deśitaḥ; sa prasādajātaḥ kathayati: labheyāham āryaśāriputra svākhyāte dharmavinaye pravrajyām upasaṁpadaṁ bhikṣubhāvam; careyam aham āryaśāriputrasyāntike brahmacaryam iti; āyuṣmatā śāriputreṇa sa pravrājitaḥ upasaṁpāditaḥ; avavādo dattaḥ, tenodyacchamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇād arhatvaṁ sākṣātkṛtam; arhan saṁvṛttaḥ; traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyā*vidāritāṇḍakośo vidyābhijñapratisaṁvitprāpto bhavalābhalobhaparāṅmukhaḥ, sendropendrāṇāṁ devānāṁ pūjyo mānyo'bhivādyaś ca saṁvṛttaḥ; tataḥ sā parṣat vismayotphullalocanā saṁvṛttā; āyuṣmati śāriputre'bhiprasannā kathayati: mahān āryaśāriputreṇa vādirṛṣabho nigṛhītaḥ; iti viditvā āyuṣmataḥ śāriputrasya mukhe'valokikāḥ saṁvṛttāḥ; tata āyuṣmatā śāriputreṇa tasyāḥ parṣadaḥ āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā anekaiḥ satvasahasraiḥ mahān viśeṣa āgataḥ; kaiścic chrāvakabodhau cittāny utpāditāni; kaiścit pratyekāyāṁ bodhau; kaiścid anuttarāyāṁ samyaksaṁbodhau; kaiścic charaṇagamanaśikṣāpadāni gṛhītāni; kaścit srotaāpattiphalaṁ sākṣātkṛtam; kaiścic sakṛdāgāmiphalam; kaiścid anāgāmiphalam; kaiścit pravraiya sarvakleśasaṁprahāṇād arhatvaṁ sākṣātkṛtam; yadbhūyasā sā parṣat buddhanimnā, dharmapravaṇā, saṅghaprāgbhārā, vyavasthāpitā; tīrthyāḥ saṁlakṣayanti: na śakyam asmābhir ayaṁ vāde nigrahītum; upāyasaṁvidhānaṁ kartavyam; atraiva bhṛtikayā karma kurmaḥ; tataś chidraṁ labdhvā baiṣkeṇainaṁ praghātayāma iti; te sarve saṁbhūya anāthapiṇḍadasya gṛhapateḥ sakāśaṁ gatvā kathayanti: gṛhapate tvayāsmākaṁ sarvāṇi vṛttipadāni samucchinnāni; tad anukampāṁ kuru; tvadīyavihāre bhṛtikayā karma kurmaḥ; ciraṁ vayam atra avasthitāḥ; mā deśaparityāgaṁ kurma iti; anāthapiṇḍadaḥ kathayati: āryaśāriputraṁ tāvad avalokayāmi; sa yenāyuṣmān śāriputras tenopasaṅkrāntaḥ; upasaṅkramyāyuṣmantaṁ śāriputram idam avocat: <ārya>, tīrthyāḥ kathayanti, asmākaṁ tvayā sarvāṇi vṛttipadāni samucchinnāni; tad anukampāṁ kuru; tvadīye vihāre bhṛtikayā karma kurmaḥ; ciraṁ vayam atrāvasthitāḥ; mādeśaparityāgaṁ kurma iti; āyuṣmāṁś chāriputraḥ samanvāhartuṁ pravṛttaḥ: kiṁ teṣāṁ santi kānicit kuśalamūlāni āhosvin na santi iti paśyati, santi; kasyāntike pratibaddhāni; mamaiveti; samanvāhṛtya kathayati: gṛhapate evaṁ bhavatu, ko'tra virodha iti; te tasmin vihāre bhṛtikayā karma kartum ārabdhāḥ; āyuṣmatā śāriputreṇa latāvārikaḥ puruṣo raudro nirmitaḥ; sa tat karma kārayitum ārabdhaḥ; āyuṣmān śāriputraḥ teṣāṁ vinayakālaṁ jñātvā tatsamīpe vṛkṣamūlasyādhastāc caṅkramyamāṇas tiṣṭhati; sa tair dṛṣṭaḥ; te saṁlakṣayanti, ayam asya kālaḥ praghātayituṁ pravivikte tiṣṭhatīti; te tasya sakāśam upasaṅkramya parivārya avasthitāḥ; āyuṣmān śāriputraḥ saṁlakṣyati: kīdṛśena cittena ete matsakāśam upasaṅkrāntā iti; yāvat paśyati vadhakacittena; tenāsau latāvāriko nirmita utsṛṣṭaḥ; tena te'bhidrutā gacchata karma kuruteti; te kathayanti: ārya śāriputra paritrāyasva; sa kathayati: āyuśman gaccha; viśrāmyantu tāvad iti; te saṁlakṣayanti: īdṛśo'sty ayaṁ mahātmā; vayam asya vadhakacittāḥ; eṣo'smākaṁ maitracittaḥ iti viditvā abhiprasannāḥ; tata āyuṣmatā śāriputreṇa teṣām āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñāvavajreṇa bhittvā srotaāpattiphalaṁ sākṣātkṛtam |

 

Conversion of the Tirthyas

 

te dṛṣṭasatyāḥ kathayanti: labhema<hi> vayaṁ śāriputra svākhyāte dharmavinaye pravrajyām upasaṁpadaṁ bhikṣubhāvam; carema vayaṁ bhadantaśāriputrasyāntike brahmacaryam iti te āyuṣmatā śāriputreṇa pravrājitā upasaṁpāditāḥ; avavādo dattaḥ; tair yujyamānair, ghaṭamānair, vyāyacchamānair idam eva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇād arhatvaṁ sākṣātkṛtam ity arhantaḥ saṁvṛttāḥ; traidhātukavītarāgāḥ samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṁvitprāptā bhavalābhalobhasatkāraparāṅmukhāḥ sendropendrāṇāṁ devānāṁ pūjyā mānyā abhivādyāś ca saṁvṛttāḥ |

 

Construction of Viharas

 

tatra āyuṣmatā śāriputreṇa vihārasūtram ekānte gṛhītam; anāthapiṇḍadenāpi gṛhapatinā ekānte gṛhītam; āyuṣmān śāriputraḥ smitaṁ prāviṣkartum ārabdhaḥ; anāthapiṇḍado gṛhapatiḥ kathayati: nāhetvapratyayam ārya śāriputra tathāgatā vā tathāgataśrāvakā vā smitaṁ prāviṣkurvanti; kaḥ ārya śāriputra hetuḥ ? kaḥ pratyayaḥ smitasya prāviṣkaraṇāya ? evam etad gṛhapate, evam etat; nāhetvapratyayaṁ tathāgatā vā tathāgataśrāvakā vā smitaṁ prāviṣkurvanti; tvayā ceha sūtraṁ gṛhītam; tuṣite devanikāye sauvarṇam bhavanam abhinirvṛttam; tato'nāthapiṇḍado gṛhapatir vismayotphullalocanaḥ kathayati: āryaśāriputra yady evaṁ, tena hi punaḥ sūtraṁ prasāraya bhūyasyā mātrayā; cittam abhiprasādayāmīti; āyuṣmatā śāriputreṇa tat sūtram gṛhītam; anāthapiṇḍadena gṛhapatinā bhūyasyā mātrayā tīvreṇa prasādavegena cittam abhirpasāditam; yena prasādajātena samanantaram eva tat sauvarṇaṁ bhavanaṁ catūratnamayaṁ saṁvṛttam; āyuṣmatā cāsya śāriputreṇa niveditam; tato'nāthapiṇḍadena gṛhapatinā uttarottarapravṛddhapuṇyasantatinā ṣoḍaśamahallikā vihārā māpitāḥ; ṣaṣṭiś ca kuṭikāvastūni; ṣoḍaśamahallikān vihārān māpayitvā ṣaṣṭiṁ ca kuṭikāvastūni sarvopakaraṇaiḥ pūrayitvā yenāyuṣmān śāriputras tenopasaṅkrāntaḥ; upasaṅkramyāyuṣmantaṁ śāriputram idam avocat: kiyatpramāṇair āryaśāriputra prayāṇakair bhagavān adhvānaṁ gacchati? tad yathā gṛhapate rājā cakravartī; kiyatpramāṇai rājā cakravartī ? daśakrośakair gṛhapate rājā cakravartī prayāṇakair adhvānaṁ gacchati; tato'nāthapiṇḍadena gṛhapatinā yāvac ca śrāvastī yāvac ca rājagṛham atrāntarād vāsakān parisaṅkhyāya parikramaṇakā māpitāḥ; dānaśalā kāritā; kālārocakaḥ puruśaḥ sthāpitaḥ; chatradhvajapatākāśobhitāś candanavāripariṣiktāḥ surabhidhūpaghaṭikopanibaddhās toraṇāḥ kāritāḥ; kālikāni yāmikāni ca bhaiṣajyāny upasthāpitāni |

 

Messenger to Buddha

 

tataḥ saṁbhṛtasaṁbhāro'nyatamaṁ puruṣam āmantrayate: ehi tvaṁ bhoḥ puruṣa; yena bhagavāṁs tenopasaṅkrāma; upasaṅkramyāsmākaṁ vacanena bhagavataḥ pādau vanditvā alpābādhatāṁ a pṛccha alpātaṅkatāṁ ca, laghūtthānatāṁ ca yātrāṁ ca, balaṁ ca, sukhaṁ ca anavadya*tāṁ ca, sparśavihāratāṁ ca; evaṁ ca vada, āgacchatu bhagavān śravastīm; ahaṁ bhagavantam upasthāsyāmi yāvajjīvaṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhhaiṣajyapariṣkāraiḥ sārdhaṁ bhikṣusaṅghena <iti>; evam ārya iti sa puruṣo'nāthapiṇḍadasya gṛhapateḥ pratiśrutya yena rājagṛhaṁ tena saṁprasthitaḥ; anupūrveṇa rājagṛham anuprāptaḥ; tato mārgaśramaṁ prativinodya yena bhagavāṁs tenopasaṅkrāntaḥ; upasaṅkramya bhagavataḥ pādau śirasā vanditvā ekānte'sthāt; ekāntasthitaḥ sa puruṣo bhagavantam idam avocat: anāthapiṇḍado bhadanta gṛhapatir bhagavataḥ pādau śirasā vandate; pūrvavad yāvat sparśavihāratāṁ ca; sukhī bhavatu bhoḥ puruṣa anāthapiṇḍado gṛhapatis tvaṁ ca; anāthapiṇḍado bhadanta gṛhapatir evam āha: āgacchatu bhagavān śrāvastim; ahaṁ bhagavantam upasthāsyāmi yāvajjīvaṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajvapariṣkāraiḥ sārdhaṁ bhikṣusaṅgheneti; adhivāsayati bhagavāṁs tasya puruṣasya tūṣṇīṁbhāvena; atha sa puruṣo bhagavatas tūṣṇīṁbhāvenādhivāsanāṁ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntaḥ|

 

Buddha arrives at shrAvastI

 

tato bhagavān dānto dāntaparivāraḥ, śānto śāntaparivāraḥ, mukto muktaparivāraḥ, āśvasta āśvastaparivāraḥ, vinīto vinītaparivāraḥ, arhann arhatparivāraḥ, vītarāgo vītarāgaparivāraḥ, prāsādikaḥ prāsādikaparivāraḥ, ṛṣabha iva gogaṇaparivṛtaḥ, gaja iva kalabhaparivṛtaḥ, siṁha iva daṁṣṭrigaṇaparivṛtaḥ, haṁsa iva haṁsagaṇaparivṛtaḥ, suparṇīva pakṣigaṇaparivṛto, vipra iva śiṣyagaṇaparivṛtaḥ, su*vaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva parijanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣātragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛtaḥ virūpakṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tṛdaśagaṇaparivṛto brahmeva brahmakāyaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṁkṣobhiteryāpathapracāro dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛto'śītyanuvyañjanair virājitagātro vyāmaprabhālaṁkṛtamūrtiḥ sūrvasahasrātirekaprabho jaṅgama iva ratnaparvata samantatobhadrako daśabhir balaiś caturbhir vaiśaradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca samanvāgato bhikṣusaṁghena anāthapiṇḍadena ca gṛhapatinā ca saparivāreṇa śrāvastīnivāsinā ca janakāyena anekaiś ca devatāśatasahasrair anugamyamānaḥ śrāvastīṁ nagarīṁ <anu>prāptaḥ; yadā <ca> bhagavatā śrāvastīṁ nagarīṁ praviśatā sābhisaṁskāraṁ nagarendrakīle dakṣiṇapādo nyastaḥ tadā ṣaḍvikāraṁ pṛthivīkampo jātaḥ; iyaṁ mahāpṛthivī calati saṁcalati saṁpracalati; vyathate pravyathate saṁpravyathate; pūrvo digbhāga unnamati paścimo'vanamati; paścima unnamati pūrvo'vanamati; dakṣiṇa unnamati uttaro'vanamati; uttara unnamati dakṣiṇo'vanamatī; anta unnamati madhyo'vanamati; madhya unnamati anto'vanamati; sarvaś cāyaṁ loka udāreṇāvabhāsena sphuṭaḥ saṁvṛttaḥ sārdhaṁ lokāntarikābhir antarīkṣe ca devadundubhayas tāḍitā gaganatalasthā devatā bhagavata upariṣṭād divyāny utpalāni kṣeptum ārabdhāḥ padmāni kumudāni puṇḍarikāny agarucūrṇāni kuṅkumacūrṇāni tamālapatrāṇi divyāni māndarakāṇi puṣpāṇi kṣipanti cailavikṣepāṁś cākārṣuḥ|

 

Effects felt following Buddha's arrival

 

bhagavataḥ purapraveśe imāny evaṁvidhāny aścaryāny abhuvan aparāṇi ca; saṁkṣiptāni viśālībhavanti nīcāny uccāni bhavanti uccāni ca samāni bhavanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā nardante gṛhagatāni vividhāni vāditrabāṇḍāni svayaṁ nadanti; andhāś cakṣūṁṣi pratilabhante badhirāḥ śrotraṁ mūkāḥ pravyāharaṇasamarthā bhavanti; pariśiṣṭendriyavikalā indriyāṇi pratilabhante; madyamadākṣiptā vimadībhavanti; viṣapāyitā nirviṣībhavanti; anyonyavairiṇo maitrīṁ pratilabhante; gurviṇyaḥ svastinā prasūyante; bandhanabaddha mucyante; adhanā <dhanā>ni pratilabhante; imāni cānyani <ca> bhagavataḥ purapraveṣe adbhutaśatasahasrāni prādurbhavanti |

 

The Jetavana

 

tato bhagavān evaṁvidhena mahatā satkāreṇa śrāvastīṁ praviṣṭaḥ; praviśya purastād bhikṣusaṁgha*sya prajñapta evāsane niṣannaḥ; athānāthapiṇḍado gṛhapatiḥ suhṛtsambandhibāndhavajanaparivṛtaḥ sauvarṇaṁ bhṛṁgāram ādāya vāridhārāṁ pātayitum ārabdhaḥ; sā na prapatati; athānāthapiṇḍado gṛhapatir durmanaḥ saṁlakṣayati: mā mayā kānicit sāpakṣālāni karmāṇi kṛtāny api tv etasmin pradeśe sthitena tvayā pūrvakānāṁ samyaksaṁbuddhānām ayaṁ pradeśo niryātitaḥ; anyasmin pradeśe sthitvā pātaya; tena <anyasmin pradeśe sthitvā> pātitā; bhagavān pañcāṅgopetena svareṇa svayam eva jetavanam udghoṣayati; udghoṣyamāṇe jetavane jetaḥ kumāraḥ saṁlakṣayati: aho bata bhagavān mamāpi tatprathamataraṁ nāmodgrahaṇaṁ kuryāt iti; bhagavatā jetasya kumārasya cetasā ājñāya tatprathamata udgrahaṇaṁ kṛtam: idaṁ bhikṣavo jetavanam anāthapiṇḍadasyārāmaḥ iti; śrutvā jetaḥ kumāro'tīvābhiprasannaḥ mama bhagavatā tatprathamato nāmodgrahaṇaṁ kṛtam iti; tena prītiprāmodyajātena sarveṇaiva tena dravyajātena bhagavato'rthāya catūratnamayaṁ dvārakoṣṭhakaṁ kāritam; tathā saṁgītakārair api sthaviraiḥ sūtra upanibaddham bhagavān śrāvastyāṁ viharati jetavane'nāthapiṇḍadasyārāme iti|

 

Previous births of Anathapindada at the time of the seven Buddhas

 

bhikṣavaḥ saṁśayajātāḥ sarvasaṁsayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ: kutra bhadantānāthapiṇḍadena gṛhapatināyaṁ pṛthivīpradeśaḥ pūrvakāṇaṁ samyaksaṁbuddhānāṁ niryātitapūrvaḥ ? iti; bhagavān āha: bhūtapūrvaṁ bhikṣava ekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka upapādi vidyācaraṇasaṁpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyānāṁ buddho bhagavān; <sa> dvāṣaṣṭibhikṣusahasraparivṛtaḥ imaṁ pradeśam anuprāptaḥ; tena khalu samayenāsyāṁ śrāvastyāṁ tiṣyo nāma gṛhapatir abhūt; tenānyaṁ pradeśaḥ ṣaṭkrośahiraṇyasuvarṇenāstīrya rājakumārasyāntikāt krītvā vipaśyinaḥ samyaksaṁbuddhasya niryātitaḥ; tasyaivāntike pravraiya sarvakleśaprahāṇād arhatvaṁ sātkṣātkṛtam; tiṣyasya gṛhapater bhāgineyaḥ tatsaṁparkād vipaśyini tathāgate'tyartham abhiprasannaḥ; tena vipaśyinaḥ samyaksaṁbuddhasya keśanakhastūpaḥ kāritaḥ; sa saṁlakṣayati: ko'sāv upāyaḥ syād yenāham etaṁ rātrau divā cānāvṛtaṁ paśyeyam iti tasyāntevasinā samudratīrasthenāvabhāsātmakaṁ maṇiratnaṁ prāvṛtam anupreṣitam; tenāsau tasmin caitye samāropitam; paśyati; tataḥ prasādajātena praṇidhānaṁ kṛtaṁ: yathāyaṁ pṛthivīpradeśo mama mātulena kumārasyāntikāt krītvā hiraṇyasuvarṇenāstīrya vipaśyinaḥ samyaksaṁbuddhasya niryātitaḥ; evam aham imam pṛthivīpradeśaṁ hiraṇyasuvarṇenāstīrya saptānāṁ samyaksaṁbuddhānāṁ niryātayeyam; yaś ca teṣām apaścimaka tasyāham antike pravrajya sarvakleśaprahāṇād arhatvaṁ sākṣātkuryām iti |

 

kiṁ manyadhve bhikṣavaḥ ? yo'sau tasya gṛhapater* bhāgineya eṣa evāsāv anāthapiṇḍado gṛhapatis tena kālena tena samayena |

 

tato'rvāg ekatriṁśatime kalpe śikhī nāma sāstā loka utpannaḥ pūrvavad yāvad buddho bhagavān; <sa> ṣaṣṭibhikṣusahasraparivāra imaṁ pradeśam anuprāptaḥ; tena khalu samayena puṣyo nāma gṛhapatir abhūt; tenāyaṁ phtivīpradeśo ardhatṛtīyān kośān maṇibhir āstīrya kumārasyāntikān niṣkrīya śikhinaḥ samyaksaṁbuddhasya saśrāvakasaṁghasya niryātitaḥ; syāt khalu yuṣmākaṁ bhikṣāvo'nyatamaḥ sa tena kālena tena samayena puṣyo nāma gṛhapatir abhūt iti ? na khalv evaṁ draṣṭavyam, api tv eṣa evāsāv anāthapiṇḍado gṛhapatis tena kālena tena samayena |

 

tato'rvak tasminn evaikatriṁśatime kalpe viśvabhuṅ nāma śāstā loka utpannaḥ pūrvavad yāvad buddho bhagavān; sa ṣaṣṭibhikṣusahasraparivāraḥ imaṁ pradeśam anuprāptaḥ; tena khalu samayena māghur nāma gṛhapatir abhūt; tenāyaṁ pradeśo dvau krośau muktikābhir āstīrya kumārasyāntikān niṣkrīya viśvabhujaḥ samyaksaṁbuddhasya saśrāvakasaṁghasya niryātitaḥ; syāt khalu yuṣmākam bhikṣavo'nya tamaḥ sa tena kālena tena samayena māghur nāma gṛhapatir abhūd iti ? khalv evaṁ draṣṭavyam api tv eṣa evāsāv anāthapiṇḍado gṛhapatis tena kālena tena samayena |

 

tato'rvāg asmin bhadrake kalpe krakutsundo nāma śāstā loka utpannaḥ pūrvavād yāvad buddho bhagavān; sa catvāriṁśadbhikṣusahasraparivāra imaṁ pradeśam anuprāptaḥ; tena khalu samayena bhavadatto nāma gṛhapatir abhūt; tenāpy ayaṁ pradeśo gobhiḥ pūrayitvā kumārasyāntikān niṣkriya krakutsundasya samyaksaṁbuddhasya saśrāvakasaṁghasya niryātitaḥ; syāt khalu yuṣmākaṁ bhikṣavo'nyatamaḥ sa tena kālena tena samayena bhavadatto nāma gṛhapatir abhūt iti ? na khalv evaṁ draṣṭavyam, api tv eṣa evāsāv anāthapiṇḍado gṛhapatis tena kālena tena samayena |

 

tato'rvāg asminn eva bhadrake kalpe triṁṣadvarṣasahasrāyuṣi prajāyāṁ kanakamunir nāma śāstā loka udapādi pūrvavad yāvad buddho bhagavān; sa triṁśadbhikṣusahasraparivāraḥ imaṁ pradeśam anuprāptaḥ; tena khalu samayena bṛhaspatir nāma gṛhapatir abhūt; tenāpy ayaṁ pradeśaḥ paṭṭair āstīrya kumārasyāntikān niṣkrīya kanakamuneḥ samyaksaṁbuddhasya saśrāvakasaṁghasya niryātitaḥ; syāt khalu <yuṣmākaṁ> bhikṣāvo'nyatamaḥ sa tena kālena tena samayena bṛhaspatir nāma gṛhapatir abhūt iti ? na khalv evaṁ draṣṭavyam, api tv eṣa evāsāv anāthapiṇḍado gṛhapatis tena kālena tena samayena |

 

tato'rvāg asminn eva bhadrake kalpe viṁśativarśasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi pūrvavad yāvad buddho bhagavān; sa viṁśatisahasraparivāraḥ imaṁ pradeśam anuprāptaḥ; tena khalu samayena āṣāḍho nāma gṛhapatir abhūt; tenāpy ayaṁ pṛthivīpradeśo ardhokrośam sauvarṇair yavair āstī* rya kumārasyāntikān niṣkrīya kāśyapasya samyaksaṁbuddhasya saśrāvakasaṁghasya niryātitaḥ; syāt khalu yuṣmākaṁ bhikṣāvo anya<tamaḥ> sa tena kālena tena samayena āṣāḍho nāma gṛhapatir abhūd iti ? na khalv evaṁ draṣṭavyam, apy tv eṣa evāsāv anāthapiṇḍado gṛhapatis tena kālena tena samayena|

 

etarhy apy ahaṁ bhikṣavaḥ śāstā loka utpannas tathāgato'rhan samyaksaṁbuddhaḥ vidyācaraṇasaṁpannaḥ sugato lokavid anuttaraḥ puruṣadamyaśārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān; aham apy ardhatrayodaśaśataparivāra imaṁ pradeśam anuprāptaḥ; etarhy apy anāthapiṇḍadena gṛhapatinā ṣoḍaśalāṅgalāvaktākoṭai saṁstareṇa saṁstīrya jetasya kumārasyāntikān niṣkrīya mama saśrāvakasaṁghasya niryātitaḥ |

 

bhaviṣyati bhikṣavo'nāgate'py aśītivaṛsasahasrāyuṣi prajāyāṁ maitreyo nāma śāstā ṣaṇṇavatyarhatkoṭīsahasraparivāra imaṁ pradeśam āgamiṣyati; tena khalu samayena sudhano nāma gṛhapatir udbhaviṣyati; so'pīmaṁ pradeśaṁ trīṇi yojanāni hiraṇyasuvarṇenāstīrya kumārasyāntikān niṣkrīya maitreyasya saśrāvakasaṁghasya niryātayiṣyati; tasyaiva śāsane pravraiya sarvakleśaprahāṇād arhatvaṁ sākṣātkariṣyati; syāt khalu yuṣmākaṁ bhikṣāvo'nyatamaḥ sa tena kālena tena samayena sudhano nāma gṛhapatir abhūd iti ? na khalv evaṁ draṣṭavyam, api tv eṣa evāsāv anāthapiṇḍado gṛhapatiḥ sudhano nāma gṛhapatir udbhaviṣyati|

 

AnAthapiNDada has the power to see absconded treasures, no matter whether close or far away

 

athānāthapiṇḍado gṛhapatir nidhīn paśyati svāmikān apy asvāmikān api sthalagatān api jalagatān api ye'pi dūre ye'py antike; sāmantakena śabdo nisṛta anāthapiṇḍado gṛhapatir nidhīn paśyati sasvāmikān <api> asvāmikān api sthalagatān api jalagatān api ye'pi dūre ye'py antike iti; tena khalu samayena saṁbahulānāṁ nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakānāṁ kutūhalaśālāyāṁ saṁniṣaṇṇānāṁ saṁnipatitānām ayam evaṁrūpo'bhūd antarākathāsamudāhāraḥ: katamena bhavanto lakṣaṇena samanvāgato'nāthapiṇḍado gṛhapatir nidhīn paśyati saśvāmikān apy asvāmikān api sthalagatān api jalagatān api ye'pi dūre ye'py antike? tena khalu samayena upagur nāma māṇava tasyām eva parṣadi saṁniṣaṇṇo'bhūt saṁnipatitaḥ; sa kathayati: alpotsukā yūyāṁ bhavanto bhavantu; ahaṁ vicārya bhavatām kathayiṣyāmi yena lakṣaṇena samanvāgato'nāthapiṇḍado gṛhapatir nidhīn paśyati sasvāmikān apy asvāmikān api sthalagatān api jalagatān api ye'pi dūre ye'py antike iti; so'nāthapiṇḍadasya gṛhapateś cāravihārāṇveṣatatparaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho yāvad apareṇa samayenānāthapiṇḍado gṛhapatir nadyām ajiravatyām snātvā uttīrṇaḥ; tasya tena pṛṣṭhena talaprahāro dattaḥ; anāthapiṇḍado gṛhapatiḥ paśyanna eva tūṣṇīm avasthitaḥ; sa kathayati*: vijñāto'si gṛhapate kṣāntisauratyasamanvāgataḥ tvam yena nidhin paśyasi sasvāmikān apy asvāmikān api sthalagatān api jalagatān api ye'pi dūre ye'py antike; tena tīrthyānām ārocitam; tīrthyair api vikatthamānaiḥ samantād ārocitam; sāmantena śabdo visṛtaḥ: athānāthapiṇḍado gṛhapatiḥ kṣāntisauratyasamanvāgato yena nidhīn paśyati sasvāmikān apy asvāmikān api sthalagatām api jalagatān api ye'pi dūre ye'py antike iti; etat prakaraṇam bhikṣāvo bhagavata ārocayanti; bhagavān āha: tīrthyakoṭiśatasahasreṇāpi bhikṣavo na sukaram ājñātuṁ yena lakṣaṇena samanvāgato'nāthapiṇḍado gṛhapatir nidhīn paśyati api tu ratnacitrāntakośo'nāthapiṇḍado gṛhapatir hiraṇyeśvaraś ca yena nidhīn paśyati sasvāmikān apy asvāmikān api sthalagatān api jalagatān api ye'pi dūre ye'py antike|

 

*bhikṣāvaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ: kiṁ bhadānta anāthapiṇḍadena gṛhapatinā karma kṛtaṁ yasya karmaṇo vipākena ratnacitrāntakośo hiranyeśvaraś ca saṁvṛttaḥ ? bhagavān āha: anāthapiṇḍadenaiva bhikṣavo gṛhapatinā karmāṇi kṛtāny upacitāni labdhasaṁbhārāṇi pariṇatapratyayāny oghavat pratyupasthitāny avaśyabhāvīni; anāthapiṇḍadena gṛhapatinā karmāṇi kṛtāny upacitāni ko'nyaḥ pratyanubhaviṣyati; na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau <vipacyante> nābdhātau na tejodhātau na vāyudhātāv api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca;

 

na pranaśyanti karmāṇy api kalpaśatair api|

sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām ||

 

The story of the Pratyekabuddha (concerning a previous life of Anathapindada)

 

bhūtapūrvaṁ bhikṣavo anyatarasmin karvaṭake gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālapratigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī; sa saṁprāpte vasantakālasamaye saṁpuṣpiteṣu pādapeṣu haṁsakrauñcamayūraśukasārikākokilajīvajīvakanighoṣite vanaṣaṇde sāntarjanena udyānabhūmiṁ nirgataḥ; asati buddhānām utpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya; yāvad anyataro pratyekabuddho janapadacārikāṁ caraṁs taṁ karvaṭakam anuprāptaḥ; sa tasmin udyāne'nyatarasmin pradeśe sthitaḥ; udyānapālena puruṣeṇa tasya gṛhapater niveditam: athāmuṣmin pradeśe śāntātmā pravrajito'vatiṣṭhate iti; tasya śrutvā saumanasyam utpannam; bhāgy ahaṁ yasya me udyāne tādṛśaḥ pravrajito'vasthitaḥ iti prasādajātas taddarśanāya saṁprasthitaḥ; sa mahāṭmā nirupadhiśeṣam nirvāṇadhātuṁ praviṣya parinirvṛtaḥ; tatas tena gṛhapatinā suhṛtsaṁbandhibāndhavāntarjanasahīyena mahatā satkāreṇa dhyāpitaḥ; sā citā kṣīreṇa nirvāpitā; tāny asthīni sphaṭikamaye kumbhe ratnair vyāmiśrya prakṣiptāni; tāny antaḥsthāny avabhāsante śabdaṁ ca kurvanti; tatas tena pādayor nipatya praṇidhānaṁ kṛtam: yathā tasyāsthīni ratnamiśrāṇy atyarthaṁ bhāsante śabdaṁ ca kurvanti evam evāham anena kuśalamūlena ratnacitrāntakośaḥ syāṁ hiraṇyeśvaraś ca iti |

 

kiṁ manyadhve bhikṣavaḥ ? yo'sau gṛhapatiḥ tena kālena tena samayena eṣa evāsāv anāthapiṇḍado gṛhapatiḥ; yad anena pratyekabuddhe kārāṁ kṛtvā praṇidhānaṁ kṛtaṁ yac ca tiṣyasya gṛhapates bhāgineyena satā vipaśyinaḥ samyaksaṁbuddhasya keśanakhastūpe avabhāsātmake maṇir āropitaḥ tasya karmaṇo vipākena ratnacitrāntakośo hiraṇyeśvaraś ca saṁvṛttaḥ; iti hi bhikṣava ekāntakṛṣṇānāṁ karmaṇām ekāntakṛṣṇo vipākaḥ ekāntaśuklānām ekāntaśuklo vyatimiśrāṇām vyatimiśraḥ; tasmāt tarhi bhikṣavaḥ evaṁ śikṣitavyam yat kṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ ity evaṁ vo bhikṣavaḥ śikṣitāvyam |

antaroddānam

 

tiṣyaś puṣyaś ca māghuś ca bhavadatto bṛhaspatiḥ |

āṣāḍhaś ca sudattaś ca sudhano bhavati paścimam ||

hiraṇyaṁ ca suvarṇaṁ ca maṇimuktā tṛtīyakam |

gobhiḥ paṭair yavaiḥ koṭir hiraṇyena samucchritā ||

 

Disciplinary prescriptions

 

yadānāthapiṇḍadena gṛhapatinā koṭīsaṁstareṇa saṁstīrya jetasya kumārasya sakāśān niṣkrīya buddhapramukhāya bhikṣusaṁghāya niryātitaṁ tadā nānādeśanivāsinaḥ śrāddhāś caityābhivandakā śrāvastīṁ gacchanti; teṣāṁ kecid abhiprasannāḥ kathayanti: ārya vayam apy āryasaṁbhāya jetavane kiṁcid vastu kārayema iti; bhikṣavaḥ kathayanti: mūlyena bhūmiṁ krītvā kārayata; ārya kiyatā mūlyena dīyate iti; iyatā hiraṇyena; ārya kuto'smākam etāvad bhavati; tathāpi tu yady etasmin pradeśe labhāmahe karayāma iti|

 

etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti; bhagavān āha: gṛhapatir avalokayitavyaḥ; yady anujānīte kārayitavyam iti; bhikṣubhir anāthapiṇḍado gṛhapatir avalokitaḥ; sa kathayati: māmāgamya śrāddhā brāhmaṇagṛhapatayaḥ saṁghasyārthāya puṇyakriyāvastu kurvanti anujānāmi, pudgalasya kurvanti nānujānāmi iti |

 

etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti; bhagavān āha: tasmād anujānāmi saṁghasyārthāya kārayitavyam; pudgalasyārthāya dānapatir avalokayitavyaḥ; yady anujānīte kārayitavyam; nānujānīte, na kārayitavyam iti |

 

āgantukā bhikṣavaḥ caityavandakā śrāvastīm āgatāḥ; te yathā saṁstutikayā bhikṣūṇāṁ sakāśe'vatīrṇāḥ; anyeṣāṁ saṁstutikā na santi te vihanyante; asyām utpattau bhagavān āha: āgantukānām arthāya anuddiṣṭaṁ vastu sthāpayitavyam iti; anyatamasmin karvaṭake vihāraḥ; tatra bhikṣavo* varṣā upagatāḥ; yāvat tasmin karvaṭake'ntarvarṣe bhayam utpannam; tannivāsino bhikṣavaḥ saṁtrastā apravāritāḥ santaḥśrāvastīm āgatāḥ; te bhikṣubhiḥ pratiśrāmitāḥ mārgaśrame prativinodite kathayanti: āyuṣmantaḥ śayanāsanam uddiśatha iti; te'ntarvarṣam iti kṛtvā noddiśanti; āgantuka bhikṣava avadhyāyanti kṣipanti vivācayanti: katham idānīṁ yūyam āyuṣmantaḥ sthitasya eva śāstuḥ śāsanam antardhāpayatha; yady asti vo kaukṛtyaṁ yathāvṛddhikayā prayacchata śayanāsanam iti; tathāpi te noddiśanti; etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti; asyām utpattau bhagavān āha: tasmād anujānāmi bhaṅgikabhagnakānāṁ bhikṣūṇām arthāya dvitīyā varṣopanāyikā kartravyā iti; bhikṣāvo na jānate: kathaṁ kartavyā iti; bhagavān āha: traimāvyā iti; uktaṁ bhagavatā: bhaṅgibhagnakānāṁ bhikṣūṇām arthāya dvitīyā varṣopanāyikā kartavyā iti |

 

yāvad apare'pi bhaṅgibhagnakā bhikṣavaḥ śrāvastīm āgatāḥ; etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti; bhagavān āha: bhaṅgibhagnakān mayā bhikṣavo bhikṣūn āgamya dvitīyā varṣopanāyikā prajñaptā, na tṛtīyā; bhaṅgibhagnakās tu bhikṣavaḥ yathāsaṁstutikayā viśrāmayitavyāḥ; bhikṣavaḥ tān karmādānaṁ kārayanti; bhagavān āha: na te karmādānaṁ kārayitavyāḥ iti; bhikṣavas teṣām lābham anuprayacchanti; bhagavān āha: na teṣām lābho deyaḥ; bhikṣava āmiṣalābham api nānuprayacchanti; bhagavān āha: āmiṣalābhas teṣāṁ no tu vastralābha iti |

 

śrāddhaiḥ prabhūtā vihārāḥ kāritāḥ; śrāvastyām alpā bhikṣava varṣā upagatāḥ; te śūnyakās tiṣṭhanti; dānapatīnāṁ paribhogānvayaṁ puṇyaṁ na bhavati; vātaputraiś cāvāsyante; bhagavān āha: sarve uddeṣṭavyāḥ pratyekam ekaikasya dvau trayaś catvāro vā yathāpramāṇataḥ sarve paribhoktavyāḥ, kvacit pūrvāhne sthātavyam, kvacin madhyāhne, kvacid aparāhne, kvacid rātrau vastavyam iti; bhikṣavas te punaḥ karma na kurvanti pralubhyante; bhagavān āha: dānapatir utsāhayitavyaḥ; sa vai saṁpadyata ity evaṁ kuśalam, no cet saṁpadyate sāṁghikena pratisaṁstartavyāḥ; na cet śakyate yāvatāṁ śakyate tāvatāṁ saṁskāraḥ kartavyaḥ, anye vyupekṣitavyāḥ iti |

 

yadā bhagavataḥ vaistārikaṁ saṁvṛttaṁ tadā bahavo bhikṣavaḥ śrāvastīm āgatāḥ; te layane nirvihanyante; bhagavān āha: dvayos trayāṇām coddeṣṭavyam antataḥ sarveṣāṁ sāmānyena niṣadanaprāmāṇikam uddeṣṭavyam udakasthālakasthānapānīyabhaiṣajyadantakāṣṭhapātrasthānaṁ varjayitvā; sāmīcī ca parasparam upacāras tu sāmānya eva noddeṣṭavya iti |

 

uktaṁ bhagavatā: ekāny araṇyāni vṛkṣamūlāni śūnyāgārāṇi parvatakandaragiriguhapalālapuñjābhyavakāśaśmaśānavanaprasthāni prāntāni śayanāsanāni dhyāyata, bhikṣavaḥ, mā pramādyata, mā paścād vi*pratisāriṇo bhūta iti; āraṇyakatvasya ca bahudhā varṇo bhāṣitaḥ |

 

tadā kecid bhikṣava āraṇyakatvaṁ samādāya araṇye'dhyavasthitāḥ; te tatra coraiḥ muṣyante; muṣitāḥ santaḥ brāhmaṇagṛhapatikulebhyaś cīvarārthaṁ paryeṣṭim āpadyamānāḥ riṁcanty uddeśaṁ pāṭham svādhyāyaṁ yogaṁ manasikāram; etat prakaraṇam bhikṣavo bhagavata ārocayanti; asyām utpattau bhagavān āha: āraṇyakānāṁ bhikṣūṇām arthāya vastu sthāpayitavyam iti ; uktaṁ bhagavatā: āraṇyakānāṁ bhikṣūṇām arthāya vastu sthāpayitavyam iti; bhikṣava aprakāśe sthāpayanti; āraṇyako bhikṣuḥ pātracīvaram sthāpayitvā dvāraṁ baddhvā tāḍakam ādāya prakrāntaḥ; anyeṣām āraṇyakānām bhikṣūṇām vastu sthāpayitavyam iti ; upanandasyānyatamena gṛhapatinā vihāraḥ kāritaḥ; sa tatra na prativasati; yo bhikṣur āgantuka āgacchati tasmai vastu dadāti lābhaṁ tv ātmanā gṛhṇāti; yāvad ayatamas traicīvariko bhikṣur āgataḥ; tenāsau vihāro dṛṣṭaḥ śūnyaḥ; sa pṛcchati, kasyāyaṁ vihāraḥ ? iti; bhikṣavaḥ kathayanti: upanandasya bhikṣoḥ; sa tena gatvā yācitaḥ; sa kathayati: ayaṁ vihāraḥ, prativasa; yo'tra lābhaḥ sa mama iti; tatrāvasthitaḥ; tenāsau viharo na kadācit saṁmṛṣṭaḥ, na sukumārī gomayakāṛsī ca dattā; yāvad asau tasmād vihārād apakrāntaḥ; anyo bhikṣr āgataḥ; so'py upananandasya sakāśād yācitvā tasmin vihāre'vasthitaḥ; paśyati taṁ vihāraṁ saṁkāraparipūrṇam; tenāsau saṁmṛṣṭaḥ saṁkāraṁ chorayitvā saṁmārjanīṁ gṛhītvaiva saṁkārakuṭasamīpe'vasthitaḥ, yāvad anyatamena bhikṣuṇā dṛṣṭaḥ; sa kathayati: āyuṣman kiṁ tvaṁ saṁmārjanīvyagrahasta evāvatiṣṭhase, neyaṁ saṁmārjanī sthāpyata ? iti; sa kathayati: ko'py atra hastarakṣāsthitaḥ, tena na kadācit saṁmārjanīpadam api dattam iti; sa kathayati: amuko'tra traicīvariko bhikṣur avasthitaḥ iti; yāvat tenāsau piṇḍapātam aṭatā dṛṣṭa upālabdhaś ca; sa kathayati: upanando lābhaṁ gṛhṇāti ahaṁ tasya vihāaṁ śodhayāmi? iti; etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti; asyām utpattau bhagavān āha: yo lābhaṁ gṛhṇāti tena vihāraḥ saṁmārṣṭavyaḥ iti;

 

uktaṁ bhagavatā: abhyatītakālagatānāṁ dānapatīnām nāmnā dakṣiṇā ādeṣṭavyā iti; saṁghasthaviro'bhyatītakālagatānāṁ dānapatīnām arthāya gāthāṁ bhāṣate; anyatamaś ca gṛhapatir vihāram āgataḥ; tenāsau śrutaḥ; dakṣiṇām ādiśat; sa tasya sakāśam upasaṁkrāntaḥ kathayati: ārya yady ahaṁ vihāraṁ kārayāmi mamāpi nāmnā dakṣiṇām uddiśasi iti; sa kathayati: kāraya suṣṭv ādiśāmi iti; yāvat tena gṛhapatinā vihāraḥ kāritaḥ; tatrānena na kiṁcid dattaṁ; sa śūnya evāvasthitaḥ; yāvat tena gṛhapatinā dṛṣṭaḥ; sa vihāram āgamya kathayati: ārya madīyo vihāraḥ śūnya avasthitaḥ, na tatra kaścid bhikṣuḥ prativasati iti; saṁghasthaviraḥ kathayati: bhadramukha utsvedyaḥ; sa gṛhapatiḥ kathayati: ārya ūṣare jaṁgale kāritaḥ, kathaṁ utsvedyo bhavati ? gṛhapa*te nāham etat saṁdhāya kathayāmi api tu tatra lābho nāsti iti; s kathayati: ārya idānīṁ yo madīye vihāre prativasati tam ahaṁ paṭenācchādayāmi; iti lābho labhyate iti upanandena anupūrveṇa svabhāga iva udgṛhītaḥ; so'nyatraiva prativasati; sa śūnyas tiṣṭhati, yāvad anyatamaḥ piṇḍapātiko caityābhikvandakaḥ śrāvastīm āgataḥ; tenāsau vihāraḥ śūnyo dṛṣṭaḥ; sa bhikṣūn pricchati: kasyāyaṁ vihāraḥ? iti; taiḥ samākhyātam: sāṁghiko'yaṁ vihāraḥ kiṁ tūpanandasya bhikṣor uddiṣṭa iti; sa upanandasya sakāśam upasaṁkrāntaḥ: tavoddiṣṭo'yaṁ vihāro'tra tiṣṭhāmi iti; sa kathayati: evaṁ kusuṣva iti; sa tatrāvasthitaḥ; sa piṇḍapātiko dakṣo'nalasaḥ; tenāsau pratidinam upaliptasaṁmṛṣṭam kriyate; pañcānuśaṁsā saṁmarjane; ātmanaś cittaṁ prasīdati; parasya cittaṁ prasīdati devatā āttamanaso bhavanti; prasādikasaṁvartanīyaṁ kuśalamūlam upacinoti; kāyasya bhedāt sugato svargaloke deveṣupapadyata iti; ye taṁ vihāram upaliptasaṁmṛṣṭaṁ paśyanti te tasya gṛhapater gatvā ārocayanti; sa śrutvā prāmodyam utpādayati; yāvad apareṇa samayena svayam evāgataḥ paśyati tathaiva taṁ vihāram upaliptasaṁmṛṣṭam; so'bhiprasannaḥ; tenāsau piṇḍapātikaḥ patenācchāditaḥ; upanandena śrutam; sa tvaritatvaritaṁ gataḥ kathayati: piṇḍapātika mamāyaṁ vihāra uddiṣṭaḥ, prayaccha me paṭakam iti; piṇḍapātika saṁlakṣayati: lābhātmako'yaṁ yadi na dāsyāmi tathāpy ayaṁ balāt* grahīṣyati māṁ ca vihārān niṣkāsayiṣyati iti; tena tasya samarpitaḥ iti; etat prakaraṇaṁ bhikṣavo bhagatava ārocayanti; asyām utpattau bhagavān āha: yasya prasannaḥ prasannādhikāraṁ karoti tasyaiva sa; upanandasya tu vārṣiko lābhaḥ iti|

 

guṇapriyo lokaḥ prapīḍya prāpīḍyātmānaṁ ca putradāraṁ ca; guṇavadbhyo dānam anuprayacchanti śrāddhā brāhmaṇagṛhapatayaḥ; āraṇyakān bhikṣūn upanimantrya bhojayanti; āraṇyakānāṁ bhikṣūṇām antargṛhe bhoktuṁ gatānām adattādāyikair vihārā muṣyante; bhagavān āha: dvāraṁ baddhvā kuñcikām ādāya prakramitavyam iti; corā adattādāyikā pratikuñcikayā muṣanti; bhagavān āha: ārakṣakaṁ bhikṣuṁ sthāpayitvā gantavyam; tasya piṇḍakenāvighātaḥ kartavyaḥ iti; adattādāyikā anyaṁ bhikṣuṁ gṛhītvā gacchanti; sa kathayati; muñca dvāram iti; bhagavān āha: saṁjñā kartavyā sajvaro nirjvara iti; yadi kathayati sajvara iti na moktavyam; atha kathayati nirjvara iti moktavyam; api tv āraṇyakena bhikṣuṇā ardhaśākhā upasthāpayitavyā iti; uktaṁ bhagavatā: āraṇyakena bhikṣuṇā ardhaśākhā upasthāpayitavyā iti; bhikṣavo na jānīte kedṛśī ardhaśākhā iti; bhagavān āha: kukkuro bhikṣavo ardhaśākhā tasya pātraśeṣaṁ dātavyam; āraṇyakair bhikṣubhir kukkurā upasthāpitā; te stūpāṅgaṇaṁ vihāraṁ ca nakharikābhir upalikhanti uccāraprasrāveṇa nāśayanti; bhagavān āha: kukkurapoṣakasyāhaṁ bhakṣavo bhikṣor āsamudācārikān dharmān prajñāpayāmi*, kukkurapoṣakena bhikṣuṇā kālyam evotthāya stūpāṅgaṇaṁ vihāraś ca pratyavekṣitavyaḥ, yan nakharikābhir upalikhitaṁ tat samaṁ kartavyam; uccāraprasrāvaś chorayitavyaḥ, kukkurapoṣako bhikṣur yathāprajñaptān āsamudācārikān dharmān asamādāya vartate, sātisāro vartate|

 

Upananda's misdemeanours

 

āyuṣmān upanando'nyatamasmin vihāre saṁghasthaviraḥ, yāvat tatrānyatamaḥ saṁghasthaviraḥ āgataḥ; upanandaḥ saṁlakṣayati: mayā nāmeha vihāre saṁghasthavireṇa bhūtvā dvitīyasthavireṇa bhavitavyam; gacchāmy anyaṁ vihāram iti; so'nyaṁ vihāraṁ gataḥ; tato vihārād asau gataḥ; tasmin yo dvitīyasthavirasya lābha sa saṁghasthavirasya; sa saṁlakṣayati: ihāpi <me> sa eva lābha iti; tatrāpi me sa eva lābhaḥ, kiṁ vinā prayojanena saṁghasthaviratvaṁ karomi iti; sa punas tvaritatvaritam eva vihāraṁ saṁprasthitaḥ; ardhoddiṣṭaśayanāsane vihāraṁ praviṣṭaḥ; sa kathayati: yathāvṛddhikayā vihāram uddiśa iti; bhikṣavo'tikrānta iti kṛtvā noddiśanti; upanandaḥ kathayati: āyuṣmanta kiṁ tiṣṭhata eva śāstuḥ śāsanaṁ antardhāpayata, yathāvṛddhikayā uddiśata vihāram iti; eat prakaraṇaṁ bhikṣavo bhagavata ārocayanti; bhagavān āha: yaḥ saṁghikena vā staupikena <> karaṇīyena gato bhavati śayanāsanaṁ yathāvṛddhikayā uddeṣṭavyam, anyatra yathāgatyā iti|

 

upananda atilobhena dvayor vihārayor varṣā upagataḥ ubhayavaihārikaṁ lābhaṁ lapsyata iti sa vṛtāsu varṣāsu lābhaṁ prārthayate naitasmin labhyate nāpy aparasmin; śayanāsanoddeśakān bhikṣūn paribhāṣate; etat prakaraṇam bhikṣavo bhagavata ārocayanti; bhagavān āha: varṣoṣito'sau deyo'sya lābhaḥ iti; bhikṣava ubhayavihārābhyām api prayacchanti; bhagavān āha: na tatrobhayavihārābhyāṁ dātavyam; ekasmāt prayacchanti; anye bhikṣavo'vadhyāyanti kṣipanti vivācayanti: ubhayavihārayor varṣoṣitaḥ kimartham ekasmād dīyate iti; <tat prakaraṇaṁ bhikṣavo bhagavata ārocayanti; bhagavān āha>: ubhayavihārābhyām apy ardhārdhaṁ devam, na ca punar bhikṣuṇā dvayor vihārayor upagantavyam; upagacchanti, sātisāro bhavati|

 

anyatamena gṛhapatinā dvau vihārau kāritau, eka āraṇyakānāṁ, dvitīyo grāmāntikānām; ācarikam tasya gṛhapater varṣoṣitasya bhikṣusaṁghasya ekaikaṁ bhikṣuṁ patenācchādayitum; sa paṭakān ādāya āraṇyakānāṁ vihāraṁ saṁprasthitaḥ; upanandena śrutam: āraṇyake vihāra lābho dīyate iti; tena nandasya saṁdiṣṭam: yady atra lābho dīyate tad grahīṣyasi ity uktvā sa tvaramāṇaḥ āraṇyakaṁ vihāraṁ saṁprasthitaḥ; tena gṛhapatinā dṛṣṭaḥ; sa saṁlakṣayati: yādṛśo'sya padoddhāraḥ; gato'yam āraṇyakaṁ vihāram, kim atra prāptakālam, ihaiva tāvat grāmāntikavihāre dadāmi, paścāt tatra dāsyāmi iti; sa pratinivartya paṭakāṁś cārayitum ārabdhaḥ; nandena hastaḥ prasāritaḥ; gṛhapatinā paṭako dattaḥ; bhūyaḥ prasārayati; gṛhapatiḥ kathayati: ārya dattas te paṭākaḥ, kiṁ bhūyaḥ prasārayasi iti; sa katha*yati: gṛhapate kathayati: <ārya> svahastena bhagavata dānaṁ praśastam, svahastenaiva dāsyāmi iti; sa lajjitas tūṣṇīm avasthitaḥ; upanandaḥ saṁlakṣayati: cirayaty asau gṛhapatiḥ, grāmāntikaṁ gamiṣyāmi iti viditvā grāmāntikavihāraṁ gataḥ nandaṁ pṛcchati: ārya gṛhīto madīyaḥ paṭakaḥ ? tena yathāvṛttaṁ samākhyātam; gṛhapatir apy anyena pathā āraṇyakaṁ vihāram gatvā paṭakāṁś cārayitvā prakrāntaḥ; <upanandaḥ> punar āraṇyakaṁ vihāraṁ pradhāvitaḥ, yāvat paṭakāś cāritāḥ; sa ubhayavihārayor apy atilobhe lābhāt paribhraṣṭaḥ; sa śocati klāmyati paridevate|

 

bhikṣavaḥ saṁśayajātāḥ sarvasaṁśacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ: paśya bhadanta upananda atilobhena paṭakāt paribhraṣṭaḥ; bhagavān āha: na bhikṣava etarhi yathātīte'py adhvany anena atilobhāt bhaktacchedaḥ kṛtaḥ; tac chrūyatām|

 

The story of the dog which was too greedy (being a previous birth of Upandanda)

 

bhūtapūrvaṁ bhikṣavo nadyā ubhayakūle dvau vihārau, ekaḥ saṁghalābhikānām, dvitīyo piṇḍapātikānām; yāvad anyatamaḥ kukkuraḥ gaṇḍīśabdapratisaṁvedī; sa gaṇḍīśabdaṁ śrutvā saṁghalābhikānāṁ vihāraṁ gacchati; tasya te bhikṣavaḥ pātraśeṣaṁ prayacchanti; sa taṁ paribhujya piṇḍapātikānāṁ vihāraṁ gacchati, tatrāpi pātraśeṣam bhuktvā yatheṣṭaṁ gacchati; yāvad apareṇa samayena piṇḍapātikānām aupapādukānāṁ lābhaḥ saṁpannaḥ; tais sānukālaṁ gaṇḍī dattā; sa gaṇḍīkukkuraḥ gaṇḍīśabdaṁ śrutvā nadīm uttartum ārabdhaḥ; madhyaṁ gatasyāsya saṁghalābhikānāṁ vihāre gaṇḍī dattā; sa bhagnotsāho pratinivartitum ārabdhaḥ; srotasā dūram ūḍha ubhayaparibhraṣṭaḥ |

 

kiṁ manyadhve bhikṣavaḥ? yo'sau gaṇḍikukkuraḥ tena kālena tena samayena eṣa evāsāv upanandaḥ; tadāpy ayam atilobhena ubhayaparibhraṣṭaḥ; etarhy apy atilobhena ubhayaparibhraṣṭaḥ; tasmāt tarhi bhikṣavo na bhikṣuṇā atilobhaḥ kartavyaḥ; karoti sātisāro bhavati|

 

uddānam

 

kalaho glānaparyāptī rātrikālaś ca kāśiṣu |

vṛkṣasthaṇḍilaśādvalaṁ bhājakānāṁ ca saṁvṛtiḥ ||

 

Precautions to take against quarrelsome monks

 

āyuṣmān upālir buddhaṁ bhagavantaṁ pṛcchati: yathāpitad bhikṣavaḥ śṛṇvanti bhikṣavaḥ āgacchanti kalahakāraka <baṇḍanakārakā vigrahakārakā> vivādakārakā ādhikaraṇikā et'smāṁś codayiṣyanti smārayiṣyanti alajjitena vā vaitarikeṇa vā iti; taiḥ teṣām kathaṁ pratipattavyam? naivāsikair (upāli) bhikṣubhiḥ kalahakārikān bhikṣūn āgacchataḥ śrutvā trayaḥ śayanāsanoddeśakāḥ kartavyāḥ, ṣaṭ śayanāsanagrāhakāḥ; trayaḥ śayanāsanoddeśakāḥ katame ? haimantiko graiṣmiko vārṣakaś ca; ṣaṭ śayanāsanagrāhakāḥ katame ? sarvo vihāra uddeṣṭavyaḥ sarvo vihārasāmantakaḥ <sarvaḥ parigaṇaḥ> sarvaḥ parigaṇasāmantakaḥ sarva ārāma sarva ārāmasāmantakaḥ; yadi kathayati vihāram uddiśata iti vaktavyam uddiṣṭo'yam, vihārasāmantakam uddiśata eṣo'py uddiṣṭaḥ, parigaṇam uddiśata eṣo*'py uddiṣṭaḥ parigaṇasāmantakam uddiśata eṣo'py uddiṣṭaḥ, ārāmam uddiśata eṣo'py uddiṣṭaḥ, ārāmasāmantakam uddiśata eṣo'py uddiṣṭaḥ; te alayanā apratiṣṭhitāḥ kaṁ<cid> doṣaṁ janayiṣyanti; tataḥ paścād gatavegaiḥ gatapratyarthikaiḥ gatapratyamitraiḥ yathā vṛddhikayā śayanāsanam uddeṣṭavyam; uktaṁ bhagavatā: yathāvṛddhikayā śayanāsanam uddeṣṭavyam iti|

 

The care of the sick monks and Upananda's mischief again

 

yāvad eko bhikṣur glānaḥ; tasya vṛddhataraka bhikṣur āgataḥ; yathāvṛddhikayā tatsantakaṁ layanam uddiṣṭam; sa sarvanavakaḥ; tasyānyalayanaṁ na prāpadyate; sa tena bhikṣunābhihitaḥ: āyuṣman mamaital layanam uddiṣṭam, nirgaccha it; sa kathayati: glāno'ham, yāvat svatībhavāmi; niṣṭhur asau bhikṣuḥ; sa tena puṣkariṇyāṁ niṣkāsya sthāpitaḥ; yāvad brāhmaṇagṛhapatayo vihāram āgatāḥ; draṣṭukāmais tair asau bhikṣur dṛṣṭaḥ; te kathayanti: ārya, kim ayaṁ bhikṣuḥ kālagataḥ ? bhadramukhā, nāyaṁ kālagataḥ; atha kasmād atra sthāpitaḥ ? asya vṛddhatarako bhikṣur āgataḥ, etatsantakaṁ layanaṁ tasyoddiṣṭam; tenāyaṁ niṣkāsyeha sthāpitaḥ; āryā vayam āgārikāḥ santo'nurakṣaṇayā glānagṛhān niṣkāsayāmaḥ, yūyaṁ pravrajitāḥ, kāruṇikaś ca yuṣmākaṁ śāstā, tat kathaṁ glānaṁ niṣkāsayatha ? te'vadhyāyanti kṣipanti vivācayanti; etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti; asyām utpattau bhagavān āha: tasmāt tarhi bhikṣavo glānasya bhikṣor vastuparihāro dātavyaḥ iti; uktaṁ bhagavatā: glānasya bhikṣor vastuparihāro deyaḥ iti |

 

āyuṣmān upananda hum iti kṛtvā tūṣṇīm avasthitaḥ; yāvad ṣaḍbhir saptabhir vā divasaiḥ śayanāsanam uddekṣyati iti pāde vraṇapaṭtakaṁ baddhvāvasthitaḥ; śayanāsanoddeśakair bhikṣubhir glāna iti kṛtvā tatsantakaṁ layanaṁ uddiṣṭam; sa uddiṣṭeṣu śayanāsaneṣu vraṇapaṭṭakaṁmuktāvasthitaḥ; tatas sa glānāvalokakair bhikṣubhiṛ pṛṣṭaḥ kiṁ śtavirasya pādaḥ svasthībhūtaḥ iti; sa kathayati: nanūktaṁ bhagavatā sarvasaṁskārā anityā iti; tat kiṁ mama vyādhir nityo bhaviṣyati ? te kathayanti: śīghraṁ sthavira svasthībhūtaḥ, ha kalpaglānaḥ: iti; sa kathayati: kim icchatha mām jirṇalayane prakṣeptum iti; alpārthā bhikṣavo'vadhyāyanti kṣipanti vivācayanti: katham idānīm bhikṣava aglānā eva vastuparihāraṁ svīkurvanti ? etat prakaraṇam bhikṣavo bhagavata ārocayanti; asyām utpattau bhagavān āha: tasmāt tarhi bhikṣavo kalpaglānasya vastuparihāro'deyaḥ, nāpi tena svīkartavyaḥ, karoti, sātisāro bhavati|

 

The various blessings of the men who master the Vinaya: the six pentads

 

pañcikānāṁ piṇḍoddānam

 

puraḥkṛtaś ca svaṁ śīlam asaṁsaktam athāpica |

ālokajātā utpattir āntarāyikam eva ca ||

āpattiḥ paścimaṁ kṛtvā piṇḍoddānasamuddhṛtam |

 

antaroddānam

 

puraḥkṛtyam aparaṁ ca cābhyantaraṁ ca pareṣām |

bahujanahitāya kṛtvā prathamā bhavati pañcikā ||

 

bhagavatā sūtraṁ* mātṛkā ca devamanuṣyeṣu pratiṣṭhāpite, sūtraṁ nāgeṣu; vinayas tu <gambhīro> gambhīrāvabhāso durdṛśo duravabodho bahusaṁdhir lokākṣarapratisaṁyuktaḥ; bhikṣavo minayaṁ gambhīratvāt bahusaṁdhikatvāt lokākṣarapratisaṁyuktatvāc ca notsahante paṭhitum; dharmatā caiṣā yenāṅgena śāsanaṁ parihīyate tasya buddhā bhagavanto'tyarthaṁ varṇam bhāṣānte; tatra bhagavān bhikṣūn āmantrayate sma: pañca me bhikṣavo ānuśaṁsā vinayadharapudgale; katame pañca ? puraskṛto bhavati catasṛṇāṁ parṣadām; aparāpratibaddhāsya bhavaty avavādānuśāsanī; atītānāgatapratyutpannānāṁ samyaksaṁbuddhānām abhyantarakośadharo bhavati; pareṣāṁ śramaṇabrāhmaṇānām mūrdhānaṁ āsādya tiṣṭhati; bahujanahitāya bahujanasukhāya ca pratipanno bhavati saddharmasthitaye|

 

antaroddānam

 

svaśīlam abhigamanaṁ kaukṛtyaṁ viśāradaś ca |

saha dharmeṇa kṛtvā dvitīyā bhavati pañcikā ||

 

apare pañcānuśaṁsā vinayadhare pudgale; <katame pañca> svo'sya śīlaskandhaḥ sugupto bhavati sugopitaḥ; abhigamanīyo bhavati catasṛṇāṁ parṣadām; kaukṛtyaprasṛtānāṁ pudgalānāṁ pratiśaraṇabhūto bhavati; viśāradaḥ saṁghamadhye viharati; pratyarthinaḥ svasaddharmae gṛhaṇāti|

 

antaroddānam

 

asaṁsaktam arthaniścayaḥ śikṣāpadāny athāpi |

cāstv ālokadvayaṁ caiva tṛtīyā bhavati pañcikā ||

 

apare pañcānuśaṁsā vinayadhare pudgale; katame pañca ? asaṁsaktam artham uddharati; suviniścito bhavati arthaviniścaye; śikṣāpadāny asya sugṛhītāni bhavanti; ālokajātena cetasā bahulaṁ viharati; paścimāyā janatāyā ālokaṁ karoti|

 

uddānam

 

ālokābhāsaprabhāsaś ca alpotsuke'śūnyakena ca |

 

apare pañcānuśaṁsā vinayadhare pudgale; kathame pañca ? ālokajātā me dik khyāti avabhāsajātā prabhāsajātā, alpotsuko'haṁ tasyāṁ diśi viharāmi, aśūnyā ca me dik khyāti yasyāṁ diśi vinayadharaḥ pudgalaḥ prativasati|

 

<uddānam

 

utpattir atha prajñaptir anuprajñaptir eva ca |

pratikṣepo'bhyanujñā ca saiva pañcamā pañcikā ||>

 

apare pañcānuśaṁsā vinayadhare pudgale; katame pañca ? utpattiṁ jānāti, prajñaptim <jānāti>, anuprajñaptiṁ jānāti, pratikṣepaṁ jānāti, abhyanujñāṁ jānāti|

 

uddānam

 

.................................................................................................................................

 

apare pañcānuśaṁsā vinayadhare pudgale; katame pañca ? antarāyikaṁ jānāti, anantarāyikaṁ jānāti, avavadati, anuśāsti, pratibalo bhavati sārdhaṁvihāryantevāsikānāṁ niśrayaṁ grāhayitum |

 

uddānam

 

.................................................................................................................................

 

apare pañcānuśaṁsā vinayadhare pudgale; katame pañca ? āpattiṁ jānāti, anāpattiṁ jānāti, gurvīṁ jānāti, laghvīṁ jānāti, prātimokṣasūtroddeśo'sya vistareṇoddiṣṭo bhavati|

 

upAlin is the foremost amidst them who master and know the Vinaya. The teaching of the Vinaya

 

bhagavatā vinayasya varṇo bhāṣita iti sthavirasthavirā bhikṣavaḥ sotsāhā vinayaṁ paṭhitum ārabdhāḥ; tena khalu samayenāyuṣmān upālī agro'bhūd vinayanidānasamutpattikuśalānām; sthavirasthavirā bhikṣavo vinayaṁ paryavāpnuvanti iti satkṛtyoddeṣṭum ārabdhaḥ; sa utpāṇḍuko jātaḥ kṛśālako durbalako mlāno prāptakāyaḥ; jānakā pṛcchakā *buddhā bhagavataḥ, jānantaḥ pṛcchanti, ajānanto na pṛcchanti, kāle pṛcchanti, kālākrāntaṁ na pṛcchanti, arthopasaṁhitaṁ pṛcchanti, anarthopasaṁhitaṁ na pṛcchanti; setusamudghāto buddhānām bhagavatām anarthopasaṁhitāyāṁ pṛcccāyām; tatra kālajñā buddhā bhagavanta arthopasaṁhitāyāṁ pṛcchāyām; pṛcchati buddho bhagavān āyuṣmantam ānandam: kasmād ānanda upālī bhikṣur utpāṇḍūtpāṇḍukaḥ kṛśālako durbalako mlāno prāptakāya iti; sa kathayati: bhagavatā vinayasya varṇo bhāṣitaḥ yat ktvā sthavirasthavirā bhikṣavāḥ sotsāhā vinayaṁ paṭhitum ārabdhāḥ; āyuṣmān upālī sthavirasthavirā bhikṣavaḥ sagauravā vinayam paryavāpnuvanti iti satkṛtyoddeṣṭum ārabdhaḥ; tenāsāv utpāṇḍūtpāṇḍukaḥ kṛśālako <durbalako> mlāno prāptakāya iti; asyām utpattau bhagavān āha: uddeśadāvakasvāham < bhikṣavo> bhikṣor āsamudācārikān dharmān prajñāpayāmi; uddeśadāyakenā bhikṣuṇā caturbhir āryapathair uddeśo dātavyaḥ; caṅkramyamāṇena tiṣṭhatā niṣannena nipannena ca; uddeśagrāhakena bhikṣuṇā tṛbhir āryapathair uddeśo grahītavyaḥ; uddeśagrāhako bhikṣur uddeśadāyakasya bhikṣoḥ sacet caṅkramyamāṇasyāgacchati navakaś ca bhavati tena sāmīcīṁ kṛtvā dhātusāmyaṁ pṛṣṭvā kāyam avanāmya ṛjukacittena sagauraveṇa padaparihāṇikayā uddeśo grahītavyaḥ; atha vṛddhatarako bhavati, tena dhātusāmyaṁ pṛṣṭvā kāyam avanāmya ṛjukacittena sagauraveṇa padaparihāṇikayā uddeśo grahītavyaḥ ; sa cet tiṣṭhata āgacchati navakaś ca bhavati tena sāmīcīṁ kṛtvā dhātusāmyaṁ pṛṣṭvā utkuṭukena kṛtvā nīcatarake vā āsane niṣadya ṛjukacittena sagauraveṇoddeśo grahītavyaḥ; atha vṛddho bhavati tena dhātusāmyaṁ pṛṣṭvā utkuṭukena sthitvā nīcatarake vā āsane niṣadya ṛjukacittena sagauraveṇa uddeśo grahītavyaḥ; yathā tiṣṭhata evaṁ niṣaṇṇasya nipannasya ca yojayitavyam; uddeśadāyakena bhikṣuṇā svabhyastaṁ suparicitaṁ niḥsaṁdhigdhaṁ ca kṛtvā uddeśo dātavyaḥ; uddeśagrāhakenāpi suparipṛṣṭam sūdgṛhītaṁ niḥsaṁdigdhaṁ ca kṛtvā uddeśo grahītavyaḥ; uddeśadāyako bhikṣur uddeśagrāhakaś ca yathāprajñaptān āsamudācārikān dharmān na samādāya vartate, sātisāro bhavati|

 

The mischief of the Six Monks

 

ṣaḍvargikā bhikṣavo janapadacārikāṁ caranto rātrau vihāraṁ saṁprāptā yathasaṁstutikayā bhikṣubhiḥ pratiśāmitāḥ; te kathayanti: āyuṣmantaḥ kiṁ tiṣṭhatha śayanāsanoddeśakaṁ śabdayata; te kathayanti: kimartham ? śayanāsanam uddeṣṭum; te kathayanti: śayanāsanaṁ sukhaṁ svaptāḥ prabhātāyām rajanyām uddiśyayiṣyatha iti; te paryavasthitā kathayanti: yūyaṁ tiṣṭhata eva śāstuḥ śāsanam antardhāpayata; yady asti kaukṛtyam uddiśata yathā vṛddhikayā śayanāsanam; vāgbalinas te; śayanāsanoddeśakena saṁtrastenoddiṣṭam; ṣaḍvargikā vṛddhānte śayanāsanaṁ gṛhītvā śayitāḥ; yāvan navakā uddiśyante tāvat prabhātā rajanī; ṣaḍvargikā laghv laghv evotthāya kathayanti: āyuṣmanto gṛhṇīta śayanā*sanam, gacchāma iti; te bhikṣubhir ucyante: āyuṣmanto yuṣmābhir ekarātrasyārthāya kṛtsnāṁ rātriṁ bhikṣusaṁgho viheṭhitaḥ aho bata yūyam ihaiva tiṣṭhata; te kathayanti: nandopananda śrāvastīm gacchāmaḥ savātalā eta iti kṛtvā prakrāntāḥ; etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti; asyām utpattau bhagavān āha: tasmāt tarhi bhikṣavo na rātrau śayanāsanam uddeṣṭavyam; yadi rātrāv āgacchanti yathāsaṁstutikayā pratiśrāmayitavyā|

 

Disciplinary prescriptions

 

janapadād bhikṣuś caityavandakaḥ śrāvastīm āgataḥ; sa tatrāgocarakuśalaḥ kālyam evotthāya bhagavatsakāśam upasaṁkrāntaḥ bhagavataḥ pādābhivandanaṁ kṛtvā sthavirasthavirāṇām ca bhikṣūṇāṁ śrāvastīṁ piṇḍāya prāvikṣat; tasya piṇḍāya carataḥ prāptavelā; tatraiva kuḍyamūlam niśritya bhaktakṛtyaṁ kartum ārabdhaḥ; anāthapiṇḍadaś ca tena pathā caityābhivandakaḥ saṁprasthitaḥ; sa tena dṛṣṭa uktaś ca: ārya samantaprāsādike śāsane pravrajya kim ārāṭikāṁ karoṣi iti; sa kathayati: āyuṣman kātrārāṭikā, na paśyasi velām āsannām iti; sa kathayati: madīyaṁ gṛhaṁ kasmān na gataḥ iti;kiṁ nāma tvam; anāthapiṇḍadaḥ; asti mayā śrutaṁ teṣu teṣu sūtreṣv anāthapiṇḍado gṛhapatir anāthapiṇḍado gṛhapatir iti, nātham tvā jāne nāpi gṛham; anāthapiṇḍado gṛhapatiḥ saṁlakṣayati: aprakṛtijño'yam bhikṣur dūrāgataḥ, dhruvaṁ na māṁ vetti <nāpi mama gṛham>; kim atra prāptakālaṁ bhagavantam ālokayāmi yāvac ca śrāvastī yāvac ca jetavanam atrāntarāt parikramaṇakāṁ kārayāmi iti viditvā yena bhagavāṁs tenopasaṁkrāntaḥ; upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ; ekāntaniṣaṇṇo'nāthapiṇḍado gṛhapatir bhagavantam idam avocat: āgantukā bhadanta bhikṣava agocarakuśalā piṇḍapātam aṭantaḥ kālātikramatayā kuḍyamūlaṁ niśritya bhaktakṛtyaṁ kurvanti; aśrāddhā anenāṅgenāryakān dhvaṁsayiṣyanti; tad yadi bhagavān anujānīyād ahaṁ yāvac ca śrāvastī yāvac ca jetavanam atrāntarāt parikramaṇakām kārayeyam iti; yasya yatra velā bhaviṣyati sa tatra piṇḍapātaṁ paribhokṣyate iti; bhagavān āha: tasmād gṛhapate'nujānāmi kāraya iti; tena yāvac ca śrāvastī yāvac ca jetavanam atrāntarāt parikramaṇakā kārikā; yasya bhikṣor yatra velā bhavati sa tatra bhaktakṛtyaṁ karoti|

 

apareṣāṁ bhikṣūṇām pānīyavighāto bhavati; anāthapiṇḍadena gṛhapatinā tatra kūpaḥ kāritaḥ trikaṭukasya triphalāyāś ca śakaṭabhāra utkṣiptaḥ; tat pānīyaṁ svādu saṁpannaṁ sarvalokaprakhyātam; janakāyaḥ śrutvā āgataḥ; bhikṣavo vārayanti; śrāvastīnivāsinaḥ kathayanti: āryā vayaṁ yuṣmākaṁ sarvopakaraṇaiḥ pratyupasthitāḥ, yūyaṁ sarvalokasādhāraṇaṁ pānīyaṁ vārayatha iti; etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti; bhagavān āha: na nivārayitavyā iti; mātṛgrāmo bhikṣūṇāṁ pānīyaṁ yācate; bhikṣavo nānupra*vacchanti; bhagavān āha: dātavyam; uktaṁ bhagavatā: mātṛgrāmaṁ samantapāśaṁ mārabandhanam iti; bhikṣavaḥ pānīyam anuprayacchanto mātṛgrāme saṁrajyante; yāvad anyatarā strī rūpayauvanasaṁpannā taruṇakasya bhikṣor antike'tyartham avekṣāvati tat pānīyaṁ yācate; yo'pi tasyām avekṣāvān pratibandhacittaḥ; nivāryamāṇo'py acchinnadhārayā dadāti; evaṁ sāpi nirīkṣate, pibati, bata pānīyaṁ viṣamam gatam, kālagatā; alpārthā bhikṣavo'vadhyāyanti kṣipanti vivācayanti; etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti; asyām utpattau bhagavān āha: yā strīr bhikṣor antike avekṣāvatī bhavati pratibaddhacittā bhavati tasyā svayaṁ na dātavyam, na ca mātṛgrāmasya acchinnayā dhārayā pānīyaṁ dātavyam; antarāntarā vāridhārā cchettavyā vaktavyā vā anjaliṁ pūrayitvā piba iti, anyathā sātisāraḥ;

 

*tena khalu samayena ye'grapiṇḍapātaṁ jetavane pratipādayanti te tatraiva dātum ārabdhāḥ; ṣaḍvargikaiḥ śrutam; te parikramaṇikāṁ gatvāvasthitāḥ; yena ānīyate agrapiṇḍapātas taṁ pṛcchanti; yadi pāyaso bhavati pātram upanāmayanti; atha pānīyapeyā bhavati, kathayanti: mahardhikaḥ saṁghaḥ, saṁghaḥ sa mahānubhāvaḥ, saṁghāyānuprayacchata, evaṁ khaṇḍakhādyakādi yojayitavyam; alpārthā bhikṣavo'vadhyāyanti kṣipanti vivācayanti; etat prakaraṇam bhikṣavo bhagavata ārocayanti; asyām utpattau bhagavān āha: na bhikṣuṇā parakīye lābhe saṁnipatitavyam; saṁnipatati, sātisāro bhavati; uktaṁ bhagavatā; na bhikṣuṇā parakīye lābhe saṁnipatitavyam iti|

 

bhikṣavaḥ kenacit karaṇīyena vihārāntaraṁ gacchanti; teṣāṁ tatra gatānāṁ velā āsannā bhavati; kaukṛtyān na paribhuñjate; etat prakaraṇam bhikṣavo bhagavata ārocayanti; asyām utpattau bhagavān āha: saṁcintya na gantavyam anyathā gatānāṁ yadi velā bhavati bhoktavyam, nātra kaukṛtyaṁ karaṇīyam iti|

 

sakṛcchraḥ kālo vartate; bhikṣavo vihārāntaraṁ gatāḥ; te tatra bhikṣun bhuñjānān dṛṣṭvā punar ākāṁkṣante bhoktum; <kaukṛtyān> na paribhuñjante; etat prakaraṁa bhikṣavo bhagavata ārocayanti; asyām utpattau bhagavān āha: yan na gṛhītaṁ pūrvavihāre tac ced aparimitaṁ cāryate grahītavyam; atha bhikṣupramāṇyam kṛtaṁ bhavati na grahītavyam; gṛhṇāti, sātisāro bhavati|

 

Nefarious doings of the monks Ashvaka and punarvasuka

 

atha bhagavān kāśiṣu janapadeṣu cārikān caran kiṭāgirim anuprāptaḥ; tena khalu samayena kiṭāgirāv aśvakapunarvasukau bhikṣū prativasataḥ; tābhyāṁ śrutaṁ: bhagavān kāśiṣu janapade<ṣu> cārikāṁ caritvā ihāgamiṣyati sārdhaṁ bhikṣusaṁghena iti; śrutvā ca punaḥ saṁlakṣayataḥ: bhikṣavo'smān śāstuḥ saṁnidhau codayiṣyanti <smārayiṣyanti> alajjtena vā vaitarikeṇa vā; yan nu vayam bhagavato'rthāya mahallakaṁ vihāraṁ sthāpayitvā bhikṣūn ārabhya trīn śayanāsanoddeśakān kārayema, ṣaṭ śayanāsanagrāhakān; trayaḥ śayanāsanoddeśakāḥ katame ? haimantiko graiṣmiko *varṣikaś ca; ṣaṭ śayanāsanagrahakāḥ katame ? sarvo vihāra uddeṣṭavyaḥ, sarvo vihārasāmantakaḥ, sarva parigaṇaḥ, sarvaḥ parigaṇasāmantakaḥ, sarva ārāmaḥ sarvaḥ ārāmasāmantakaḥ; yadi kathayanti vihāram uddiśateti vaktavyā uddiṣṭo'yam; parigaṇam uddiśata eṣoddiṣṭaḥ; vihārasāmantakam uddiśata eṣo'py uddiṣṭa; ārāmam uddiśata eṣo'py uddiṣṭaḥ; ārāmasāmantakam uddiśata eṣo'py uddiṣṭaḥ; te alayanā apratiṣṭhitā nāsmān codayiṣyanti smārayiṣyanti alajjitena vā vaitarikeṇa vā; tābhyām trayaḥ śayanāsanoddeśakā kāritāḥ, ṣaṭ śayanāsanagrāhakāḥ; yāvad bhagavān kiṭāgirim unuprāptaḥ; tābhyāṁ bhagavataḥ pūrvakalpita eva vihāraḥ; bhikṣavaḥ kathayanti: āyuṣmantau śayanāsanam uddiśatāṁ vihāraṁ ca; kathayataḥ: pūrvoddiṣṭako vihāraḥ; parigaṇam uddiśata; so'py uddiṣṭaḥ; vihārasāmantaṭako vihāraḥ; parigaṇam uddiśata; so'py uddiṣṭaḥ; vihārasāmantakam uddiśata; so'py uddiṣtaḥ; parigaṇasāmantakam uddiśata; so'py uddiṣṭakaḥ; ārāmam uddiśata; so'py uddiṣṭakaḥ; ārāmasāmantakam uddiśata; so'py uddiṣṭakaḥ; yatas tau sarvāvasthau noddiśataḥ tato'nte ārāmasyoccaśabdo mahāśabdo jātaḥ; jānakā pṛcchakā buddhā bhagavanto jānantaḥ pṛcchanti, ajānanto na pṛcchanti; kāle pṛcchanti, kālātikrāntaṁ na pṛcchanti, arthopasaṁhitaṁ pṛcchanti, anarthopasaṁhitaṁ na pṛcchanti, setusamudghāto buddhānāṁ bhagavatām anarthopasaṁhitāyāṁ pṛcchāyām; tatra kālajñā buddhā bhagavantaḥ arthopasaṁhitāyāṁ pṛcchāyām; pṛcchati buddho bhagavān āyuṣmantam ānandam: kim eṣa ānanda ante ārāmasya uccaśabdo mahāśabdo jātaḥ mahājanakāyasya ca nirghoṣaḥ ? sa kathayati: aśvaka punarvasukābhyām <bhikṣubhyāṁ> bhikṣūn ārabhya trayaḥ śayanāsanoddeśakāḥ kṛtāḥ, ṣaṭ śayanāsanagrāhakāḥ; bhikṣavaḥ śayanāsanaṁ na labhante; tenāyam ante ārāmasya uccaśabdo mahāśayanāsanaṁ na labhante; tenāyam ante ārāmasya uccaśabdo mahāśabdo mahājanakāyasya ca nirghoṣaḥ; bhagavān āha: kalahakārakān ānanda mayā bhikṣūn saṁdhāya trayaḥ śayanāsanoddeśakāḥ ṣaṭ śayanāsanagrāhakāḥ kṛtāḥ, no'tra prakṛtisthakānām; tasmān na bhikṣubhiḥ prakṛtisthakān bhikṣūn ārabhya trayaḥ śayanāsanoddeśakāḥ kartavyāḥ ṣaṭ śayanāsanagrāhakāḥ; kurvanti, sātisārā bhavanti|

 

The mischief of the Six Monks again

 

bhagavān kośaleṣu janapade<ṣu> cārikān caraṇ anyatarasmin agrāmake'raṇyāyatane rātrivāsam upagataḥ sārdhaṁ bhikṣusaṁghena; ṣaḍvargikair bhagavato'rthāya ekaṁ śobhanavṛkṣaṁ sthāpayitvā anye śobhanavṛkṣā ātmanā gṛhītā: sthavirasthavirāṇām bhikṣuṇām koṭaravṛkṣā prāptāḥ; rājñā prasenajitā kośalena śrutam; sa caturaṅgena balakāyena pratyudgataḥ; sa bhagavataḥ padābhivandanaṁ kṛtvā sthavirasthavirān paryeṣate; yāvat paśyati ṣaḍvargikān śobhaneṣu vṛkṣesv avasthāpitān; sthavirasthavirān koṭaravṛkṣeṣu; sa hum iti kṛtvā yena bhagavaṁs tenopasaṁkrāntaḥ; upasaṁkramya bhagavataḥ pādau śirasā vandivaikānte niṣaṇṇaḥ; ekāntaniṣaṇṇo rājā prasenajit kośalo* bhagavantam idam avocat: aham asmi bhadanta rājā kṣatriyo mūrdhābhiṣiktaḥ prabhuḥ sarvaviṣayodbhavānāṁ ranānāṁ; sarvaṁ praṇitavastu tan mama; <yad> avaśiṣtam yathārhaṁ tad devīnāṁ kumārāṇām amātyānām baṭabalāgrasya; bhagavān apy uttaro dharmarājā, āryakauṇḍinyaśāriputramaudgalyāyanakāśyapaparevataprabhṛtayo mahāśrāvakā koṭavṛkṣeṣv avasthitāḥ, ṣaḍvargikās tu śobhanavṛkṣeṣu; aho bata bhagavān vṛkṣān api yathāvṛddhikayā prajñapayed anukampām ādāya iti; adhivāsayati bhagavān rājñaḥ prasenajitaḥ kośalasya tūṣṇīṁbhāvena; atha rājā prasenajit kośalo bhagavatas tūṣṇīṁbhāvenādhivāsanāṁ viditvā bhagavataḥ pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ; asyām utpattau bhagavān āha: tasmāt tarhi bhikṣavo vṛkṣā api yathāvṛddhikayā uddeṣṭavyā sthaṇḍilāny api śādvalāny api iti; uktaṁ bhagavatā: vṛkṣā api yathāvṛddhikayā uddeṣṭavyā sthaṇḍilāni śadvalāny api iti |

 

bhikṣavaḥ svayam evoddiśanti; bhagavān āha: vihāroddeśako bhikṣuḥ saṁmantavyaḥ; bhikṣavoaviśeṣena saṁmanyante; bhagavān āha: pañcabhir dharmaiḥ samanvāgato vihāroddeśako bhikṣur asaṁmato na saṁmantavyaḥ, saṁmataś cāvakāśayitavyaḥ; katamaiḥ pañcabhiḥ? chandād gacchati dveṣān mohād bhayād gacchati uddiṣṭānuddiṣtavihāraṁ na jānāti; ebhiḥ pañcabhir dharmaiḥ samanvāgataḥ vihāroddeśako'saṁmato na saṁmantavyaḥ, saṁmataś cāvakāśayitavyaḥ; pañcabhis tu dharmaiḥ samanvāgato vihāroddeśakaḥ asaṁmataḥ saṁmantavyaḥ, saṁmataś ca nāvakāśayitavyaḥ; katamaiḥ pañcabhiḥ? na chandād gacchati na dveṣān na bhayān na mohād gacchati uddiṣṭānuddiṣṭam ca jānāti; ebhiḥ pañcabhir dharmaiḥ samanvāgato vihāroddeśakaḥ asaṁmataś ca saṁmantavyaḥ, saṁmataś ca nāvakāśayitavyaḥ |

 

evaṁ ca punaḥ saṁmantavyaḥ: śayanāsanaprajñaptiṁ kṛtvā gaṇḍīm ākoṭya pṛṣṭhavācikayā bhikṣūn samanuyujya sarvasaṁghe saṁniṣaṇṇe saṁnipatite pūrvavad uddeṣṭum iti; <sa>ced utsahate <tena vaktavyam utsahe iti; tataḥ paścād> ekena bhikṣunā jñaptiṁ kṛtvā karma kartavyam; śṛṇotu bhadantāḥ saṁghaḥ, ayaṁ evaṁnāmā vihāroddeśako bhikṣur utsahate saṁghasya vihārān uddeṣṭum; sacet saṁghasya prāptakālaṁ kṣameta, anujānīyāt saṁgho yat saṁgha evaṁnāmānaṁ vihāroddeśakam saṁmanyeta ity eṣā jñāptiḥ; karma kartavyam; śṛṇotu bhadantāḥ saṁghaḥ, ayam evaṁnāmā vihāroddeśako bhikṣuḥ utsahate saṁghasya vihārān uddeṣṭum tat saṁgha evaṁnāmānaṁ vihāroddeśakaṁ bhikṣuṁ saṁmanyate; yeṣām āyuṣmatām kṣamate eveṁnāmānaṁ vihāroddeśakaṁ bhikṣuṁ saṁmantum te tṣūṣṇīm; na kṣamate, bhāṣantām; saṁmataḥ saṁghena evaṁnāmā vihāroddeśako bhikṣuḥ; kṣāntam anujñātaṁ saṁghena yasmāt tūṣṇīm; evam etad dhārayāmi; yathā vihāroddeśakaḥ evaṁ bhaktoddeśakaḥ yavāgūcārakaḥ khādyakabhājakaḥ yatevaṁ bhaktoddeśakaḥ yavāgūcārakaḥ khādyakabhājakaḥ yatkiṁciccārakaḥ bhāṇḍagopakaḥ cīvaragopakaḥ <cīvarabhājakaḥ> varṣāśāṭigopakaḥ varṣāśāṭībhājakaḥ * preṣakaḥ; pañcabhir dharmaiḥ samanvāgataḥ prāsādavāriko bhikṣur asaṁmato na saṁmantavyaḥ, <saṁmataś cāvakāśayitavyaḥ>; katamaiḥ pañcabhiḥ? chandād gacchati dveṣān mohād bhayād gacchati, prāsādikāprāsādikaṁ ca na jānāti; pañcabhis tu dharmaiḥ samanvāgataḥ prāsādavāriko bhikṣur asaṁmata saṁmantavyaḥ, saṁmataś cānavakāśayitavyaḥ; katamaiḥ pañcabhiḥ ? na chandād gacchati, na dveṣān na mohān na bhayād gacchati prāsādikāprāsādikaṁ ca jānāti|

 

uddānam

 

vihārabhaktoddeśako yavāgūkhādyakena ca |

yatkiṁcid bhaṇḍagopakaś cīvaradvayam eva ca ||

varṣāśāṭī ca gopaś ca bhājakaḥ preṣakas tathā |

prāsādavārikaś caiva pudgalā dvādaśa smṛtāḥ ||






































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































śayanāsanavastu samāptam |

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project