Digital Sanskrit Buddhist Canon

Śrīguhyasamājatantram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2017
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

śrīguhyasamājatantram


om namaḥśrīvajrasattvāya


prathamaḥ paṭalaḥ


evaṁ mayā śrutam| ekasmin samaye bhagavān sarvatathāgatakāyavākcittahṛdayavajrayoṣidbhageṣu vijahāra| anabhilāpyānabhilāpyaiḥ sarvabuddhakṣetrasumeruparamāṇurajaḥsamairbodhisattvairmahāsattvaiḥ| tadyathā| samayavajreṇa ca nāma bodhisattvena mahāsattvena| kāyavajreṇa ca nāma bodhisattvena mahāsattvena| vāgvajreṇa ca nāma bodhisattvena mahāsattvena| cittavajreṇa ca nāma bodhisattvena mahāsattvena| samādhivajreṇa ca nāma bodhisattvena mahāsattvena| japavajreṇa ca nāma bodhisattvena mahāsattvena| pṛthivīvajreṇa ca nāma bodhisattvena mahāsattvena| abvajreṇa ca nāma bodhisattvena mahāsattvena| tejovajreṇa ca nāma bodhisattvena mahāsattvena| vāyuvajraṇe ca nāma bodhisattvena mahāsattvena| ākāśavajreṇa ca nāma bodhisattvena mahāsattvena| rūpavajreṇa ca nāma bodhisattvena mahāsattvena| śabdavajreṇa ca nāma bodhisattvena mahāsattvena| gandhavajreṇa ca nāma bodhisattvena mahāsattvena| rasavajreṇa ca nāma bodhisattvena mahāsattvena| sparśavajreṇa ca nāma bodhisattvena mahāsattvena| dharmadhātuvajreṇa ca nāma bodhisattvena mahāsattvena| 


evaṁpramukhairanabhilāpyānabhilāpyaisarvaṁrbuddhakṣetrasumeruparamāṇurajaḥ-samairbodhisattvairmahāsattvairākāśadhātusamādhmātaiśca tathāgataiḥ| tadyathā| akṣobhyavajreṇa ca nāma tathāgatena| vairocanavajreṇa ca nāma tathāgatena| ratnaketuvajreṇa ca nāma tathāgatena| amitavajreṇa ca nāma tathāgatena| amoghavajreṇa ca nāma tathāgatena| 


evaṁ pramukhaiḥ sarvākāśadhātusamādhmātaiśca tathāgataiḥ| tadyathā| api nāma tilabimbamiva paripūrṇaḥ sarvākāśadhātuḥ sarvatathāgataiḥ saṁdṛśyate sma| 


-1-


atha bhagavān mahāvairocanastathāgataḥ sarvatathāgatamahārāgavajraṁ nāma samādhiṁ samāpannaḥ taṁ sarvatathāgatavyuhaṁ svakāyavākcittavajreṣu praveśayāmāsa| atha te sarvatathāgatā bhagavataḥ sarvatathāgatakāyavākcittavajrādhipateḥ paritoṣaṇārthaṁ svabimbāni strībimbānyabhinirmāya bhagavato vairocanasya kāyādabhiniṣkrāntā abhuvan| tatra kecit buddhalocanākāreṇa kecit  māmakyākāreṇa kecit  pāṇḍaravāsinyākāreṇa kecit samayatārākāreṇa saṁsthitā abhūvan| tatra kecit rūpasvabhāvākāreṇa śabdasvabhāvākāreṇa kecit gandhasvabhāvākāreṇa kecit sparśasvabhāvākāreṇa saṁsthitā abhūvan|


atha khalu akṣobhyastathāgataḥ sarvatathāgatakāyavākcittahṛdayavajrayoṣidbhageṣucaturasraṁ virajaskaṁ mahāsamayamaṇḍalamadhiṣṭāpayāmāsa|


svacchaṁ ca tatsvabhāvaṁ ca nānārūpaṁ samantataḥ|

buddhamagni samākīrṇaṁ sphuliṅgagahanajvalam|

svacchādimaṇḍalairyukttaṁ sarvatāthāgataṁ puram||1||


atha bhagavān sarvatathāgatakāyavākcittavajrādhipatiḥ sarvatathāgatamaṇḍalamadhye pratiṣṭhāpayāmāsa| atha khalu akṣobhyastathāgataḥ ratnaketustathāgataḥ amitāyustathāgataḥ amoghasiddhistathāgataḥ vairocanastathāgataḥ bodhicittavajrasya tathāgatasya hṛdaye vijahāra|


atha bhagavān bodhicittavajrastathāgataḥ sarvatathāgatābhibhavanavajraṁ nāma samādhiṁ samapannaḥ| samanantarasamāpannasya ca sarvatathāgatādhipateḥ athāyaṁ sarvākāśadhātuḥ sarvatathāgatavajramayaḥ saṁsthito'bhūt| atha yāvantaḥ sarvakāśadhātusaṁsthitāḥ sarvasattvāḥ sarve ca tena vajrasattvādhiṣṭhānena sarvatathāgatasukhasaumanasyalābhino'bhūvan|


atha bhagavān bodhicittavajrastathāgataḥ sarvatathāgatakāyavākcittavajrasamayodbhavavajraṁ nāma samādhiṁ samāpadyemāṁ mahāvidyāpuruṣamūrtiṁ sarvatathāgatasattvādhiṣṭhānamadhiṣṭhāpayāmāsa| samanantarādhiṣṭhitamātre sa eva bhagavān bodhicittavajrastathāgatastrimukhākāreṇa sarvatathāgataiḥ sandṛśyate sma| 


-2-


atha akṣobhyapramukhāḥ sarvatathāgatā bhagavato bodhicittavajrasya hṛdayādabhiniṣkramya idamudānamudānayāmāsuḥ-


aho hi sarvabuddhānāṁ bodhicittapravartanam| 

sarvatāthāgataṁ guhyaṁ apratarkyamanāvilam ||2|| iti ||


atha bhagavantaḥ sarvatathāgatāḥ punaḥ samājamāgamya bhagavantaṁ bodhicittavajraṁ sarvatathāgatapūjāspharaṇasamayatattvaratnameghaiḥ sampūjya praṇipatyaivamāhuḥ-


bhāṣasva bhagavan tattvaṁ vajrasārasamuccayaṁ|

sarvatāthāgataṁ guhyaṁ samājaṁ guhyasambhavam ||3|| iti||


atha bhagavān bodhicittavajrastathāgatastān sarvatathāgatān evamāha| sādhu sādhu bhagavantaṁ sarvatathāgatāḥ| kintu sarvatathāgatānāmapi saṁśayakaro'yaṁ kuto'nyeṣāṁ bodhisattvānāmiti|


atha bhagavantaḥ sarvatathāgatāḥ āścaryaprāptāḥ adbhutaprāptāḥ| sarvatathāgata saṁśayacchettāraṁ bhagavantaṁ sarvatathāgatasvāminaṁ papracchuḥ| yadbhagavānevaṁguṇaviśiṣṭe'pi sarvatathāgataparṣadi sarvatathāgatakāyavākcittaguhyaṁ nirdeṣṭhuṁ notsahate tadbhagavān sarvatathāgatādhiṣṭhānaṁ kṛtvā sarvatathāgatavajrasamayasambhavapadaiḥ sarvatathāgatānāṁ sukhasaumanasyānubhāvanārthaṁ yāvatsarvatathāgatajñānābhijñāvāptiphalahetoḥ saṁprakāśayatviti|


atha bhagavān sarvatathāgatakāyavākcittavajrastathāgataḥ sarvatathāgatādhyeṣaṇāṁ viditvā jñānapradīpavajraṁ nāma samādhiṁ samāpadyedaṁ dveṣakulaparamasārahṛdayaṁsvakāyavākcittavajrebhyo niścārayāmāsa|| vajradhṛk|| athāsmin bhāṣitamātre sa eva bhagavān sarvatathāgatakāyavākcittavidyāpuruṣaḥ akṣobhyamahāmudrāsaṁyogaparamapadaiḥ kṛṣṇasitaraktākāreṇa sarvatathāgatakāyavākcittavajrasya sarvatathāgatakāyavākcittavajre niṣīdayāmāsa|


atha bhagavāna sarvatathāgatasamayasambhavavajraṁ nāma samādhiṁ samāpadyedaṁ mohakulaparamasārahṛdayaṁ svakāyavākcittavajrebhyo niścārayāmāsa|| jinajik|| athāsmin


-3-


bhāṣitamātre sa eva bhagavān sarvatathāgatakāyavākcittavidyāpuruṣo vairocanamahāmudrāsaṁyogaparamapadaiḥ sitakṛṣṇaraktākāreṇa sarvatathāgatakāyavākcittavajrasya purato niṣīdayāmāsa|


atha bhagavān sarvatathāgataratnasambhavavajraśriyaṁ nāma samādhiṁ samāpadyedaṁ cintāmaṇikulaparamasārahṛdayaṁ svakāyavākcittavajrebhyo niścārayāmāsa| ratnadhṛk| athāsmin bhāṣitamātre sa eva bhagavān sarvatathāgatakāyavākcittavidyāpuruṣo ratnaketumahāmudrāsaṁyogaparamapadaiḥ pītasitakṛṣṇākāreṇa sarvatathāgatakāyavākcittavajrasya dakṣiṇe niṣīdayāmāsa|


atha bhagavān sarvatathāgatamahārāgasambhavavajraṁ nāma samādhiṁ samāpadyedaṁ vajrarāgakula paramasārahṛdayaṁ svakāyavākcittavajrebhyo niścārayāmāsa|| ārolok|| athāsmin bhāṣitamātre sa eva bhagavān sarvatathāgatakāyavākcittavidyāpuruṣo lokeśvaramahāvidyādhipatimahāmudrāsaṁyogaparamapadai raktasitakṛṣṇākāreṇa sarvatathāgatakāyavākcittavajrasya pṛṣṭhato niṣīdayāmāsa|


atha bhagavān sarvatathāgatāmoghasamayasambhavavajraṁ nāma samādhiṁ samāpadyedaṁ samayākarṣaṇakulaparamasārahṛdayaṁ svakāyavākcittavajrebhyo niścārayāmāsa|| prajñādhṛk|| athāsmin bhāṣitamātre sa eva bhagavān sarvatathāgatakāyavākcittavidyāpuruṣo'moghavajramahāmudrāsaṁyogaparamapadaiḥ haritasitakṛṣṇākāreṇa sarvatathāgatakāyavākcittavajrasya uttare niṣīdayāmāsa|


dveṣamohastathārāgaścintāmaṇisamayastathā|

kulā hyete tu vai pañca kāmamokṣaprasādhakāḥ ||4|| iti


atha bhagavān sarvatathāgata vajradharānurāgaṇasamayaṁ nāma samādhiṁ samāpadyemāṁ sarvavajradharāgramahiṣīṁ svakāyavākcittavajrebhyo niścārayāmāsa|| dveṣarati|| athāsyāṁ viniḥsṛtamātrāyāṁ sa eva bhagavān sarvatathāgatakāyavākcittavidyā puruṣaḥ śrīrūpadharo bhūtvā [ sarvatathāgatakāyavākcittavajre ] niṣīdayāmāsa|


-4-


atha bhagavān sarvatathāgatānurāgaṇavajraṁ nāma samādhiṁ samāpadyemāṁ sarvatathāgatāgramahiṣīṁ svakāyavākcittavajrebhyo niścārayāmāsa|| moharati|| athāsyāṁ viniḥsṛtamātrāyāṁ sa eva bhagavān sarvatathāgatakāyavākcittavidyāpuruṣaḥ śrīrūpadharo bhūtvā pūrvakoṇe niṣīdayāmāsa|


[ atha bhagavān sarvatathāgataratnadharānurāgaṇavajraṁ nāma samādhiṁ samāpadyemāṁ sarverṣyādharāgramahiṣīṁ svakāyavākcittavajrebhyo niścārayāmāsa|| īrṣyārati|| athāsyāṁ

-5-


viniḥsṛtamātrāyāṁ sa eva bhagavān sarvatathāgatakāyavākcittavidyāpuruṣaḥ śrīrūpadharo bhūtvā dakṣiṇakoṇe niṣīdayāmāsa ] |


atha bhagavān sarvatathāgatarāgadharānugaṇavajraṁ nāma samādhiṁ samāpadyemāṁ sarvarāgadharāgramahiṣīṁ svakāyavākcittavajrebhyo niścārayāmāsa|| rāgarati|| athāsyāṁ viniḥsṛtamātrāyāṁ sa eva bhagavān sarvatathāgatakāyavākcittavidyāpuruṣaḥ śrīrūpadharo bhūtvā paścimakoṇe niṣīdayāmāsa|


atha bhagavān sarvatathāgatakāyavākcittavisamvādanavajraṁ nāma samādhiṁ samāpadyemāṁ sarvatathāgataprajñādharāgramahiṣīṁ svakāyavākcittavajrebhyo niścārayāmāsa| || vajrarati|| athāsyāṁ viniḥsṛtamātrāyāṁ sa eva bhagavān sarvatathāgatakāyavākcittavidyāpuruṣaḥ śrīrūpadharo bhūtvā uttarakoṇe niṣīdayāmāsa|


atha bhagavān mahāvairocanavajraṁ nāma samādhiṁ samāpadyedaṁ sarvatathāgatamaṇḍalādhiṣṭhānaṁ nāma mahākrodhaṁ svakāyavākcittavajrebhyo niścārayāmāsa|| yamāntakṛt|| athāsmin viniḥsṛtamātre sa eva bhagavān sarvatathāgatakāyavākcittavidyāpuruṣaḥ sarvatathāgatasantrāsanākāreṇa pūrvadvāre niṣīdayāmāsa|


atha bhagavān sarvatathāgatābhisambodhi vajraṁ nāma samādhiṁ samāpadyemaṁ  sarvatathāgatamaṇḍalādhiṣṭhānaṁ nāma mahākrodhaṁ svakāyavākcittavajrebhyo niścārayāmāsa|| prajñāntakṛt|| athāsmin viniḥsṛtamātre sa eva bhagavān sarvatathāgatakāyavākcittavidyāpuruṣo vajrasamayasantrāsanākāreṇa dakṣiṇadvāre niṣīdayāmāsa|


atha bhagavān sarvatathāgatadharmavaśaṅkariṁ nāma samādhiṁ samāpadyemaṁ sarvatathāgatarāgadharamaṇḍalādhiṣṭhānaṁ nāma mahākrodhaṁ svakāyavākcittavajrebhyo niścārayāmāsa|| padmānta-


-6-


kṛt|| athāsmin viniḥsṛtamātre sa eva bhagavān sarvatathāgatakāyavākcittavidyāpuruṣaḥ sarvatathāgatavāgākāreṇa paścimadvāre niṣīdayāmāsa|


atha bhagavān sarvatathāgatakāyavākcittavajraṁ nāma samādhiṁ samāpadyemaṁ sarvatathāgatakāyavākcittamaṇḍalādhiṣṭhānaṁ nāma mahākrodhaṁ svakāyavākcittavajrebhyo niścārayāmāsa|| vighnāntakṛt|| athāsmin viniḥsṛtamātre sa eva bhagavān sarvatathāgatakāyavākcittavidyāpuruṣaḥ sarvatathāgatakāyavākcittākāreṇa uttaradvāre niṣīdayāmāsa| 


sarvatathāgatakāyavākcittasambhāṣaṇamaṇḍalasamayasattvāḥ|


iti śrī sarvatathāgatakāyavākcittarahasyātirahasye guhyasamāje mahāguhyatantrarāje sarvatathāgatasamādhimaṇḍalādhiṣṭhānapaṭalaḥ prathamo'dhyāyaḥ|


dvitīyaḥ paṭalaḥ


atha bhagavantaḥ sarvatathāgatāḥ bhagavataḥ sarvatathāgatakāyavākcittādhipateḥ pūjāṁ kṛtvā praṇipatyaivamāhuḥ-


bhāṣasva bhagavan sāraṁ kāyavākcittamuttamam| 

sarvatāthāgataṁ guhyaṁ bodhicittamanuttaram||1||


atha bhagavān sarvatathāgatakāyavākcittavajrastathāgataḥ sarvatathāgatānāmadhyeṣaṇāṁ viditvā sarvabodhisattvānāṁ cetasaiva cittaparivitarkamājñāya bodhisattvānevaṁ āha| upādayantu bhavantaḥ cittaṁ kāyākāreṇa kāyaṁ cittākāreṇa cittaṁ vākpravyāhāreṇeti|


atha te mahābodhisattvāḥ sarvatathāgatakāyavākcittākāśākāreṇa saṁyojya idamudānamudānayāmāsuḥ-


aho hi samantabhadrasya kāyavākcittavajriṇaḥ|

anutpādaprayogeṇa utpādo'yaṁ pragīyate||2||


atha bhagavān sarvatathāgatakāyavākcittavajrastathāgataḥ sarvatathāgatābhisambodhinayavajraṁ nāma samādhiṁ samāpadyedaṁ bodhicittamudājahāra-


abhāve bhāvanābhāvo bhāvanā naiva bhāvanā| 

iti bhāvo na bhāvaḥ syād bhāvanā nopalabhyate||3||


ityāha bhagavān sarvatathāgatakāyavākcittavajrastathāgataḥ|


atha bhagavān vairocanavajrastathāgataḥ sarvatathāgatābhisamayavajraṁ nāma samādhiṁ samāpadyedaṁ bodhicittamudājahāra| sarvabhāvavigataṁ skandhadhātvāyatanagrāhyagrāhakavarjitaṁ dharmanairātmyasamatayā svacittamādyanutpannaṁ śūnyatābhāvam| ityāha bhagavān vairocanavajrastathāgataḥ| 


atha bhagavān akṣobhyavajrastathāgataḥ sarvatathāgatākṣayavajraṁ nāma samādhiṁ samāpadyedaṁ bodhicittamudājahāra-


-8-


anutpannā ime bhāvā na dharmā na ca dharmatā| 

ākāśamiva nairātmyamidaṁ bodhinayaṁ dṛḍham||4|


ityāha bhagavān akṣobhyavajrastathāgataḥ


atha bhagavān ratnaketuvajrastathāgataḥ sarvatathāgatanairātmyavajraṁ nāma samādhiṁ samāpadyedaṁ bodhicittamudājahāra-


abhāvāḥ sarvadharmāste dharmalakṣaṇavarjitāḥ|

dharmanairātmyasambhūtā idaṁ bodhinayaṁ dṛḍham||5||


ityāha bhagavān ratnaketuvajrastathāgataḥ|


atha bhagavān amitāyurvajrastathāgataḥ sarvatathāgataḥjñānārciḥpradīpavajraṁ nāma samādhiṁ samāpadyedaṁ bodhicittamudājahāra-


anutpanneṣu dharmeṣu na bhāvo na ca bhāvanā|

ākāśapadayogena iti bhāvaḥ pragīyate||6||


ityāha bhagavān amitāyurvajratathāgataḥ|


atha bhagavān amoghasiddhivajratathāgataḥ sarvatathāgatābhibhavanavajraṁ nāma samādhiṁ samāpadyedaṁ bodhicittamudājahāra-


prakṛtiprabhāsvarā dharmāḥ suviśuddhā nabhaḥ samāḥ|

na bodhirnābhisamayamidaṁ bodhinayaṁ dṛḍham||7||


ityāha bhagavān amoghasiddhivajrastathāgataḥ|


atha khalu maitreyapramukhā mahābodhisattvāḥ sarvatathāgatakāyavākcittaguhyadharmatattvākṣaraṁ śrutvā āścaryaprāptāḥ adbhutaprāptā idamudānamudānayāmāsuḥ|


aho buddha aho dharma aho saṅghasya deśanā|

śuddhatattvārtha śuddhārtha bodhicitta namo'stu te||8||


-9-


dharmanairātmyasambhūta buddhabodhiprapūrakaḥ|

nirvikalpa nirālamba bodhicitta namo'stu te||9||


samantabhadra sattvārtha bodhicittapravartaka|

bodhicarya mahāvajra bodhicitta namo'stu te|| 10||


cittaṁ tāthāgataṁ śuddhaṁ kāyavākcittavajradhṛk|

buddhabodhipradātā ca bodhicitta namo'stu te||11||


iti sarvatathāgatakāyavākcitta rahasyātirahasye guhyasamāje mahāguhyatantrarāje bodhicittapaṭalo dvitīyo'dhyāyaḥ|


-10-


tṛtīyaḥ paṭalaḥ


atha bhagavān kāyavākcittavajrastathāgataḥ sarvatathāgataspharaṇameghavyūhaṁ nāma samādhiṁ

samāpadyedaṁ vajravyūhaṁ nāma samādhipaṭalamudājahāra||


om śūnyatājñānavajrasvabhāvātmako'ham||


ākāśadhātumadhyasthaṁ bhāvayed buddhamaṇḍalam|

raśmimeghamahāvyūhaṁ buddhajvālāsamaprabham||1||


pañcaraśmisamākīrṇaṁ samantāt parimaṇḍalam|

pañcakāmaguṇākīrṇaṁ pañcopahāramaṇḍitam||2||


bhāvayitvā samāsena bimbamadhye vibhāvayet|

vairocanamahāmudrāṁ kāyavākcittalakṣitām||3||


kāyavākcittavajrasya mudrāṁ vā'tha vibhāvayet|

akṣobhya pravarāṁ mudrāṁ sambhāradvayayogataḥ||4||


ratnaketumahāmudrāmamitāyuḥ prabhākarīm|

amoghasiddhimahāmudrāṁ bhāvayed buddhamaṇḍale||5||


indranīlaprabhākāraṁ kāyavākcittavajriṇam|

vajrahastaṁ mahājvālaṁ vikaṭotkaṭabhīṣaṇam||6||


sphaṭikenduprabhākāraṁ jaṭāmukuṭamaṇḍitam|

cakrahastaṁ mahājvālaṁ nānālaṅkārabhūṣitam||7||


jāmbūnaprabhākāraṁ buddhameghasamākulam|

navaśūlaṁ mahāvajraṁ pāṇau tasya vibhāvayet||8||


marakataprabhākāraṁ vajrajvālāvibhūṣitam|

ratnahastaṁ vibhāvitvā jvālāmeghaṁ samantataḥ||9||


-11-


padmarāgaprabhākāraṁ jaṭāmukuṭamaṇḍitam|

padmahastaṁ mahājvālaṁ bhāvayed rāgavajriṇam||10||


pañcaraśmiprabhākāraṁ bimbamamoghavajriṇam|

khaḍgahastadharaṁ saumyaṁ bhāvayedbuddhamaṇḍalam||11||


atha bhagavān kāyavākcittavajrastathāgataḥ dharmadhātusvabhāvavajraṁ nāma samādhiṁ samāpadyedaṁ kāyavākcittādhiṣṭhānamantramudājahāra|| om dharmadhātuvajrasvabhāvātmako'ham||


pañcavarṇaṁ mahāratnaṁ sarṣapasthalamātrakam|

nāsikāgre prayatnena bhāvayed yogataḥ sadā||12||


sthiraṁ tu sphārayed ratnamasthiraṁ naiva sphārayet|

sphārayet pravarairmeghairvajrajvālāsamaprabhaiḥ||13||


cakravajramahāmeghaiḥ padmakośavarāyudhaiḥ|

bodhisattvamahāmeghaiḥ sphārayet spharaṇātmakaḥ||14||


ākāśadhātumadhyasthaṁ vajramaṇḍalamālikhet|

svacchamaṇḍalamadhyasthaṁ bhāvayet cakramaṇḍalam||15||


padmamaṇḍalasaṅkāśaṁ bhāvayetpadmabhāvanaiḥ|

ratnamaṇḍalasaṅkāśaṁ bhāvayet ratnatatparaḥ||16||


yogamaṇḍalasambhūtaṁ likhedākāśasannidhau|

ete vai pravarā buddhāḥ kāyavākcittabhāvanaiḥ|

maṇḍalavajrasambhūtāḥ sarvajñākāralābhinaḥ||17||


iti śrī sarvatathāgatakāyavākcittarahasyātirahasye guhyasamāje mahāguhyatantrarāje vajravyūho nāma samādhipaṭalastṛtīyaḥ|


-12-


caturthaḥ paṭalaḥ
atha bhagavantaḥ sarvatathāgatāḥ punaḥ samājamāgamya bhagavantaṁ sarvatathāgataguhyakāyavākcittavajrādhipatiṁ anena stotrarājenādhyeṣitavantaḥ|

sarvatāthāgataṁ śāntaṁ sarvatāthāgatālayam|
sarvadharmāgranairātmyaṁ deśa maṇḍalamuttamam||1||

sarvalakṣaṇasampūrṇaṁ sarvalakṣaṇavarjitam|
samantabhadrakāyāgryaṁ bhāṣamaṇḍalamuttamam||2||

śāntadharmāgrasambhūtaṁ jñānacaryāviśodhakam|
samantabhadravācāgryaṁ bhāṣamaṇḍalamuttamam||3||

sarvasattvamahācittaṁ śuddhaṁ prakṛtinirmalam|
samantabhadracittāgryaṁ ghoṣamaṇḍalamuttamam||4||

atha vajradharaḥ śāstā trilokastu tridhātukaḥ|
trilokavaravajrāgryastrilokāgrānuśāsakaḥ||5||

bhāṣate maṇḍalaṁ ramyaṁ sarvatāthāgatālayam|
sarvatāthāgataṁ cittaṁ maṇḍalaṁ maṇḍalākṛtim||6||

athātaḥ sampravakṣyāmi cittamaṇḍalamuttamam|
cittavajrapratīkāśaṁ kāyavākcittamaṇḍalam||7||

navena suviśuddhena supramāṇena cāruṇā|
sūtreṇa sūtrayet prājñaḥ kāyavākcittabhāvanaiḥ ||8||

dvādaśahastaṁ prakurvīta cittamaṇḍalamuttamam|
caturasraṁ caturdvāraṁ catuṣkoṇaṁ prakalpayet||9||

tasyābhyantarataścakramālikhetparimaṇḍalam|
mudrānyāsaṁ tataḥ kuryāt vidhidṛṣṭena karmaṇā||10||

-13-

tasya madhye likhed vajramindranīlasamaprabham|
pañcaśūlaṁ mahājvālaṁ bhayasyāpi bhayaṅkaram||11||

pūrveṇa tu mahācakraṁ vajrajvālāvibhūṣitam|
dakṣiṇena mahāratnaṁ sphuliṅgagahanākulam||12||

paścimena mahāpadmaṁ padmarāgasamaprabham|
uttareṇa mahākhaṅgaṁ raśmijvālākulojvalam||13||

pūrvakoṇe likhennetraṁ meghamadhyasamaprabham|
dakṣiṇena tato vajraṁ māmakīkulasambhavam||14||

paścimena likhetpadmaṁ sakandaṁ vikacānanam|
uttareṇotpalaṁ kuryānnīlābhramiva śobhanam||15||

ālikhet pūrvadvāre tu mudgaraṁ jvālasuprabham|
dakṣiṇenālikheddaṇḍaṁ vajrajvālādisuprabham||16||

paścimenālikhetpadmaṁ khaṅgajvālāprabhākaram|
uttareṇa likhedvajraṁ vajrakuṇḍalivajriṇam||17||

parisphuṭaṁ tu vijñāya maṇḍalaṁ cittamuttamuttamam|
pūjāṁ kurvot yatnena kāyavākcittapūjanaiḥ ||18||

ṣoḍaśābdikāṁ saṁprāpya yoṣitaṁ kāntisuprabhām|
gandhapuṣpākulāṁ kṛtvā tasya madhye tu kāmayet||19||

adhiveṣṭya ca tāṁ prajñāṁ māmakīṁ guṇamekhalām|
sṛjedbuddhapadaṁ saumyamākāśadhātvalaṅkṛtam||20||

viṇmūtraśukraraktādīn devatānāṁ nivedayet|
evaṁ tuṣyanti sambuddhāḥ bodhisattvā mahāśayāḥ||21||

iti śrīsarvatathāgatakāyavākcittarahasyātirahasye guhyasamāje mahāguhyatantrarāje guhyakāyavākcittamaṇḍalapaṭalaścaturtho'dhyāyaḥ|
-14-

pañcamaḥ paṭalaḥ

atha bhagavān sarvatathāgatakāyavāk-

cittavajradharorājā sarvogryo bhuvaneśvaraḥ|
dharmacaryāgryadharmārthaṁ bhāṣate caryalakṣaṇam||1||

nirvikalpārthasambhūtāṁ rāgadveṣamahākulām|
sādhayet pravarāṁ siddhimagrayānehyanuttare||2||

caṇḍālaveṇukārādyā māraṇārthārthacintakāḥ|
siddhyantyagryayāne'smin mahāyāne hyanuttare||3||

ānantaryaprabhṛtayaḥ mahāpāpakṛto'pi ca|
siddhyante buddhayāne'smin mahāyānamahodadhau||4||

ācāryanindanaparā naiva siddhyanti sādhane|
prāṇātipātinaḥ sattvā mṛṣāvādaratāśca ye||5||

ye paradravyābhiratā nityaṁ kāmaratāśca ye|
viṇmūtrāhārakṛtyā ye bhavyāste khalu sādhane||6||

mātṛbhaginīputrīṁśca kāmayedyastu sādhakaḥ|
sa siddhiṁ vipulāṁ gacchet mahāyānāgradharmatām||7||

mātaraṁ buddhasya vibhoḥ kāmayanna ca lipyate|
siddhyate tasya buddhatvaṁ nirvikalpasya dhīmataḥ||8||

atha khalu sarvanivaraṇaviskambhiprabhṛtayo mahābodhisattvā āścaryaprāptā adbhutaprāptāḥ| kimayaṁ bhagavān sarvatathāgatasvāmī sarvatathāgataparṣanmaṇḍalamadhye durbhāṣitavacanodāhāraṁ bhāṣate| atha te sarvatathāgatāḥ sarvanivaraṇaviskambhiprabhṛtīnāṁ mahābodhisattvānāṁ āścaryavacanamupaśrutyaitān bodhisattvānevaṁ āhuḥ -

-15-

alaṁ kulaputrā mā evam vocata|

iyaṁ sā dharmatā śuddhā buddhānāṁ sārajñāninām|
sāradharmārthasambhūtā eṣā bodhicaripadam||9||

atha khalvanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamā bodhisattvā bhītāḥ santrastā mūrcchitā abhūvan| atha bhagavantaḥ sarvatathāgatāstān sarvabodhisattvān mūrcchitān dṛṣṭvā bhagavantaṁ sarvatathāgatakāyavākcittādhipatimevamāhuḥ| utthāpayatu bhagavannetān mahābodhisattvān|

atha bhagavān sarvatathāgatakāyavākcittavajrastathāgataḥ ākāśasamatādvayavajraṁ nāma samādhiṁ samāpannaḥ|  samanantarasamāpannasya ca bhagavataḥ sarvatathāgatakāyavākcittavajrādhipateḥ prabhayā spṛṣṭamātrā atha te bodhisattvāḥ sveṣu sveṣvāsanasthāneṣu sthitā abhūvan| atha te sarvatathāgatā āścaryaprāptā adbhutaprāptāḥ prītyodvelaprāyāḥ evaṁ dharmaghoṣamakārṣuḥ|

aho dharma aho dharma aho dharmārthasambhava|
dharmaśuddhārthanairātmya vajrarāja namo namaḥ||10||

kāyavākcittasaṁśuddha ākāśasamatālaya|
nirvikāra nirābhāsa vajrakāya namo namaḥ||11||

cittaṁ tāthāgataṁ śreṣṭhaṁ traiyadhvapathavartinam|
dhātubhūtamahākāśa ākāśārtha namo namaḥ ||12||

ākāśakāyasambhūta ākāśavākpravartaka|
ākāśacittadharmāgra caryāpada namo'stu te||13||

iti śrīsarvatathāgatakāyavākcittarahasyātirahasye guhyasamāje mahāguhyatantrarāje samantacaryāgrapaṭalaḥ pañcamo'dhyāyaḥ|

-16-

ṣaṣṭhaḥ paṭalaḥ
atha khalu akṣobhyavajrastathāgataḥ sarvatathāgatakāyavākcittaguhyavajraṁ nāma samādhiṁ samāpadyedaṁ cittādhiṣṭhānamantramudājahāra|

||om sarvatathāgatacittavajrasvabhāvātmako'ham||

atha bhagavān vairocanavajrastathāgato virajapadavajraṁ nāma samādhiṁ samāpadyedaṁ kāyādhiṣṭhānamantramudājahāra|
||om sarvatathāgatakāyavajrasvabhāvātmako'ham||

atha bhagavānamitāyuvajrastathāgataḥ sarvatathāgatasamatādvayavajraṁ nāma samādhiṁ samāpadyedaṁ vāgadhiṣṭhānamantramudājahāra|

 om sarvatathāgatavāgvajrasvabhāvātmako'ham||

trivajraṁ tāthāgataṁ śuddhaṁ padaṁ padavibhāvanam|
niṣpādayedebhiḥ pravarairmantralakṣaṇalakṣitam||1||

atha bhagavān ratnaketuvajrastathāgataḥ jñānapradīpavajraṁ nāma samādhiṁ samāpadyedaṁ anurāgaṇamantramudājahāra|

|| om sarvatathāgatānurāgaṇavajrasvabhāvātmako'ham||

atha bhagavānamoghasiddhivajrastathāgato'moghavajraṁ nāma samādhiṁ samāpadyedaṁ pūjāmantramudājahāra|

||om sarvatathāgatapūjāvajrasvabhāvātmako'ham||

pañcakāmaguṇairbuddhān pūjayedvidhivatsadā|
pañcopahārapūjābhirladhubuddhatvamāpnuyāt||2||

ityāha bhagavān sarvatathāgatakāyavākcittavajrādhipatirvajradharaḥ|

-17-

atha bhagavān sarvatathāgatakāyavākcittavajrādhipatirvajradhara idaṁ sarvatathāgatamantrarahasyamudājahāra|

om sarvatathāgatakāyavākcittavajrasvabhāvātmako'ham||

mantranidhyaptikāyena vācā manasi coditaḥ|
sādhayet pravarāṁ siddhiṁ manaḥ santoṣaṇapriyām||3||

cittanidhyaptinairātmyaṁ vācā kāyavibhāvanam|
niṣpādayanti saṁyogamākāśasamatālayam||4||

kāyavākcittanidhyapteḥ svabhāvo nopalabhyate|
mantramūrtiprayogeṇa bodhicitte ca bhāvanā||5||

vicāryedaṁ samāsena kāyavākcittalakṣaṇam|
bhāvayed vidhisaṁyogaṁ samādhiṁ mantrakalpitam||6||

atha vajradharaḥ śrīmān sarvatāthāgatānvitaḥ|
sarvabuddhāgrasarvajño bhāṣate bhāvanottamam||7||

ākāśadhātumadhyasthaṁ bhāvayeccandramaṇḍalam|
buddhabimbaṁ vibhāvitvā sūkṣmayogaṁ samārabhet||8||

nāsāgre sarṣapaṁ cintet sarṣape sacarācaram|
bhāvayet jñānadaṁ ramyaṁ rahasyaṁ jñānakalpitam||9||

ākāśadhātumadhyasthaṁ bhāvayet sūryamaṇḍalam|
buddhabimbaṁ vibhāvitvā padaṁ tasyoparinyaset||10||

|ūṁ||

ākāśadhātumadhyasthaṁ bhāvayeccakramaṇḍalam|
locanākārasaṁyogaṁ vajrapadme vibhāvayet||11||

-18-

ākāśadhātumadhyasthaṁ bhāvayed ratnamaṇḍalam|
ādiyogaṁ prayatnena tasyopari vibhāvayet||12||

ākāśadhātumadhyasthaṁ bhāvayet padmamaṇḍalam|
padmākārasusaṁyogaṁ bhāvayed rāgavajriṇam||13||

ākāśadhātumadhyasthaṁ bhāvayed raśmimaṇḍalam|
sṛjedbuddhapadaṁ saumyaṁ parivāraṁ viśeṣataḥ||14||

nīlotpaladalākāraṁ pañcaśūlaṁ viśeṣataḥ|
yavamātraṁ prayatnena nāsikāgre vicintayet||15||

caṇakāsthipramāṇaṁ tu aṣṭapatraṁ sakeśaram|
nāsikāgra idaṁ spaṣṭaṁ bhāvayed bodhitatparaḥ||16||

cakrādīnāṁ viśeṣeṇa bhāvaṇāṁ tatra kalpayet|
siddhyedbodhipadaṁ ramyaṁ mantrasiddhiguṇālayam||17||

sṛjettatra samāsena buddhabodhipratiṣṭhitam|
niścārayeddharmapadaṁ kāyavākcittalakṣitam||18||

atha vajradharaḥ śrīmān sarvatattvārthadeśakaḥ|
sarvacaryāgrasambhūto bhāṣate guhyamuttamam|| 19||

ṣaṇmāsān bhāvayet prājño rūpaśabdarasānvitaḥ|
guhyatattvamahāpūjāṁ sampūjya ca vibhāvayet||20||

viṇmūtrāhārakṛtyārtha kuryāt siddhiphalārthinaḥ|
siddhyate'nuttaraṁ tattvaṁ bodhicittamanābilam||21||

māṁsāhārādikṛtyārtha mahāmāṁsaṁ prakalpayet|
siddhyate kāyavākcittarahasyaṁ sarvasiddhiṣu||22||

hastimāṁsaṁ hayamāṁsaṁ śvānamāṁsaṁ tathottamam|
bhakṣedāhārakṛtyārthaṁ na cānyattu vibhakṣayet||23||

-19-

priyo bhavati buddhānāṁ bodhisattvaśca dhīmatām|
anena khalu yogena laghubuddhatvamāpnuyāt||24||

kāmadhātvīśvaro loke sa bhavetpara karmakṛt|
tejasvī balavān śreṣṭhaḥ kāntimān priyadarśanaḥ||25||

sammānayedimaṁ loke darśanenaiva coditaḥ|
idaṁ tat sarvabuddhānāṁ rahasyaṁ bodhimuttamam|
mantraguhyamidaṁ tattvaṁ kāyavākcittalakṣitam||26||

iti śrīsarvatathāgatakāyavākcittarahasyātirahasye guhyasamāje mahāguhyatantrarāje kāyavākcittādhiṣṭhānapaṭalaḥ ṣaṣṭho'dhyāyaḥ||

-20-

saptamaḥ paṭalaḥ
atha bhagavān sarvatathāgatakāyavākcittādhipatirmahāsamuccayamantracaryāgrasaṁbodhipaṭalamudājahāra|

sarvakāmopabhogaiśca sevyamānairyathecchataḥ|
anena khalu yogena laghubuddhatvamāpnuyāt||1||

sarvakāmopabhogaistu sevyamānairyathecchataḥ|
svādhidaivatayogena parāṅgaiśca prapūjayet||2||

duṣkarairniyamaistīvraiḥ sevyamāno na siddhyati|
sarvakāmopabhogaistu sevayaṁścāśu siddhyati||3||

bhikṣāśinā na japtavyaṁ naiva bhaikṣyarato bhavet|
japamantrairabhinnāṅgaḥ sarvakāmopabhogakṛt||4||

kāyavākcittasausthityaṁ prāpya bodhiṁ samaśnute|
anyathā'kālamaraṇaṁ pacyate narake dhruvam||5||

buddhāśca bodhisattvāśca mantracaryāgracāriṇaḥ|
prāptā dharmāsanaṁ śreṣṭhaṁ sarvakāmopasevanaiḥ||6||

sevayetkāmagān pañca jñānārthigaṇinaḥ sadā|
toṣayedbodhisattvāṁśca rāgayed bodhisauriṇā|7||

rūpaṁ vijñāya tribidhaṁ pūjayet pūjanātmakaḥ|
sa evaṁ bhagavān vijño buddho vairocanaḥ prabhuḥ||8||

śabdaṁ trividhaṁ vijñāya devatānāṁ nivedayet|
sa evaṁ bhagavān buddho buddharatnākaraḥ prabhuḥ||9||

gandhaṁ jñātvā tu trividhaṁ buddhādau tu nivedayet|
sa evaṁ bhagavān buddho rāgadharmadharaḥ prabhuḥ ||10||

-21-

rasaṁ jñātvā tu trividhaṁ devatānāṁ nivedayet|
sa evaṁ bhagavān bimbo buddho yo'moghavajrimān||11||

sparśaṁ jñātvā tu trividhaṁ svakulasya nivedayet|
sa evaṁ bhagavān vajrī akṣobhyākāralābhinaḥ||12||

rūpaśabdarasādīnāṁ sadā citte niyojayet|
idantat sarvabuddhānāṁ guhyasārasamuccayam||13||

sparśaśabdādibhirmantrī devatāṁ bhāvayet sadā|
athavā bhāvayettatra kulabhedavibhāvanaiḥ ||14||

buddhānusmṛtisañcodyopasthānasmṛtibhāvanā|
bhāvanākāyavākcittavajrānusmṛtibhāvanā||15||

kulānusmṛtiyogena krodhānusmṛtibhāvanā|
samayānusmṛtiyogāt bhāvayan bodhimāpnuyāt||16||

tāṁ tāṁ tacchaktikāṁ prāpya yoṣitaṁ rūpasuprabhām|
pracchannamārabhet pūjāmadhiṣṭhānapadasmṛtiḥ||17||

tathāgatamahābhāsāṁ locanāṁ vā vibhāvayet|
dvayendriyasamāpatyā buddhasiddhimavāpnuyāt||18||

hukāraṁ ca omkāraṁ pakāraṁ ca vikalpayet| 
pañcaraśmisamākīrṇaṁ vajrapadmaṁ ca bhāvayet||19||

vajrāṁśumiva sajjvālāṁ bhāvayettāṁ manoramām|
buddhānusmṛtiyogādīn bhāvayed bodhikāṅkṣiṇaḥ||20||

tatra kathaṁ buddhānusmṛtibhāvanā|

[ dvayendriya samāpatyā] budbhabimbaṁ vibhāvayet|
romakūpāgravivare buddhameghān spharedbudhaḥ||21||

tatra kathaṁ dharmānusmṛtibhāvanā|
[ dvayendriyasamāpatyā] vajradharmaṁ vibhāvayet|
romakūpāgravivare dharmameghān spharedbudhaḥ ||22||

-22-

tatra kathaṁ vajrānusmṛtibhāvanā|
[ dvayendriya samāpatyā] vajrasattvaṁ vibhāvayet|
romakūpāgravivare vajrameghān spharedbudhaḥ||23||

tatra kathaṁ kulānusmṛtibhāvanā|
[ dvayendriyasamāpatyā] buddhabimbaṁ vibhāvayet|
romakūpāgravivare kulameghān spharedbudhaḥ||24||

tatra kathaṁ krodhānusmṛtibhāvanā|
[ dvayendriyasamāpatyā] krodheśvaraṁ vibhāvayet|
romakūpāgravivare krodhameghān spharedbudhaḥ||25||

tatra kathaṁ samayānusmṛtibhāvanā|
svavajraṁ padmasaṁyuktaṁ dvayendriyaprayogataḥ|
svaretobindubhirbuddhān vajrasattvāṁśca pūjayet||26||

tatra kathaṁ maṇḍalānusmṛtibhāvanā|
[ dvayendriyasamāpatyā] svaretastu vicakṣaṇaḥ|
niḥsārayet sadā yogī maṇḍalān maṇḍalākarān||27||

tatra kathaṁ kāyānusmṛtibhāvanā|
yatkāyaṁ sarvabuddhānāṁ pañcasakandhaprapūritam|
buddhakāyasvabhāvena mamāpi tādṛśaṁ bhavet||28||

tatra kathaṁ vācānusmṛtibhāvanā|
yedeva vajradharmasya vāco niryukti sampadaḥ|
mamāpi tādṛśo vāco bhaveddharmadharopamaḥ| 29||

tatra kathaṁ cittānusmṛtibhāvanā|
yaccittaṁ samantabhadrasya guhyakendrasya dhīmataḥ|
mamāpi tādṛśaṁ cittaṁ tadvadvajradharopamam||30||

tatra kathaṁ sattvānusmṛtibhāvanā|
yaccittaṁ sarvasattvānāṁ kāyavākcittalakṣitam|
mamāpi tādṛśaṁ cittaṁ ākāśasamasāriṇam||31||

-23-

tatra kathaṁ sarvamantramūrtikāyavākcittānusmṛtibhāvanā|
yatkāyaṁ mantravajrasya vācā kāyavibhāvanam|
mamāpi tādṛśaṁ cittaṁ bhavenmantradharopamam||32||

tatra kathaṁ samayānusmṛtibhāvanā|
samayākṣarendravidhinā vidhivatphalakāṁkṣiṇaḥ|
mānayet tāthāgataṁ vyuhaṁ sutarāṁ siddhimāpnuyāt||33||

tatha kathaṁ prajñāpāramitāsamayānusmṛtibhāvanā|
prakṛtiprabhāsvarāḥ sarve anutpannā nirāśravāḥ|
na bodhirnābhisamayo navāntaṁ na ca sambhavaḥ||34||

tatra kathamanutpādānusmṛtibhāvanā|
prakṛtiprabhāsvaraṁ sarvaṁ nirṇimittaṁ nirakṣaram|
na dvayaṁ nādvayaṁ śāntaṁ khasadṛśaṁ sunirmalam||35||

tatra kathaṁ dveṣakulapūjānusmṛtibhāvanā|
dvādaśābdikāṁ saṁprāpya yoṣitaṁ sthiracetasam|
kulayogaprabhedena svaśukreṇa prapūjayet||36||

anena tāthāgataṁ kāyaṁ cittaṁ vajradharasya ca|
vācaṁ dharmadharāgrasya prāpyetehaiva janmani||37||

kāyavākcittasaṁsiddhau ye cānye hīnajāḥ smṛtāḥ|
siddhyanti tasya jāpena trivajrābhedyabhāvanaiḥ||38||

iti śrī sarvatathāgatakāyavākcittarahasyātirahasye guhyasamāje mahāguhyatantrarāje mantracaryāpaṭalaḥ saptamo'dhyāyaḥ|

-24-

aṣṭamaḥ paṭalaḥ
atha bhagavān ratnaketustathāgato bhagavantaṁ sarvatathāgatakāyavākcittādhipatiṁ mahāvajradharamanena stotrarājeṇādhyeṣayāmāsa|

vajrasattva mahāyānākāśacarya viśodhakaḥ|
samantabhadra pūjāgra deśa pūjāṁ jinottama||1||

rāgadveṣamohavajra vajrayānapradeśaka|
ākāśadhātukalpāgra ghoṣa pūjāṁ jinālaya||2||

mokṣamārgapraṇetā ca triyānapathavartaka|
buddha saubhāgyaśuddhātma bhāṣa pūjāṁ narottama||3||

bodhicitta viśālākṣa dharmacakrapravartaka|
kāyavākcittasaṁśuddha vajrayāna namo'stu te||4||

atha vajradharo rājā sarvākāśamahākṣaraḥ|
sarvābhiṣekasarvārthaḥ sarveśo vajraratnadhṛk||5||

pūjāṁ tāthāgatīṁ śreṣṭhāṁ trivajrābhedyasaṁsthitām|
kāyavākcittasaubhāgyāṁ bhāṣate jinasambhavām||6||

prāpya kanyāṁ viśālākṣīṁ rūpayauvanamaṇḍitām|
pañcaviṁśatikāṁ guhye tiryagasyāḥ prakalpayet||7||

śucau vivikte pṛthivīpradeśe
jinātmajaṁ śāntaśivālaye ca|
viśuddhatoyādivilepanaṁ vā
kurvīta śaśvajjinapūjahetoḥ||8||

stanāntaraṁ yāvacchikhāntamadhye
valgāntare cāpi nyasedvidhijñaḥ|
nābhikaṭiguhye jinātmajānāṁ
nyāsaṁ prakuryāt kulapañcakānām||9||

-25-

ākāśadhātumadhyasthaṁ bhāvayed jñānasāgaram|
ātmānaṁ candramadhyasthaṁ bhāvayed hṛdaye punaḥ||10||

saṁhāraṁ ca prakurvīta yadīcchet śāntavajradhṛk|
catūratnamayaṁ stūpaṁ raśmijvālāvibhūṣitam||11||

jñānodadhiṁ striyaṁ prasthāpya ālayantu vicintayet|
svaromakūpavivare pūjāmeghān spharedbudhaḥ||12||

padmaṁ pañcavidhaṁ jñātvā utpalaṁ ca vicakṣaṇaḥ|
jātikāṁ trividhaṁ kṛtvā devatānāṁ nivedayet||13||

karṇikārasya kusumaṁ mallikāṁ yūthikāṁ tathā|
karavīrasya kusumaṁ dhyātvā pūjāṁ prakalpayet||14||

yojanaśatavistāraṁ bhāvayet cakramaṇḍalam|
kulānāntu prakurvīta sadādhyānavicakṣaṇaḥ||15||

padmaṁ vajraṁ tathā khaṅgaṁ utpalaṁ bhāvayedbudhaḥ|
yojanakoṭivistāraṁ caturasraṁsuśobhanam||16||

catūratnamayaṁ caityaṁ svacchaṁ prakṛtinirmalam|
bhāvayeccāmaraṁ prājñaḥ kulānāṁ pūjahetunā||17||

pañcakāmaguṇaiḥ svacchāṁ yādavīṁ ca samārabhet|
ratnavatstrādibhirnityaṁ pūjayedbodhikāṁkṣayā||18||

pañcopahārapūjāgrairdevatāṁ toṣayet sadā|
kanyāṁ ratnakarīṁ śreṣṭhāṁ nānāratnādyalaṅkṛtām||19||

dadyādvai sarvabuddhānāṁ siddhaye tīvrasādhakāḥ|
saptaratnairidaṁ kṛtvā paripūrṇaṁ vicakṣaṇaḥ||20||

dadyāt pratidinaṁ prājño dānābdhisiddhikāṅkṣayā|
arcipatimudrāṁ samādāya buddhamaṇḍalamadhyataḥ||21||
-26-

dadyāt sparśasamāyogaṁ buddhānāṁ rāgabuddhinā|
ākāśadhātumadhyasthaṁ bhāvayed buddhamaṇḍalam||22||

bimbaṁ tāthāgatamayaṁ vidhibhiḥ pūjayanti ye|
tūrṇaṁ samprāpya subhagāṁ cāruvaktrāṁ suśobhanām||23||

adhiṣṭhānapadaṁ dhyāttvā tattvapūjāṁ prakalpayet|
guhyaśukraṁ viśālākṣo bhakṣayet dṛḍhabuddhimān||24||

idaṁ tat sarvamantrāṇāṁ kāyavākcittapūjanam|
mantrasiddhakaraṁ proktaṁ rahasyaṁ jñānavajriṇām||25||

iti śrī sarvatathāgatakāyavākcittarahasyātirahasye guhyasamāje mahāguhyatantrarāje cittasamayapaṭalaḥ aṣṭamo'dhyāyaḥ|

-27-

navamaḥ paṭalaḥ

atha vajradharo rājā sarvākāśa mahākṣaraḥ|
sarvābhiṣekacaryāgraḥ sarvavit parameśvaraḥ||1||

kāyavākcittasaṁyogaṁ trivajrābhedyamaṇḍalam|
ghoṣayet paramaṁ ramyaṁ rahasyaṁ buddhajñāninām||2||

ākāśadhātumadhyasthaṁ bhāvayedbudhamaṇḍalam|
akṣobhyavajraṁ bhāvitvā pāṇau vajraṁ vibhāvayet||3||

sphuliṅgagahanākīrṇaṁ pañcaraśmiprapūritam|
buddhasya prabhutāṁ dhyātvā tatra vajreṇa cūrṇayet||4||

kāyavākcittasaṁyogaṁ aṣṭavajreṇa cūṇitam|
bhāvayet paramaṁ dhyānaṁ cittasiddhisamāvaham||5||

anena guhyavajreṇa sarvasattvaṁ vighātayet|
ye'pyasya tasya vajrasya buddhakṣetra jinaurasāḥ|
dveṣakulasamāyogaṁ jñeyaḥ sarvakulonnatam||6||

atha vajradharo rājā jñānamokṣaprasādhakaḥ|
svabhāvaśuddhanirlepo bodhicaryāpravartakaḥ||7||

bhāṣate samayaṁ tattvaṁ buddhabodhiprasādhakam|
ākāśadhātumadhyasthaṁ bhāvayeccakramaṇḍalam||8||

vairocanaṁ vibhāvitvā sarvabuddhān vibhāvayet|
sarvaratnaprayogeṇa vajrabimbaṁ prakalpayet||9||

haraṇaṁ sarvadravyāṇāṁ trivajreṇavibhāvayet|
bhavanti cintāmaṇisamā dravyodadhiprapūritāḥ||10||

-28-

aurasāḥ sarvabuddhānāṁ bhavanti munipuṁgavāḥ|
mohakulasamaṁ tattvaṁ jñeyaṁ sarvakulodbhavaiḥ||11||

atha vajradharo rājā rāgamohaprasādhakaḥ|
guhyaśuddhanirālamba udghoṣayati maṇḍalam||12||

ākāśadhātumadhyasthaṁ bhāvayetpadmamaṇḍalam|
amitābhaṁ prabhāvitvā buddhaiḥ sarvaṁ prapūrayet||13||

yoṣidākārasaṁyogaṁ sarveṣāṁ tatra bhāvayet|
catuḥsamayayogena idaṁ vajranayottamam||14||

dvayendriyaprayogeṇa sarvāṁstānupabhuñjayet|
idantat sarvabuddhānāṁ trikāyābhedyabhāvanam||
rāgakulasamāyogaṁ bhāvanīyaṁ tu mantriṇā||15||

atha vajradharo rājā vajramantrārthasādhakaḥ|
jñānasambhūtanairātmya idaṁ vacanamabravīt||16||

ākāśadhātumadhyasthaṁ bhāvayedbuddhamaṇḍalam|
vajrāmoghaṁ prabhāvitvā sarvabuddhāṁstu bhāvayet||17||

mṛṣāvādaṁ vajrapadaṁ sarvabimbān vibhāvayet|
visambādayejjinān sarvāṁstathā sarvajinālayān||18||

idantat sarvabuddhānāṁ vāgākāśaṁ sunirmalam|
mantrasiddhikaraṁ proktaṁ rahasyaṁ jñānabuddhinām||19||

samayākarṣaṇakulaṁ preraṇīyaṁ yathārthataḥ|
atha vajradharo rājā trivajrābhedyavajriṇam|
siddhivajrapraṇetā ca idaṁ vacanamabravīt||20||

ākāśadhātumadhyasthaṁ bhāvayet samayamaṇḍalam|
ratnaketuṁ prabhāvitvā sarvabimbairidaṁ spharet||21||

pāruṣyavacanādyaistu sevayan jñānamāpnuyāt|

-29-
ityāha bhagavān sarvatathāgatavajravyūhaḥ ||22||

atha khalu sarvatathāgatasamayavajraketupramukhāste mahābodhisattvā āścaryaprāptā adbhutaprāptā idaṁ vāgvajra ghoṣamakārṣuḥ| kimayaṁ bhagavān sarvatathāgatādhipatiḥ traidhātuvyatiriktān sarvalokadhātuvyatiriktān sarvatathāgatasarvabodhisattvaparṣan madhye adbhutavākyārthavajrapadaṁ bhāṣate sma|

atha bhagavantaḥ sarvatathāgatāstānabhilāpyānabhilāpyabuddhakṣetrasumeruparamāṇurajaḥsamān sarvatathāgatasamayavajraketupramukhān mahābodhisattvānevamāhuḥ| mā kulaputrā imāṁ hīnasaṁjñāṁ jugupsitasaṁjñāṁ cotpādayatha| tataḥ kasmāddhetoḥ| rāgacaryā kulaputrā yaduta bodhisattvacaryā yaduta agracaryā| tadyathā api nāma kulaputrā ākāśaṁ sarvatrānugataṁ ākāśānugatāni sarvadharmāṇi| tāni na kāmadhātusthitāni na rūpadhātusthitāni nārūpadhātusthitāni na caturmahābhūtasthitāni| evameva kulaputrāḥ sarvadharmā anugantabyāḥ| idamarthavaśaṁ vijñāya sarvatathāgatāḥ sarvasattvānāmāśayaṁ vijñāya tato dharmaṁ deśayanti|

evameva kulaputrā ākāśadhātupada niruktyā te tathāgatasamayā anugantavyāḥ| tadyathā api nāma kulaputrāḥ kāṇḍaṁ ca mathanīyaṁ ca puruṣahastavyāyāmaṁ ca pratītyadhūmaḥ prādurbhavati agnimabhivartayati sacāgnirna kāṇḍasthito na mathanīyasthito na puruṣahastavyāyāmasthitaḥ| evameva kulaputrāḥ sarvatathāgatavajrasamayā anugantavyā| gamanāgamanādyairiti| atha te sarve bodhisattvā āścaryaprāptā adbhutaprāptā vismayotphullalocanā idaṁ ghoṣamakārṣuḥ|

mahādbhuteṣu dharmeṣu ākāśasadṛśeṣu ca|
nirvikalpeṣu śudveṣu saṁvṛti stu pragīyate||23||

iti śrī sarvatathāgatakāyavākcittarahasyātirahasye guhyasamāje mahāguhyatantrarāje paramārthādvayatattvārthasamayapaṭalaḥ navamo'dhyāyaḥ|

-30-

daśamaḥ paṭalaḥ
atha bhagavantaḥ sarvatathāgatāḥ punaḥ samājamāgatya bhagavantaṁ sarvatathāgatādhipatiṁ mahāsamayavajratattvabhisambodhikāyavākcittaguhyaṁ tathāgataṁ namasyaivamāhuḥ|

bhāṣasva bhagavan tattvaṁ mantrasārasamuccayam|
kāyavākcittaguhyākhyaṁ mahāsiddhinayottamam||iti||1||

atha vajradharo rājā sarvakleśāntakṛt prabhuḥ|
dīptavarṇo viśālākṣa idaṁ vacanamabravīt||2||

kāyavākcittavajrāṇāṁ kāyavākcittabhāvanam|
nirvikalpa nirālambasamatā na kvacit sthitam||3||

atha bhagavān svabhāvaśuddhastathāgataḥ pāramitāmantranayavajraṁ nāma samādhiṁ samāpannaḥ tāṁśca sarvatathāgatānevaṁ āha| asti bhagavantaḥ sarvatathāgatāḥ akṣobhyapramukhāḥ sarvatathāgatā anekavidyākoṭiniyutaśatasahasraiḥ sarvārthakriyānāṭakaṁ darśayanti| daśadiglokadhātuparyavasāneṣu sarvalokadhātuṣu pañcakāmaguṇaiḥ krīḍanti ramante parivārayanti| na ca te mantracaryābhiyuktamavalokayanti| tatkasmāddvetoḥ ? 

niṣpanno batāyaṁ tathāgatamantracaryānayadharmatattve| tatra teṣāṁ mahāsatpuruṣāṇāṁ vyavalokanārthamidaṁ sarvatathāgatakāyavākcittamantrarahasyaṁ mantrahṛdayasaṁcodanaṁ nāma mahāparamaguhyaṁ sarvatathāgatakāyavākcittasamayālambanaṁ sarvavajradharakāya vākcittasamayālambanaṁ sarvadharmadharakāyavākcittasamayālambanaṁ svakāyavākcittavajrebhyo vākpathaniruktvā idaṁ mantrasamuccayamudājahāra|

|u om āḥ svāhā||
athāsmin bhāṣitamātre sarvabuddhāḥ sahaurasāḥ|
kampitā mūrcchāmāpede vajrasattvamanusmaran||4||

-31-

atha vajrapāṇiḥ sarvatathāgatādhipatirimaṁ samayamudājahāra|

ākāśadhātumadhyasthaṁ bhāvayed buddhamaṇḍalam|
hukāraṁ tatra madhyasthaṁ svabimbena prakalpayet||5||

vajraraśmimahādīptaṁ visphurantaṁ vicintayet|
buddhānāṁ kāyavākcittaṁ hṛtaṁ tena vibhāvayet||6||

sa bhavettatkṣaṇādeva kāyavākcittavajradhṛk|
vajrasattvo mahārājaḥ sarvāgraḥ parameśvaraḥ||7||

svamaṇḍalaṁ svamantreṇa niṣpādanavidhirbhavet|
idantat sarvabuddhānāṁ sāraṁ vajrasamuccayam||8||

svamantrapuruṣaṁ dhyātvā catuḥsthāneṣu rūpataḥ|
trimukhākārayogena trivarṇena vibhāvayet||9||

ityāha bhagavān khavajrasamayaḥ| tatredaṁ paramaṁ vajrarahasyam|
hṛdayamadhyagataṁ sūkṣmaṁ maṇḍalānāṁ vibhāvanam|
tasya madhyagataṁ cintedakṣaraṁ paramaṁ padam||10||

pañcaśūlaṁ mahāvajraṁ bhāvayet yogavit sadā|
cintayet trīṇi vajrāṇi vajrāṅkuśaprabhedataḥ||11||

hṛdayaṁ tāḍayettena devatādyaṁ pracodayet|
idaṁ tatsarvavajrāṇāṁ buddhabimbaprasādhanam ||12||

cakrapadmakarābhyāṁ tu vajrāṅkuśavibhāvanam|
codanaṁ hṛdaye proktamidaṁ nāṭakasambhavam||13||

saptāhaṁ yāvatkurvīta idaṁ vajranayottamam|
siddhyate kāyavākcittarahasyaṁ jñānavajriṇām||14||

vyavalokayanti varadā bhītāḥ santrastamānasāḥ|
dadanti vipulāṁ siddhiṁ manaḥsantoṣaṇapriyām||15||

buddhāśca bodhisattvāśca mantracaryāgrasādhakāḥ|
atikrāmedyadi mohāttadantaṁ tasya jīvitam||16||

atha vajradharo rājā trilokāgrānuśāsakaḥ|
trilokavaravajrāgramidaṁ ghoṣamakārṣīt||17||

yāvanto mantrapuruṣāstrivajrajñānapūritāḥ|
dvayendriyaprayogeṇa sarvabhāvavikalpanam||18||

idantat sarvabuddhānāṁ mantrasamayasādhanam|
viśveśvarīpraviṣṭeṣu vajrasaṁyogabhāvanā|
raktāṁ raktekṣaṇāṁ vīkṣyet idaṁ samayamaṇḍalam||19||

atha vajradharo rājā sarvatāthāgatātmajaḥ|
sarvābhiṣekabuddhāgra idaṁ vacanamabravīt||20||

lokadhātuṣu sarveṣu yāvatyo yoṣitaḥ smṛtāaḥ|
mahāmudrāprayogeṇa sarvāstāa upabhuñcayet||21||
spharedbuddhapadaṁ tatra asaṁkhyā koṭivajriṇām|

ityāha bhagavān bodhisamayaḥ|
anena prāpnuyādbodhiṁ trivajrākāśasannibhām|
sa bhaved vajrasattvāgro bodhicittajinodadhi||22||

iti śrī sarvatathāgatakāyavākcittarahasyātirahasye guhyasamāje mahāguhyatantrarāje sarvatathāgatahṛdayasañcodano nāma paṭalaḥ daśamo'dhyāyaḥ||


ekādaśaḥ paṭalaḥ

atha bhagavān kāyavākcittavajrastathāgato vajrapuruṣottamaṁ nāma samādhiṁ samāpadyedaṁ sarvatathāgatamantravajrapuruṣottamapaṭalamudājahāra|

trivajrākṣaramantrāgrairmahāmudrāvibhāvanam|
kartavyaṁ jñānavajreṇa sarvabodhisamāvaham||1||

omkāraṁ jñānahṛdayaṁ kāyavajrasamāvaham|
āḥkāraṁ bodhinairātmyaṁ vākyavajrasamāvaham||2||

hukāraṁ kāyavākcittaṁ trivajrābhedyamāvaham|
ityāha bhagavān sarvatathāgatakāyavākcittamantrapuruṣaḥ|
khavajramadhyagaḥ cintenmaṇḍalaṁ sarvavajragam|
bhrukāraṁ bhāvayettatra vajrameghaspharā vaham||3||

tatredaṁ jñānavajrahṛdayam||

|| bhru ||

vajramaṇḍalamadhyastha omkāraṁ tu prabhāvayet|
svacchamaṇḍalamadhyasthaṁ āḥ kāraṁ tu vicintayet||4||

dharmmamaṇḍalamadhyasthahūkārasya vibhāvanā|
bhrukāramālayaṁ dhyātvā trivajrotpattibhāvanā||5||

ityāha bhagavān guhyasamayaḥ|
hṛdayaṁ tryadhva buddhebhyaḥ kāyavākcittarañjanam|
omkāraṁ buddhakāyāgryaṁ āḥkāraṁ vākpathaṁ tathā||6||

-34-

hūkāraṁ cittajñānaughaṁ idaṁ bodhinayottamam|
idaṁ tatsarvabuddhānāṁ buddhabodhiprasādhakam||7||

nirmitaṁ jñānavajreṇa buddhahetuphalodayam|
ete vai buddhapuruṣā mantravidyeti kīrtitāḥ||8||

niṣpādanādisamayaistrivajrābhedyabhāvanaiḥ|
sarvatathāgata samayatattva jñānavajrādhiṣṭhānaheturnāma samādhiḥ||
vivikteṣu ca ramyeṣu idaṁ yogaṁ samārabhet|
sidhyate kāyavākcittaṁ pakṣaikena na saṁśayaḥ||9||

khavajramadhyagaṁ cintet svacchamaṇḍalamuttamam|
niṣpādyasvamantrasamayaṁ omkāraṁ hṛdaye nyaset||10||

pañcaraśmimahāmeghān vairocanāgrabhāvanaiḥ|
anena kāyaṁ buddhasya vajravairocanodadhiḥ ||11||

siddhyate pakṣamātreṇa buddhakāyasamaprabhaḥ|
trivajrakalpaṁ tiṣṭheyuḥ sevayan pañcajñāninām||12||

ityāha bhagavān kāyavajraguhyaḥ|
|| sarvatathāgatakāyaraśmivyūho nāma samādhiḥ||

khavajramadhyagaṁ cintet dharmamaṇḍalamuttamam|
niṣpādya svamantrapuruṣamāḥkāraṁ vākpathe nyaset||13||

pañcavarṇamahāvajraṁ lokeśvarāgrabhāvanaiḥ|
niṣpādhya samayajñānavāksamayaprapañcakam||14||

dharmavākyasamārūḍho dharmavajrasamo bhavet|
trivajrakalpaṁ tiṣṭheyuḥ sevayan pañcajñāninām||15||

ityāha bhagavān vāgvajraguhyaḥ|
|| sarvatathāgatavāgvajrasamayasambhavo nāma samādhiḥ||
khavajramadhyagaṁ cintet vajramaṇḍalamuttamam|
niṣpādya svamantrapuruṣaṁ hūkāraṁ cittasaṁsthitam||16||

-35-

mahāsamayatattvaṁ vai pañcavarṇaṁ vibhāvayet|
kartavyaṁ jñānavajreṇa sarvavajrajinālayam||17||

vajracittasamaḥ śāstā sa bhavedjñānaguṇodadhiḥ|
trivajrakalpaṁ tiṣṭheyuḥ sevayan pañcajñāninām||18||

ityāha bhagavān vajracittaguhyaḥ|
|| sarvatathāgatakāyavākcittavajro nāma samādhiḥ||
mahāvajraṁ samādhāya jñānamaṇḍalamadhyataḥ|
khakāraṁ sarvakāryeṣu khavajrajñānasamobhavet||19||

|| kha||

buddhaiśca bodhisattvaiśca pūjyamāno muhurmuhuḥ|
tiṣṭhet trikalpasamayaṁ buddhairapi na dṛśyate||20||

ityāha bhagavān khavajrasamayaḥ|

kāyavākcittavajrāntarjvālasambhavavyūhamālī nāma samādhiḥ|
dhyātvā svamantrapuruṣaṁ vajramaṇḍalamadhyataḥ|
hṛdaye hūkāravajrākhyaṁ kṛtvā raśmivibhāvanam||21||

|ū||

mañjuśrīsamayasambhogaṁ kāyavākcittavajriṇaḥ|
sa bhaved bodhisattvātmā daśabhūmipratiṣṭhitaḥ||22||

|| bodhisattvajñānasamayacandravajro nāma samādhiḥ||
khadhātumadhyagaṁ dhyātvā thlīkāraṁ jvālasuprabham|
paramāsro vajrakāyena vajrakāyasamo bhavet||23||

||thlī||
|| khavajrasamayavyūhālayo nāma samādhiḥ||
buddhābhijñāgrasamayaiḥ pañcābhijñasamo bhavet|
idantat sarvabuddhānāṁ buddhābhijñāgrasādhanam||24||

-36-

khadhātumadhyagaṁ cintete vajramaṇḍalamuttamam|
vajrasattvaṁ prabhāvitvā jñānākāraṁ prabhāvayet||25||

||om||

trivajrasamayadhyānena trivajrākṣobhyasamo bhavedityāha bhagavānakṣobhyavajraḥ|

akṣobhyasamakāyena vākcittāgradhṛk sadā|
lokadhātuṣu sarveṣu pūjyate'kṣobhyavajriṇaḥ||26||

|| akṣobhyasamayakāyābhisambodhivajro nāma samādhiḥ||
khadhātumadhyagataṁ cintet buddhamaṇḍalamuttamam|
ākāśavajraṁ prabhāvitvā trāmākāraṁ prabhāvayet||27||

|| trā ||

trivajrasamayadhyānena trivajraketusamo bhavedityāha bhagavāna ratnaketuvajraḥ|

kāyavākcittavajreṇa ratnaketusamaprabhaḥ|
sa bhavedbodhinairātmyajñānavajrasamāvahaḥ||28||

|| ratnaketu samayasambhogavajro nāma samādhiḥ||
khadhātumadhyagataṁ cintet buddhamaṇḍalamuttamam|
lokeśvaraṁ prabhāvitvā dharmokāraṁ vibhāvayet||29||

||om||

trivajrasamayadhyānena trivajrāmitasamo bhavedityāha bhagavānamitavajraḥ|
kāyavākcittavajreṇa amitāyuḥ samaprabhaḥ|
sa bhavetsarvasattvānāṁ mahāyānapathodayaḥ||30||

|| amitavajraprabhāvaśrīrnāma samādhiḥ||
khadhātumadhyagataṁ cintet buddhamaṇḍalamuttamam|
vajrotpalaṁ prabhāvitvā samayauṁkāraṁ prabhāvayet||31||

-37-

trivajrasamayadhyānena trivajrāmoghasamo bhavedityāha bhagavānamoghavajraḥ|

kāyavākcittavajreṇa vajrāmoghasamaprabhaḥ|
sa bhaved jñānodadhiḥ śrīmān sarvasattvārthasambhavaḥ||32||

|| amoghasamayaraśmijñānāgrasambhavo nāma samādhiḥ||
khadhātumadhyagataṁ cintet buddhamaṇḍalamuttamam|
vairocanavajraṁ prabhāvitvā trirokāraṁ prabhāvayet||33||

||om om om||

trivajrasamayadhyānena vairocanavajrasamo bhavedityāha bhagavān vairocanavajraḥ|
kāyavākcittavajreṇa vairocanasamaprabhaḥ|
sa bhavejjñānasambodhistrikāyābhedyasādhakaḥ||34||

|kāyavākcittālambanasambodhivajro nāma samādhiḥ||

parvateṣu vivikteṣu nadīprasravaṇeṣu ca|
śmaśānādiṣvapi kāryamidaṁ dhyānasamuccayam||35||

akṣobhyajñānavajrādīn dhyātvā khavajramadhyataḥ|
pañcābhijñaprayogeṇa sthāne buddhāgrabhāvanā||36||

ityāha bhagavān mahāvajrasamayavajrābhijñaḥ|

pañcaśūlaṁ mahāvajraṁ pañcajvālāvibhūṣitam|
pañcasthānaprayogeṇa pañcābhijñasamo bhavet||37||

svamantraṁ bhāvayeccakraṁ sphuliṅgagahanākulam|
pañcavajraprayogeṇa pañcābhijñasamo bhavet||38||

khavajramadhyagaṁ cintet buddhajvālāsamaprabham|
dhyātvā buddhapraveśena buddhāśrayasamo bhavet||39||

-38-

buddhamaṇḍalamadhyasthaṁ kāye vairocanaṁ nyaset|
omkāraṁ hṛdaye dhyātvā mantravijñānabhāvanā||40||

nirodhavajragataṁ citte yadā tasya prajāyate|
sa bhaveccintāmaṇiḥ śrīmān sarvabuddhāgrasādhakaḥ || 41||

buddhamaṇḍalamadhyasthaṁ vajrākṣobhyaṁ prabhāvayet|
hūkāraṁ hṛdaye dhyātvā cittabindugataṁ nyaset||42||

buddhamaṇḍalamadhyasthaṁ amitābhaṁ prabhāvayet|
āḥkāraṁ hṛdaye dhyātvā cittabindu gataṁ nyaset||43||

idantat samayāgrāgryaṁ trivajrā bhedyabhāvanam|
nirodhasamayajñānaṁ buddhasiddhisamāvaham||44||

khavajradhātumadhyasthaṁ bhāvayet svacchamaṇḍalam|
omkāraṁ kāyavākcitte dhyātvā kalpaṁ sa tiṣṭhati||45||

khavajradhātumadhyasthaṁ bhāvayeddharmamaṇḍalam|
āḥkāraṁ kāyavākcitte dhyātvā kalpaṁ sa tiṣṭhati|| 46||

khavajradhātumadhyasthaṁ bhāvayedvajramaṇḍalam|
hūkāraṁ kāyavākcitte dhyātvā kalpaṁ sa tiṣṭhiti||47||

ityāha bhagavān trivajrajñānasamayaḥ|

yaḥ prabhūtamimaṁ yogaṁ kāyavākcittavajriṇaḥ|
paṭhedvā cintayedvāpi so'pi vajradharo bhavet||48||

iti śrīsarvatathāgatakāyavākcittarahasyātirahasye guhyasamāje mahāguhyatantrarāje sarvatathāgatamantrasamayatattvavajravidyāpuruṣottamapaṭala ekādaśo'dhyāyaḥ||

-39-

dvādaśaḥ paṭalaḥ
atha vajradharaḥśāstā sraṣṭā jñānāgrasādhakaḥ trivajrasamayatattvavāk vajramudājahāra|

khadhātusamabhūteṣu nirvikalpasvabhāviṣu|
svabhāvaśuddhadharmeṣu nāṭako'yaṁ prabhāvyate||1||

mahāṭavīpradeśeṣu phalapuṣpādyalaṅkṛte|
parvate vijane sādhyaṁ sarvasiddhisamuccayam||2||

|ṁa||

kāyavāk cittavajreṣu mañjuvajraprabhāvanā|
spharaṇaṁ kāyavāk citte mañjuvajrasamo bhavet||3||

yojanaśatavistāraṁ prabhayā dīptavajrayā|
ābhāsayati siddhātmā sarvālaṅkārabhūṣitaḥ||4||

brahmarudrādayo devā na paśyanti kadācana|
|ṁañju śrīvajrāgrasamayāntarddhānakarī nāma samādhiḥ ||5||

viṇmūtrapañcasamayaistrivajrābhedyasambhavaiḥ|
kṛtvā trilohasahitaṁ mukhe prakṣipya bhāvayet||6||

abhedyaṁ sarvabuddhānāṁ cittaṁ tatra prabhāvayet|
sa bhavettatkṣaṇādeva mañjuvajrasamaprabhaḥ||7||

svamantreṇa prabhāvitvā cakraṁ sphuliṅgasuprabham|
ālayaṁ sarvabuddhānāṁ dhyātvā buddhasamo bhavet||8||

ṣaṭtriṁśatsumerūṇāṁ yāvantaḥ paramāṇavaḥ|
bhavanti tasyānucarāḥ sarvavajradharopamāḥ ||9||

-40-

|akrasamayo nāma samādhiḥ||

svamantreṇa mahāvajraṁ dhyātvā maṇḍalamadhyataḥ|
ālayaṁ sarvavajrāṇāṁ cittavajrasamo bhavet||10||

ṣaṭtriṁśatsumerūṇāṁ yāvantaḥ paramāṇavaḥ|
yoṣitastasya tāvantyo bhaviṣyanti guṇālayāḥ||
traidhātukamahāvajro bhavedrudranamaskṛtaḥ||11||

||vajrasamatā nāma samādhiḥ||
padmaṁ svamantravajreṇa dhyātvā aṣṭadalaṁ mahat|
ālayaṁ sarvadharmāṇāṁ cintyadharmasamo bhavet||12||

ṣaṭtriṁśatsumerūṇāṁ yāvantaḥ paramāṇavaḥ|
saṁsthāpayati śuddhātmā buddhapūjāgramaṇḍale||13||

|padmasamatā nāma samādhiḥ||

tiṣṭhet trikalpasamayaṁ sevayan pañcajñāninām|
daśadiksarvabuddhānāṁ triguhyaṁ paryyupāsate||14||

svamantraṁ bhāvayetkhaṅgaṁ pañcaraśmisamaprabham|
pāṇau gṛhyaviśālākṣaḥ vajravidyādharo bhavet||15||

traidhātukamahāpūjyo daityabrahmendranamaskṛtaḥ|
trisāhasramahāśūro bhavedbrahma narottamaḥ ||16||

yadabhilaṣati cittena kāyavākcittavajriṇaḥ|
dadāti tādṛśīṁ siddhiṁ cittavajraprabhāvitām||17||

|| sarvakhaṅgottamo nāma samādhiḥ||

omkāraguṭikāṁ dhyātvā caṇakāsthipramāṇataḥ|
madhye svadevatābimbaṁ mukhe cintya vibhāvayet||18||

-41-

sa bhavettatkṣaṇādeva bodhisattvasamaprabhaḥ||
uditādityasaṅkāśo jāmbūnadasamaprabhaḥ||19||

āḥkāraguṭikāṁ dhyātvā caṇakāsthipramāṇataḥ|
madhye svadevatābimbaṁ mukhe cintya vibhāvayet||20||

sa bhavettatkṣaṇādeva bodhicittasamaprabhaḥ|
uditādityasaṅkāśo jāmbūnadasamaprabhaḥ||21||

hūkāraguṭikāṁ dhyātvā caṇakāsthipramāṇataḥ|
madhye svadevatābimbaṁ mukhe cintya vibhāvayet||22||

sa bhavettatkṣaṇādeva vajrakāyasamaprabhaḥ|
uditādityasaṅkāśo jāmbūnadasamaprabhaḥ||23||

khadhātusvacchamadhyasthaṁ vairocanaṁ prabhāvayet|
haste cakraṁ prabhāvitvā cakravidyādharo bhavet||24||

mahācakrakulaṁ dhyātvā idaṁ cakrāgrasādhanam|
kartavyaṁ jñānavajreṇa cakrakāyāgrayogataḥ ||25||

khadhātuvajramadhyasthaṁ jñānākṣobhyaṁ vibhāvayet|
haste vajraṁ prabhāvitvā vajravidyādharo bhavet||26||

mahāvajrakulaṁ dhyātvā idaṁ vajrāgrāsādhanam|
kartavyaṁ jñānavajreṇa vajrākāyāgrayogataḥ|||27||

khadhāturatnamadhyasthaṁ ratnavajraṁ prabhāvayet|
haste ratnaṁ prabhāvitvā ratnavidyādharo bhavet||28||

mahāratnakulaṁ dhyātvā idaṁ ratnāgrasādhanam|
kartavyaṁ jñānavajreṇa ratnakāyāgrayogataḥ||29||

khadhātupadmamadhyasthaṁ amitābhaṁ prabhāvayet|
haste padmaṁ prabhāvitvā padmavidyādharo bhavet||30||

-42-

mahāpadmakulaṁ dhyātvā idaṁ padmāgrasādhanam|
kartavyaṁ jñānavajreṇa dharmakāyaprayogataḥ||31||

khadhātusamayamadhyasthaṁ amoghagraṁ prabhāvayet|
haste khaḍgaṁ prabhāvitvā khaḍgavidyādharo bhavet||32||

mahāsamayakulaṁ dhyātvā idaṁ samayāgrasādhanam|
kartavyaṁ jñānavajreṇa kāyasamayayogataḥ||33||

triśūlajñānāṅkuśādayaḥ sādhyā vajraprabhedataḥ|
sidhyanti tasya dhyānena kāyavākcittasādhanaiḥ||34||

ityāha bhagavān mahāsamayasiddhivajraḥ|

catuṣpathaikavṛkṣe vā ekaliṅge śivālaye|
sādhayet sādhako nityaṁ vajrākarṣaṁ viśeṣataḥ||35||

triyogamantrapuruṣaṁ dhyātvā triyogavajriṇam|
aṅkuśaṁ kāyavākcittaṁ buddhānāṁ jñānabuddhinām||36||

vāyavyamaṇḍalāgrasthaṁ buddhākarṣaṇamuttamam|
daśadiksamayasambhūtaṁ vajreṇākṛṣya bhuñjayet||37||

|| khadhātusamayavajrākarṣaṇam||

vairocanaṁ mahācakraṁ dhyātvāṅkuśāṁ jinālayam|
vajrapadmādibhiḥ kāryaṁ samayākarṣaṇamuttamam||38||

||traidhātukasamayākarṣaṇam||
sarvākāravaropetaṁ buddhabimbaṁ vibhāvayet|
pāṇau ca kāyavākcittaṁ aṅkuśādīni bhāvayet||39||

anena khalu yogena sa bhavetparakarmakṛt|
sarvākāravaropetaṁ kāyavajraṁ vibhāvayet||40||

-43-

jihvāvajraprayogeṇa dhyātvā vāgvajrasamo bhavet|
triguhyasamayapūjāgrīṁ pūjāṁ pūjya prabhāvayet||41||

idantat sarvasiddhīnāṁ sāraṁ guhyasamuccayam|
ityāha bhagavān mahāguhyasamayaḥ|

mahāmāṁsasamayāgreṇa sādhayet trivajramuttamam|
viṇmūtrasamayāgreṇa bhavedvidyādharaḥ prabhūḥ||42||

hastisamayamāṁsena pañcābhijñatvamāpnuyāt|
aśvasamayamāṁsenāntarddhānādhipo bhavet||43||

śvānasamayamāṁsena sarvasiddhiprasādhanam|
gomāṁsasamayāgreṇa vajrākarṣaṇamuttamam||44||

alābhe sarvamāṁsānāṁ dhyātvā sattvaṁ vikalpayet|
anena vajrayogena sarvabuddhairadhiṣṭhyate||45||

sarvākāravaropetaṁ kāyavākcittavajriṇam|
hṛdaye jñānasamayaṁ mukuṭe vajrāgradhāriṇam||46||

prīṇanaṁ sarvabuddhānāṁ idaṁ samayanayottamam|
kartavyaṁ samayāgreṇa sarvasiddhikaraṁ param||47||

|| sarvasamayajñānavajrāhāro nāma samādhiḥ||

jihvāsamayavajrāgre dhyātvā hūkāravajriṇam|
pañcāmṛtaprayogeṇa vajrasattvatvamāpnuyāt||48||

āḥkāraukārasamayamidaṁ vajranayottamam|
anena khalu yogena vajrasattvasamo bhavet||49||

|| samayavajrāmṛtamālinī nāma samādhiḥ||
trivajrasamayasiddhyarthaṁ bhavettrikāyavajriṇaḥ|
daśadiksarvabuddhānāṁ bhaveccintāmaṇyodadhiḥ||50||

-44-

ābhāsayati vajrātmā lokadhātuṁ samantataḥ|
cakrasamayasiddhyante buddhakāyasamo bhavet||51||

vicaret samantataḥ siddho gaṅgāvālukasarvataḥ|
sarveṣu samayāgreṣu vidyādharaprabhurbhavet||52||

sarvasamayasiddhyagre kāyavajraprabhāvataḥ|
antarddhāneṣu sarveṣu sāhasraikāvabhāsakaḥ|
harate sarvasiddhīnāṁ bhuṅkte kanyāṁ surāgrajām||53||

gaṅgāvālukasamān buddhāṁstrivajrālayasaṁsthitān|
paśyate cakṣurvajreṇa svahastaikaṁ yathāmalam||54||

gaṅgāvālulasamaiḥ kṣetraiḥ ye śabdāḥ saṁprakīrtitāḥ|
śrṛṇotyabhijñāvaśataḥ śrotrasthamiva sarvataḥ||55||

gaṅgāvālukasamaiḥ kṣetraiḥ kāyavākcittalakṣaṇam|
sa vetti sarvasattvānāṁ cittākhyaṁ nāṭakodbhavam||56||

gaṅgāvālukasamaiḥ kalpaiḥ saṁsārasthitisambhavam|
pūrvanivāsasamayaṁ dinatrayamiva smaret||57||

gaṅgāvālukasamaiḥ kāryaiḥ buddhameghādyalaṁkṛtaiḥ|
gaṅgāvālukasamān kalpān sphared dṛḍhāgravajriṇaḥ||58||

ityāha bhagavān samayābhijñaḥ|

vajracakṣurvajraśrotraṁ vajracittaṁ vajrapāṇī vajra ṛddhiśceti|
buddhābhijñārthasaṁsiddhau buddhakāyasamo bhavet|

gaṅgāvālukasaṁkhayaiśca parivāraiḥ parīvṛtaḥ|
vicaret kāyavāgvajro lokadhātuṁ samantataḥ ||59||

sevāsamayasaṁyogamupasādhanasambhavam|
sādhanārthasamayaṁ ca mahāsādhanacaturthakam||60||

-45-

vijñāya vajrabhedena tataḥ karmāṇi sādhayet|
sevāsamādhisaṁyogaṁ bhāvayet bodhimuktamam||61||

upasādhanasiddhyagre vajrāyatanavicāraṇam|
sādhane codanaṁ proktaṁ mantrādhipatibhāvanam||62||

mahāsādhanakāleṣu bimbaṁ svamantravajriṇaḥ|
mukuṭe'dhipatiṁ dhyātvā siddhyate jñānavajriṇaḥ||63||

sevājñānāmṛte naiva kartavyaṁ sarvataḥ sadā|
eṣo hi sarvamantrāṇāṁ sarvamantrārtha sādhakaḥ||64||

mahāṭvīpradeśeṣu vijaneṣu mahatsu ca|
girigahvarakuleṣu sadā siddhiravāpyate||65||

ityāha bhagavān mahāsādhanavajraḥ|

atha vajracatuṣkeṇa sevā kāryā dṛḍhavrataiḥ|
trivajrakāyamantreṇa bhāvayam siddhimaśnute||66||

catuḥsandhyaprayogeṇa pañcasthāneṣu buddhimān|
omkārajñānavajreṇa dhyātvā sambaramāviśet||67||

dināni sapta pakṣaṁ ca māsamapyabdameva ca|
utpādya vajrasamayaṁ laghu siddhiravāpyate||68||

vistareṇa mayā proktaṁ dinabhedapracodataḥ|
pakṣābhyantarataḥ siddhiruktā guhyāgrasambhavaiḥ||69||

tatredamupasādhanasambaraviṣayam|

buddhakāyadharaḥ śrīmān trivajrābhedyabhāvitaḥ|
adhiṣṭhānapadaṁ me'dya karotu kāyavajriṇaḥ||70||

-46-

daśadiksaṁsthitā buddhāsrivajrābhedyabhāvitāḥ|
adhiṣṭhānapadaṁ me'dya kurvantu kāyalakṣitam||71||

tatredaṁ sādhanasambaraviṣayam||

dharmo vai vākpathaḥ śrīmān trivajrābhedyabhāvitaḥ|
adhiṣṭhānapadaṁ me'dya karotu vākyavajriṇaḥ||72||

daśadiksaṁsthitā buddhāstrivajrābhedyabhāvitāḥ|
adhiṣṭhānapadaṁ tasya kurvantu vākpathodbhavam||73||

tatredaṁ mahāsādhanasambaraviṣayam|
cittavajradharaḥ śrīmān trivajrābhedyabhāvitaḥ|
adhiṣṭhānapadaṁ me'dya kurvantu cittavajriṇaḥ||74||

daśadiksaṁsthitā buddhāḥ trivajrābhedyabhāvitāḥ|
adhiṣṭhānapadaṁ me'dya kurvantu cittasambhavāḥ|| 75||

buddho vā vajradharmo vā vajrasattvo'pi vā yadi|
atikramedyadi mohātmā sphuṭeyurnātra saṁśayaḥ||76||

iti śrīsarvatathāgatakāyavākcittarahasyātirahasye guhyasamāje mahāguhyatantrarāje samayasādhanāgranirdeśapaṭalo dvādaśo'dhyāyaḥ|

-47-

trayādaśaḥ paṭalaḥ
atha bhagavantaḥ sarvatathāgatā jñānavajrāgracāriṇaḥ sarvasattvārthasambhūtā bodhisattvāśca dhīmantaḥ praṇipatya mahaśāstāraṁ muniṁ sattvārthavajriṇaṁ pūjāsamayatattvajñaṁ vajraghoṣamudīrayan|

aho buddhanayaṁ divyamaho bodhinayottamam|
aho dharmanayaṁśāntamaho mantranayaṁ dṛḍham||1||

anutpanneṣu dharmeṣu svabhāvātiśayeṣu ca|
nirvikalpeṣu dharmeṣu jñānotpādaḥ pragīyate||2||

bhāṣasva bhagavan ramyaṁ sarvadharmasamuccayam|
vajrajāpaṁ mahājñānaṁ trikāyābhedyamaṇḍalam||3||

prāpyante buddhajñānāni trivajrābhedyabhāvanaiḥ|
japan vajraprayogeṇa sarvabuddhairadhiṣṭhyate||4||

kulānāṁ sarvamantrāṇāṁ kāyavākcittalakṣaṇam|
mantrajāpaṁ praghoṣātha vajrajāpamudāharan||5||

buddhaśca tryadhvasambhūtāḥ kāyavākcittavajriṇaḥ|
saṁprāptā jñānamatulaṁ vajramantraprabhāvanaiḥ ||iti || 6||

atha vajradharaḥ śāstā khavajrajñānasambhavaḥ|
kartā sraṣṭā varāgrāgryo vajrajāpamudāharat||7||

sarvamantrārthajāpeṣu trivajrābhedyalakṣaṇam|
tribhede vajraparyyanto nyāso'yaṁ trivajramucyate||8||

ityāha ca|

trividhaṁ sphuraṇaṁ kāryaṁ kāyavākcittasannidhau|
anena jāpavajreṇa vajracittasamo bhavet||9||
-48-

buddhānāṁ kāyavākcittaṁ dhyātvā pūjāprakalpanam|
kartavyaṁ jñānavajreṇa idaṁ bodhisamāvaham||10||

athavā sphuraṇaṁ kāryaṁ tribhedena prati prati|
kāyavākcittanairātmyaṁ jñānacittena saṁspharet||11||

uccārayan spharedvajraṁ samāptau saṁhāramādiśet|
idantat sarvabudbhānāṁ jñānonmīlitacakṣuṣām||12||

kāyavajrābhisambodhiṁ bhāvābhāvavicāraṇam|
buddhakāya iti proktaḥ kāyajāpaḥ sa ucyate||13||

vākyasamayasambodhiḥ śabdāśabdavicāraṇam|
vāgvajra iti prokto vāgjāpaḥ sa ucyate||14||

cittasamayasambodhiḥ sthitivajravicāraṇam|
vajracittamiti proktaṁ cittajāpaḥ sa ucyate||15||

athānugamajāpena niḥsvabhāvena cāruṇā|
vicāraṇaṁ tryadhvabuddhebhyo ratnajāpaḥ sa ucyate||16||

spharaṇaṁ kāyameghena buddhakṣetrāt samantataḥ|
gamanāgamanavajrārthamamoghajāpaḥ sa ucyate||17||

śṛṇoti mantrākṣarapadaṁ svavajrairdhuṣṭamaṇḍalam|
krodhasamayajñānena krodhajāpaḥ sa ucyate||18||

kāmārthaṁ vihvalībhūtān sarvatrāṇahitaiṣiṇaḥ|
sattvān mohapade sthāpya mohajāpa iti smṛtaḥ||19||

rāgavajrodbhavaṁ vācaṁ kāyavākcittasaṁsthitām|
sattvān rāgapade sthāpya rāgajāpa iti smṛtaḥ||20||

dveṣavajrodbhavaṁ cittaṁ kāyavākcittasaṁsthitam|
sattvān dveṣālaye sthāpya dveṣajāpaḥ sa ucyate||21||

trivajrasamayaṁ tattvaṁ madhyamaṁ samayavajriṇam|
-49-

tadeva sarvavajrāṇāṁ jāpo napuṁsaka ucyate||22||

vajrādhipatayaḥ sarve rāgatattvārthacintakāḥ|
kurvanti rāgajāṁ bodhiṁ sarvasattvahitaiṣiṇīm||23||

locanādyā mahāvidyā nityaṁ kāmārthatatparāḥ|
sidhyanti kāmabhogaistu sevyamānairthathecchataḥ||24||

mohasamayasambhūtā vidyārājāno vajriṇaḥ|
napuṁsakapade siddhāḥ dadanti siddhimuttamām||25||

krodhā dveṣālaye jātā nityaṁ māraṇatatparāḥ|
siddhyanti māraṇārthena sevyamānairthacchataḥ||26||

ityāha bhagavān mahāpuruṣasamayaḥ|

hṛdi madhyagataṁ cakraṁ bhāvayet jñānavajriṇām|
svacchamaṇḍalamadhyasthaṁ cakramantrārtha bhāvanā||27||

hṛdi madhyagataṁ vajraṁ bhāvayet jñānavajriṇaḥ|
vajramaṇḍalamadhyasthaṁ vajramantrārthabhāvanā||28||

hṛdi madhyagataṁ ratnaṁ bhāvayedratnajñāninaḥ|
ratnamaṇḍalamadhyasthaṁ ratnamantrārthabhāvanā||29||

hṛdi madhyagataṁ padmaṁ bhāvayet padmajñāninaḥ|
dharmamaṇḍalamadhyasthaṁ padmamantrārthabhāvanā||30||

hṛdi madhyagataṁ khaḍgaṁ bhāvayet khaḍgajñāninaḥ|
samayamaṇḍalamadhyasthaṁ khaḍgamantrārthabhāvanā||31||

sarvamaṇḍalapārśveṣu sarvabuddhānniveśayet|
pañcaraśmiprabhedena sphārayan bodhimāpnute||32||

sphuraṇaṁ sarvamantrāṇāṁ dvidhā bhedena kīrtitam|
trikāyavajrabhedena saṁhārasphareṇaṁ bhavet||33||

-50-

kāyasvabhāvaṁ kāyena cittaṁ cittasvabhāvataḥ|
vācaṁ vācasvabhāvena pūjya pūjāmavāpnuyāt||34||

mahāmaṇḍalacakreṇa pañcavajravibhāvanā|
madhye tvadhipatiṁ dhyātvā svabimbaṁ trikāyavajriṇam||35||

bimbaṁsvamantravajrasya maṇḍalānāṁ catuṣṭyam|
caturvarṇena saṁkalpya hṛdi mantrārthabhāvanā||36||

vajracatuṣṭyaṁ karma karoti dhyānavajriṇaḥ|
eṣo hi sarvamantrāṇāṁ rahasyaṁ paramaśāśvatam||37||

śāntike locanākāraṁ pauṣṭike padmavajriṇam|
vaśye vairocanapadaṁ vajrakrodho'bhicārake||38||

idantat sarvamantrāṇāṁ guhyaṁ trikāyasambhavam|
nirmitaṁ jñānavajreṇa kriyānāṭakalakṣitam||39||

abhaktivādinaḥ sattvā nindakācāryavajriṇe|
anyeṣāmapi duṣṭānāmidaṁ kāryaṁ pracodanam||40||

ityāha bhagavān mahājñānacakravajraḥ||

traidhātukasthitān sarvān buddhakāye vibhāvayet|
saṁpuṭodghāṭitān kṛtvā tataḥ karmaprasādhanam||41||

khadhātumadhyagaṁ vajraṁ pañcaśūlaṁ caturmukham|
sarvākāravaropetaṁ vajrasattvaṁ vibhāvayet||42||

trādhvasamayasambhūtaṁ buddhacakraṁ vibhāvayet|
dakṣapāṇāvidaṁ kāryaṁ buddhacakraṁ mahābalam||43||

sattvān daśadik saṁbhūtān buddhakāyaprabhedataḥ|
saṁhṛtya piṇḍayogena svakāye tān praveśayet||44||

sphuraṇantu punaḥ kāryaṁ buddhānāṁ jñānavajriṇām|
kruddhān krodhākulān dhyātvā vikaṭotkaṭabhīṣaṇān||45||

-51-

nānāpraharaṇahastāgrān māraṇārthagryacintakān|
dhātayanto mahāduṣṭān vajrasattvamapi svayam||46||

buddhāstrikāyavaradāḥ trivajrālayamaṇḍale|
dadāti siddhiṁ mohātmā mriyate nātra saṁśayaḥ||
dināni saptedaṁ kāryaṁ buddhasyāpi na sidhyati||47||

|| vajrasamayājñācakro nāma samādhiḥ||

khadhātumadhyagaṁ cakraṁ vajrajvālāvibhūṣitam|
sarvākāravaropetaṁ vairocanaṁ prabhāvayet||48||

trayadhvasamayasambhūtān vajrasattvān mahāyaśān|
vajraṁ sphuliṅgagahanaṁ pāṇau tasya vibhāvayet||49||

sattvān daśadiksaṁbhūtān vajrakāyaprabhedataḥ|
saṁhṛtya raśmiyogena svakāye tān praveśayet||50||

sphuraṇaṁ sarvavajrāṇāṁ kāyaṁ jñānāgrabuddhinā|
śṛṇvantu sarvabuddhātmā kāyavākcittayoginaḥ||51||

ahaṁ vajradharaḥ śrīmān ājñācakraprabhedataḥ|
vajreṇādīptavapuṣā sphārayāmi trikāyajān||
laṁghayedyadi samayaṁ viśīryate na saṁśayaḥ||52||

|akrasamayājñāvajro nāma samādhiḥ||

khavajramadhyagaṁ cintedbuddhamaṇḍalavajriṇam|
yamāntakaṁ mahācakraṁ khavajrākhyaṁ prakalpayet||53||

buddhāṁśca tryadhvasambhūtān praviṣṭāṁstrikāyamaṇḍale|
punaḥ saṁsphārayedbuddhān yamāntakākārasannibhān||54||

sattvaṁśca tryadhvasambhūtān ripūṇāṁ duṣṭacetesām|
ghātitān bhāvayet kruddha idaṁ vajrājñāmaṇḍalam||55||

||sarvasamayasambhavayamāntakasmānya trikāyājñāvajro nāma samādhiḥ||

-52-

kāyavākcittavajraistu svamantrārthaguṇena vā|
athavā ( pauṣpa) samaye ājñācakrapravartanam||56||

rakṣārthaṁ sarvamantrāṇāṁ kāryaṁ jñānāgravajriṇām|
idaṁ tat sarvabuddhānāṁ bodhirakṣārthamucyate||57||

ityāha bhagavān bodhicittaḥ|
khavajramadhyagaṁ dharmaṁ vairocanāgrasambhavam|
dhyātvā trikāyavajrāgraṁ āsanantu prakalpayet||58||

khadhātuṁ sarvabuddhaistu paripūrṇaṁ vibhāvayet|
mantrākṣarapadaṁ jñānaṁ cittākāraṁ prakalpayet||59||

punastu saṁspharedbuddhān cittavajraprabhāvitān|
cittavajramiti kṛtvā trikāye tān praveśayet|| 60||

ityāha bhagavān khavajrasamayaḥ||
||vajramantraratnapradyotakaro nāma samādhiḥ||

sarvākāravaropetaṁ vajrasattvaṁ vibhāvayet|
buddhāṁstu kramaśaḥ sthāpya jalasyopari caṁkramet||
samayodakaprayogeṇa mūrdhni pādavibhāvanam||61||

ityāha bhagavān svabhāvaśuddhaḥ|| vajrodadhipadākrānto nāma samādhiḥ||
māhendramaṇḍalaṁ dhyātvā madhye krodhakulaṁ nyaset|
karmavajrapadākrāntaṁ mūrdhni tasya vibhāvayet||

ityāha ca|| sarvatīrthapravādistambhanavajro nāma samādhiḥ||62||

krodhākāraṁ trivajrāgrān pītakiṁjalkasannibhān|
girirāja iva sarvān dhyātvā mūrdhni prabhāvayet||
buddhasainyamapi stambhe mriyate nātra saṁśayaḥ||63||

-53-

ityāha bhagavan sarvatathāgatakāyavākcittasambhavaḥ || sarvasainyastambhano nāma samādhiḥ||

ripusantrāsanasamaye idaṁ dhyānaṁ prakalpayet|
atikramedyadi buddhaḥ sphuṭate nātra saṁśayaḥ||64||

ityāha bhagavān trivajrasamayaḥ|

hūkārakīlakaṁ dhyātvā pañca śūlapramāṇataḥ|
vajrakīlaṁ kṛtaṁ tena hṛdaye tadvibhāvayet||
buddhasainyamapi kruddhaṁ nāśaṁ gacchenna saṁśayaḥ||65||

||ripumahāpahāro nāma samādhiḥ||

nagare vā'pyathavā grāme viṣaye vā prayojayet|
anena nityaṁ bhavecchāntiḥ sarvarogavivarjitā||66||

antarikṣagataṁ vajraṁ pañcaśūlaṁ prabhāvayet|
kalpoddāhamiva dhyātvā punaḥ saṁhāramādiśet||67||

sphuraṇaṁ ca punaḥ kāryaṁ ratnacintāmaṇiprabhaiḥ|
bhāvayeddharmameghānvai abhiṣekaṁ samādiśet||68||

anena dhyānavajreṇa duṣpūro'pi prapūryate|
sa bhaveccintāmaṇiḥ śrīmān dānavajraprasādhakaḥ||
buddhameghairmahādharmairvajrasattvaiśca tat sphuret||69||

trikalpāsaṁkhyeyasthānaṁ sarvabuddhairadhiṣṭhyate|
idaṁ tat sarvabuddhānāṁ kāyaguhyamanāvilam||70||

||sarvasattvarogāpanayanavajrasambhavo nāma samādhiḥ||

dhyānavajreṇa samādānaṁ yatra sthāne samācaret|
anena dhyānayogena tiṣṭhan buddhairadhiṣṭhyate||71||

dhvajāmṛtamahārājaṁ vajrakīlaṁ prabhāvayet|
nikhaneddaśadikcakraṁ sphuliṅgajvālasannibham||72||

-54-

ityāha ca|| jagadvijayaśāntivajro nāma samādhiḥ||

khadhātumadhyagaṁ cintecchāntimaṇḍalamuttamam|
bimbaṁvairocanaṁ dhyātvā hṛdaye'tha pravinyaset||73||

khadhātuṁ locanāgraiśca paripūrṇaṁ vibhāvayet|
saṁhṛtya raśmipiṇḍena ārambhasya nipātane||74||

romakūpāgravivarairbuddhameghān spharedvratī|
abhiṣekaṁ tadā tasya buddhameghā dadanti hi||
anena vajrasamayaḥ śrīmān bhavati tatkṣaṇāt||75||

|| buddhasamayameghavyūho nāma samādhiḥ||

khavajramadhyagaṁ cintenmāhendramaṇḍalaṁ śubham|
bimbaṁ dharmaparaṁ dhyātvā hṛdaye vā'tha vinyaset||76||

khadhātubhavanaṁramyaṁ pāṇḍarākhyaiḥ prapūrayet|
saṁharedraśmipiṇḍena ratnacintāmaṇiprabham||77||

kāyavākcittanilaye'rthine tacca nivedayet|
romakūpāgravivare ratnameghān spharedvratī||78||

bhāvayeddharmameghānvai abhiṣekaṁ samādiśet|
anena dhyānavajreṇa duṣpūro'pi prapūryate|
sa bhaveccintāmaṇiḥ śrīmān dānavajraprasādhakaḥ||79||

|| dharmasamayameghavyūho nāma samādhiḥ||
khadhātumadhyagaṁ cintedvajracandrārkamaṇḍalam|
bimbaṁkhavajradharmāgramarthino hṛdi vinyaset||80||

buddhaiśca bodhisattvaiśca pūripūrṇaṁ khamaṇḍalam|
pañcaraśmiprayogeṇa tejastatra nipātayet||81||

-55-

sa bhavettatkṣaṇādeva sarvabuddhamanojñakaḥ|
mañjuśrītulyasaṅkāśaḥ sa bhavetparakarmakṛt||82||

dadāti ca prahṛṣṭātmā abhiṣekaṁ mahotsukaḥ|
vaśamānayati janān sarvān darśanenaiva coditān||83||

ratnasamayameghavyūho nāma samādhiḥ||

khavajraṁ rākṣasaiḥ krūraiścaṇḍaiḥ krodhasudāruṇaiḥ|
śrṛgālairvividhaiḥ kākairgṛdhraiḥ śvānaiḥ prabhāvayet||84||

āgneyamaṇḍalasthaṁ tu bhāvayed ripavaḥ sadā|
apakārī sarvabuddhānāṁ dhyātvā yogaṁ prayojayet||85||

antramajjārudhirādyaṁ sarvākṛṣṭaṁ prabhāvayet|
nānāpraharaṇadharairākrānto mriyate ripuḥ|| 86||

buddho vajradharo vāpi yadyanena prabhāvyate|
pakṣābhyantarapūrṇena mriyate nātra saṁśayaḥ||87||

||vajrameghasamayavyūho nāma samādhiḥ||

trimukhaṁ vairocanaṁ cinteccharatkāṇḍasamaprabham|
sitakṛṣṇamahāraktaṁ jaṭāmukuṭamaṇḍitam||88||

trimukhaṁ vajriṇaṁ cintetkṛṣṇaraktasitānanam|
jaṭāmukuṭadharaṁ dīptaṁ lokadhātusamākulam||89||

trimukhaṁ rāgiṇaṁ cintedraktakṛṣṇasitānanam|
jaṭāmukuṭasaṁbhogaṁ bhāvayan sidhyate dhruvam||90||

cakraṁ vajraṁ mahāpadmaṁ savyapāṇau vibhāvayet|
ṣaḍbhujān bhāvayedvajrānnānāpraharaṇadharān śubhān||91||

locanāṁ trimukhāṁ cintet sarvasattvahitaiṣiṇīm|
sitakṛṣṇamahāraktāṁ cārurūpāṁ vibhāvayet||92||

-57-

khavajranetrīṁ mahārājñīṁ trimukhāṁ bhāvayetsadā|
kṛṣṇaraktasitākārāṁ cārurūpāṁ vibhāvayet||93||

vāgvajrīṁ ca mahārājñīṁ trimukhāṁ bhāvayetsadā|
raktasitakṛṣṇākārāṁ cāruvarṇāṁ vibhāvayet||94||

vajrotpaladharāṁ vidyāṁ trimukhāṁ kāntisuprabhām|
pītakṛṣṇasitākārāṁ bhāvayan jñānamāpnuyāt||95||

yamāntakaṁ mahākrodhaṁ trimukhaṁ kruddhasuprabham|
bhayasyāpi bhayaṁ tīkṣṇaṁ kṛṣṇavarṇaṁ vibhāvayet||96||

aparājitaṁ mahākrodhamaṭṭāṭṭahāsanādinm|
trimukhaṁ sphuliṅgagahanaṁ visphurantaṁ vicintayet||97||

hayagrīvaṁ mahākrodhaṁ kalpoddāhamivodbhavam|
trimukhaṁ duṣṭapadākrāntaṁ bhāvayedyogataḥ sadā||98||

vajrāmṛtaṁ mahākrodhaṁ sphuliṅgākulacetasam|
dīptavajranibhaṁ krūraṁ bhayasyāpi bhayapradam||99||

ṭakkirājaṁ mahākrodhaṁ trimukhaṁ tribhayapradam|
caturbhujaṁ bhayasyāgraṁ ṭakkirājaṁ prabhāvayet||100||

mahābalaṁ mahāvajraṁ trailokyārthārthadhāriṇam|
nāśakaṁ sarvaduṣṭānāṁ trimukhaṁ bhāvayetsadā||101||

nīladaṇḍaṁ mahākrodhaṁ trailokyasya bhayapradam|
trimukhaṁ trivajrasambhūtaṁ tīkṣṇajvālaṁ prabhāvayet||102||

vajrācalaṁ mahākrodhaṁ kekaraṁ vajrasaṁbhavam|
khaṅgapāśadharaṁ saumyaṁ trimukhaṁ bhāvayedvratī||103||

ekākṣaraṁ mahoṣṇīṣaṁ visphurantaṁ samantataḥ|
trimukhaṁ vajriṇaṁ dīptaṁ bhāvayed dhyānamaṇḍale||104||

-57-

sumbhaṁ jñānāgradharaṁ krūraṁ bhayodadhisamaprabham|
trimukhaṁ jvālārcivapuṣaṁ bhāvayed dhyānasuprabham||105||

tejorāśijayoṣṇīṣaṁ ye cānye mantravajriṇaḥ|
ebhiḥ samayasambhogairbhāvanīyāḥ prati prati||106||

amitāni samādhīni mantrāṇāṁ samudāhṛtāḥ|
ekaikasya tu krodhasya bahutve tu viśiṣyate||107||

khadhātumadhyagaṁ cintet svacchamaṇḍalamuttamam|
buddhabimbaṁ prabhāvitvā vairocanaṁ prabhāvayet||108||

svacchaṁ candranibhaṁ śāntaṁ nānāraśmisamaprabham|
ādarśamiva saṁbhūtaṁ traidhātukasya maṇḍalam||109||

sarvālaṅkāraracitaṁ dhyātvā bodhiṁ sa paśyati|
anena buddhamāhatmyaṁ sarvasattvavaśaṅkaram||110||

prāpyate janmanīhaiva dhyānavajraprabhāvanaiḥ|
|| vairocanasamayasaṁbhavacāruvajro nāma samādhiḥ||111||

khadhātumadhyagaṁ cintedvajramaṇḍalamuttamam|
buddhabimbaṁ prabhāvitvā vajrasattvaṁ vibhāvayet||112||

svacchakāyanibhaṁ kruddhaṁ nānājvālasamaprabham|
sarvākāravaropetaṁ sarvālaṅkārabhūṣitam||113||

dhyātvā jñānapadaṁ śāntaṁ laghuvajratvamāpnuyāt|
anena vajramāhātmyaṁ sarvasattvavaśaṁkaram||114||

prāpyate janmanīhaiva dhyānavajraprayogataḥ|
||sarvavajrasamayasaṁbhavacāruvajro nāma samādhiḥ||115||

khavajramadhyagaṁ cinteddharmamaṇḍalamuttamam|
buddhabimbaṁ prabhāvitvā dharmasattvaṁ vicintayet||116||

svacchakāyadharaṁ saumyaṁ sarvālaṅkārabhūṣitam|
raśmimeghamahāvajraṁ visphurantaṁ prabhāvayet||117||

-58-

anena dharmamāhātmyaṁ trikāyābhedyasambhavam|
prāpyate janmanīhaiva jñānodadhivibhūṣaṇam||118||

||dharmasattvasamayasaṁbhavacāruvajro nāma samādhiḥ||
khavajramadhyagaṁ cinteccakramaṇḍalamuttamam|
buddhabimbaṁ prabhāvitvā locanāgrīṁ vibhāvayet||119||

cāruvaktrāṁ viśālākṣīṁ nānābharaṇabhūṣitām|
sarvalakṣaṇasampūrṇāṁ trikāyāgradhāriṇīm||120||

pāṇau prabhāvayeccakraṁ traidhātukavaśaṅkaram|
sarvasiddhikaraṁ jñānaṁ cakraṁ cintāmaṇipradam||121||

||locanāsamayājñānahastāgravatī nāma samādhiḥ||

khavajramadhyagaṁ cinteccandramaṇḍalamuttamam|
buddhabimbaṁ prabhāvitvā khavajrāṁgrīṁ prabhāvayet||122||

cāruvaktrāṁ viśālākṣīṁ nīlotpalasamaprabhām|
sarvalakṣaṇasampūrṇāṁ khamāyāgrīṁ vibhāvayet||123||

pāṇau nīlotpalaṁ cakraṁ traidhātukanamaskṛtam|
buddhabodhikaraṁ divyaṁ rahasyaṁ siddhivajriṇām||124||

|khabhānuraśmimeghavajrāhlādanavatī nāma samādhiḥ|
khavajramadhyagaṁ cinteddharmamaṇḍalamuttamam|
buddhabimbaṁ prabhāvitvā dharmavajrīṁ prabhāvayet||125||

cāruvaktrāṁ viśālākṣīṁ padmarāgendrasannibhām|
māyājālāgrasaṁbhūtāṁ rāgaraktavarapriyām||126||

sarvalakṣaṇasampūrṇāṁ sarvālaṅkārabhūṣitām|
pāṇau raktotpalaṁ divyaṁ sarvabuddhaprabhāvitam||127||

dharmajñānākaraṁ divyaṁ guhyaṁ samayavajriṇām|

-59-

||dharmasamayatattvābhisambodhidarśanavajro nāma samādhiḥ||

khavajramadhyagaṁ cintet siddhimaṇḍalamuttamam|
buddhabimbaṁ prabhāvitvā tārāgrīṁ tu prabhāvayet||128||

cāruvaktrāṁ viśālākṣīṁ nānābharaṇabhūṣitām|
pītavarṇanibhāṁ dhyātvā strīśāṭhyamadanotsukām||129||

pānau prabhāvayet vyaktamutpalaṁ pītasannibham|
vajrasamādhisambhūtaṁ sarvasattvanamaskṛtam||130||

||samayatārāgravatī nāma samādhiḥ||

khavajramadhyagaṁ cintet sūryamaṇḍalamuttamam|
buddhabimbaṁ prabhāvitvā yamāntakāgraṁ vibhāvayet||131||

sphuliṅgagahanaṁ dīptaṁ saṁkruddhaṁ bhavamaṇḍalam||
raktākṣaṁ daṁṣṭrāvikaṭaṁ khaṅgapāṇiṁ vibhāvayet||132||

mukuṭe vairocanapadaṁ dhyātvā tuṣyanti vajriṇaḥ|
eṣo hi sarvakrodhānāṁ samayo jñānavajriṇām||133||

||yamāntakasphuraṇāvabhāsavyūho nāma samādhiḥ||

khavajramadhyagaṁ cintet sūryamaṇḍalamuttamam|
buddhabimbaṁ prabhāvitvā'parājitākhyaṁ prabhāvayet||134||

sphuliṅgagahanaṁ dīptaṁ sarpa maṇḍitamekhalam|
vikarālaṁ vikaṭavaktraṁ sitavarṇaṁ prabhāvayet||135||

mukuṭe'kṣobhyasamayaṁ dhyātvā tuṣyanti vajriṇaḥ|
eṣo hi sarvakrodhānāṁ samayo jñānavajriṇām||136||

aparājitavajravyūho nāma samādhiḥ||

khavajramadhyagaṁ cintet sūryamaṇḍalamuttamam|
buddhabimbaṁ prabhāvitvā hayagrīvaṁ prabhāvayet||137||

-60-

sphuliṅgagahanaṁ kruddhaṁ visphurantaṁ samantataḥ|
sarvaduṣṭapadākrāntaṁ raktavarṇaṁ vibhāvayet||138||

mukuṭe'mitasambuddhaṁ dhyātvā tuṣyanti vajriṇaḥ|
eṣo hi sarvakrodhānāṁ samayo jñānavajriṇām||139||

|ayagrīvotpatti sambhavavyūho nāma samādhiḥ||
khavajramadhyagaṁ cintet sūryamaṇḍalamuttamam|
buddhabimbaṁ prabhāvitvā vajrāmṛtaṁ prabhāvayet||140||

sphuliṅgagahanaṁ dīptaṁ vajrameghasamākulam|
kruddhaṁ saroṣaṇaṁ kṛṣṇaṁ tīkṣṇadaṁṣṭraṁ prabhāvayet||141||

mukuṭe'kṣobhyasamayaṁ dhyātvā tuṣyati krodhadhṛk|
eṣo hi sarvakrodhānāṁ samayo duratikramaḥ||142||

|| amṛtasamayasambhavavajro nāma samādhiḥ||
khavajramadhyagaṁ cintetsūryamaṇḍalamuttamam|
buddhabimbaṁ vibhāvitvā ṭakkisattvaṁ prabhāvayet||143||

krūraṁ vikṛtakeśāgraṁ bhayasyāpi bhayaṅkaram|
sarvālaṅkārasampūrṇaṁ bhāvayedvajrasuprabham||144||

mukuṭe'kṣobhyasamayaṁ dhyātvā tuṣṭipravardhanam|
eṣo hi sarvakrodhānāṁ samayo duratikramaḥ||145||

||dhyānavajrasambodhiratirnāma samādhiḥ||
khavarjamadhyagaṁ cintet sūryamaṇḍalamuttamam|
buddhabimbaṁ prabhāvitvā mahābalaṁ prabhāvayet||146||

sphuliṅgagahanaṁ dīptaṁ trivajrālayamaṇḍalam|
krūraṁ pāśadharaṁ kruddhaṁ bhāvayedbalavajriṇam||147||

mukuṭe'kṣobhyasamayaṁ dhyātvā tuṣṭipravardhanam|
eṣo hi sarvakrodhānāṁ samayo duratikramaḥ||148||

-61-

||tribalavajro nāma samādhiḥ||

khavajramadhyagaṁ cintet sūryamaṇḍalamuttamam|
buddhabimbaṁ prabhāvitvā nīlavajraṁ prabhāvayet||149||

kṛṣṇarūpadharaṁ tīkṣṇaṁ kṛṣṇodadhivivardhanam|
sphuliṅgagahanaṁ dīptaṁ bhāvayeddaṇḍavajriṇam||150||

mukuṭe'kṣobhyasamayaṁ dhyātvā tuṣṭipravardhanam|
eṣo hi sarvakrodhānāṁ samayo duratikramaḥ||151||

|| vajradaṇḍasamayāgravatī nāma samādhiḥ||

khavajramadhyagaṁ cintetsūryamaṇḍalamuttamam|
buddhabimbaṁ prabhāvitvā acalāgraṁ vibhāvayet||152||

kekaraṁ vikṛtaṁ kruddhaṁ pāśakhaḍgadharākulam|
sphuliṅgagahanaṁ dīptaṁ bhāvayedacalavajriṇam||153||

mukuṭe'kṣobhyasamayaṁ dhyātvā tuṣṭipravardhanam|
eṣo hi sarvakrodhānāṁ samayo duratikramaḥ||154||

|khavajradhātusamayapadākrānto nāma samādhiḥ||

|| khavajramadhyagaṁ cintetsūryamaṇḍalamuttamam|
buddhabimbaṁ prabhāvitvā vidyācakraṁ vibhāvayet||155||

sarvalakṣaṇasampūrṇaṁ cakrajvālāparivṛtam|
uṣṇīṣacakrasamayaṁ visphurantaṁ prabhāvayet||156||

mukuṭe'kṣobhyasamayaṁ dhvātvā tuṣṭipravardhanam|
eṣo hi sarvakrodhānāṁ samayo duratikramaḥ||157||

uṣṇīṣavidyācalacakro nāma samādhiḥ||
khavajramadhyagaṁ cintetsūryamaṇḍalamuttamam|
buddhabimbaṁ vibhāvitvā vajrasumbhaṁ prabhāvayet||158||

-62-

tīkṣṇajvālārcirvapuṣaṁ sphurantaṁ meghavajriṇam|
vajrahastaṁ mahājvālaṁ bhāvayan siddhimāpnuyāt||159||

mukuṭe'kṣobhyasamayaṁ dhyātvā tuṣṭipravardhanam|
eṣo hi sarvakrodhānāṁ samayo duratikramaḥ||160||

vajrasamayaśumbhavajro nāma samādhiḥ||

nirodhakrodhacakreṇa buddhacakraniṣeviṇā|
samādhivajrajñānāni sidhyante vajramaṇḍalāt||161||

iti śrīsarvatathāgatakāyavākcittarahasyātirahasye guhyasamāje mahāguhyatantrarāje samayavyūhatattvārthabhāvanāsambodhipaṭalastrayodaśo'dhyāyaḥ|

-63-

caturdaśaḥ paṭalaḥ
atha bhagavān sarvatathāgatasamayādhipatirmahāvajradharaḥ śāntisamayāgraṁ nāma samādhiṁ samāpadyemāṁ sarvatathāgatabhāryāṁ kāyavākcittavajrebhyo niścārayāmāsa|
||om ru ru sphurū jvala tiṣṭha siddhilocane sarvārthasādhani svāhā||

athāsyāṁ gītamātrāyāṁ sarvasampanmanīṣiṇaḥ|
tuṣṭā harṣaṁ samāpede buddhavajramanusmaran||1||

buddhānāṁ śāntijananī sarvakarmaprasādhinī|
mṛtasañjīvanī proktā vajrasamayacodanī||2||

ityāha ca||

atha bhagavāṁstrikāyasamayakrodhavajraḥ bhāvābhāvasamayavajraṁ nāma samādhiṁ samāpadyemāṁ sarvavajradharāgramahiṣīṁ svakāyavākcittavajrebhyo niścārayāmāsa|

||om śaṅkare śāntikare ghuṭṭa ghuṭṭani ghātaya ghātaya ghuṭṭani svāhā||
athāsyāṁ gītamātrāyāṁ trivajrābhedyavajriṇaḥ|
utphullacārunayanā vajracittamanusmaran||3||

rakṣāvajraprayogeṣu nityaṁ karmaprasādhanī|
mahāvajrabhayārtānāṁ nityaṁ balakarī smṛtā||4||

atha bhagavān mahārāgasamayāvalokanaṁ nāma samādhiṁ samāpadyemāṁ dharmakāyāgrabhāryāṁ svakāyavākcittavajrebhyo niścārayāmāsa|

||om kaṭe vikaṭe kaṭaṅkaṭe karoṭavīrye svāhā||
athāsyāṁ gītamātrāyāṁ vajradharmāgradhāriṇaḥ|
tuṣṭā dhyānaṁ samāpede vajradharmamanusmaran||5||

-64- 

dharmapuṣṭiṁ balaṁ nityaṁ mahākośavatī sadā|
karoti jāpamātreṇa vāgvajrasya vaco yathā||6||

atha bhagavān samantasambhavavajraṁ nāma samādhiṁ samāpadyemāṁ samayasattvāgrabhāryāṁ svakāyavākcittavajrebhyo niścārayāmāsa|

||om tāre tuttāre ture svāhā||

athāsyāṁ gītamātrāyāṁ sarvabuddhā mahātmajāḥ|
harṣitā jñānamāpede vajrakāyamanusmaran||7||

buddhavajramahāsainyaṁ sattvadhātuṁ samantataḥ|
karoti dāsavat sarvaṁ niśceṣṭaṁ vaśakṛt kṣaṇāt||8||

ityāha ca|

atha bhagavān sarvatathāgatakāyavākcittavajrastathāgato vimalaraśmimeghavyūhavajraṁ nāma samādhiṁ samāpadyemaṁ vajrayamāntakamahākrodhaṁ svakāyavākcittavajrebhyo niścārayāmāsa|

|ṁamaḥ samantakāyavākcittavajrāṇām| om kha kha khāhi khāhi sarvaduṣṭadamaka asimusalaparaśupāśahasta caturmukha caturbhuja ṣaṭcaraṇa āgacchāgaccha sarvaduṣṭaprāṇahāriṇe mahāvighnāntaka vikṛtānana sarvabhūtabhayaṅkara aṭṭāṭṭahāsanādine vyāghracarmanivasane kuru kuru sarvakarmāṇi chinda chinda sarvamantrān bhinda bhinda paramudrāṇākarṣaya ākarṣaya sarvabhūtān nirmatha nirmatha sarvaduṣṭān praveśaya praveśaya maṇḍalamadhye  vaivasvatajīvitāntakara kuru kuru mama kāryaṁ daha daha paca paca mā vilamba vilamba samayamanusmara hū hū phaṭ phaṭ sphoṭaya sphoṭaya sarvāśāparipūraka sarvān nāśaya ripūn kara kara he he bhagavan kiṁ cirāyasi mama sarvārthān sādhaya sādhaya svāhā|

athāsmin bhāṣitamātre sarve buddhā mahāyaśāḥ|
bhītāḥ saṁtrastamanaso vajracittamanusmaran||9||

-65-

kapālaṁ nirvraṇaṁ prāpya cārurūpaṁ manīṣiṇam|
pādākrāntagataṁ kṛtvā mantramenamusmaran||10||

locanāṁ māmakīṁ cāpi mahāvajrakuloccayām|
dvitrīn vārān samuccārya dhruvamākṛṣyate kṣaṇāt||11||
ityāha ca bhagavān bodhicittavajraḥ|

atha bhagavān vairocanavajrastathāgataḥ samayaraśmighanāgraṁ nāma samādhiṁ samāpadyemamamṛtasamayavajrakrodhaṁ svakāyavākcittavajrebhyo niścārayāmāsa|

namaḥ samantakāyavākcittavajrāṇām| namo vajrakrodhāya mahādaṁṣṭrotkaṭabhairavāya asimusalaparaśupāśagṛhītahastāya om amṛtakuṇḍali kha kha khāhi khāhi tiṣṭha tiṣṭha bandha bandha hana hana daha daha garja garja visphoṭaya visphoṭaya sarvavighnavināyakān mahāgaṇapatijīvitāntakarāya svāhā||

athāsmin bhāṣitamātre sarve buddhā mahāyaśāḥ|
mūrcchitā bhayamāpede vajrakāyamanusmaran||12||

sarvamantraprayogeṣu vajroccāṭanakarmaṇi|
uccāṭayati vidhinā buddhasainyamapi svayam||13||

atha bhagavān ratnaketustathāgato buddharaśmivajraṁ nāma samādhiṁ samāpadyemaṁ vajrāparājitamahākrodhaṁ svakāyavākcittavajrebhyo niścārayāmāsa|
|| namaḥ samantakāyavākcittavajrāṇām| om hū jinariṭi he hū hū phaṭ phaṭ svāhā||

athāsmin gītamātre tu sarve buddhā mahāyaśāḥ|
bhītāḥ santrastamanaso bodhicittamanusmaran||14||

rākṣasavyālakrūreṣu mahābhayasamākule|
karoti vidhivatkarma vajracittamanusmaran||15||

-66-

atha bhagavānamitāyustathāgato'mitasambhavavajraṁ nāma samādhiṁ samāpadyemaṁ padmasambhavavajrakrodhaṁ svakāyavākcittavajrebhyo niścārayāmāsa||

namaḥ samantakāyavākcittavajrāṇām| om hū hū hū tarula virula sarvaviṣaghātaka jvalitavisphuliṅgāṭṭāṭṭahāsa kesarisaṭāṭopaṭaṅkāravajrakhuranirghātanacalitavasudhātala niśvāsamāruto tkṣiptadharaṇīdhara bhīṣaṇāṭṭāṭṭahāsa aparimitabalaparākrama āryagaṇabhītabhūtagaṇādhyuṣita buddha buddha hayagrīva khāda khāda paramantrān chinda chinda siddhiṁ me diśa āveśaya sarvajvarapipāsādīn sarvagraheṣvapratihato bhava vajradaṁṣṭra kiṁ cirāyasi imaṁ sarva duṣṭagrahaṁ duṣṭasaṅghaṁ vā dhuna dhuna vidhuna vidhuna matha matha maṭa maṭa ghātaya ghātaya bandha bandha buddhadharmasaṅghānujñātakarma kuru śīghram| hayagrīvāya phaṭ vajragātrāya phaṭ vajranetrāya phaṭ vajradaṁṣṭrāya phaṭ vajrakhurāya phaṭ vajrakhuranirghātanāya phaṭ paramantravināśāya phaṭ trailokyabhayaṅkarāya phaṭ sarvakarmeṣvapratihatāya phaṭ vajrakulasantrāsanāya phaṭ hū hū hū phaṭ phaṭ phaṭ svāhā||

athāsmin viniḥsṛta mātre dharmavajrā mahāgrajāḥ|
bhītāḥ saṁmūrcchamāpede jñānarājamanusmaran||16||

khadhātuṁ viṣasampūrṇaṁ vajrahālāhalaprabham|
karoti nirviṣaṁ sarvaṁ krodharājapracodanaiḥ||17||

ityāha ca|

atha bhagavān amoghasiddhistathāgataḥ amoghasamaya sambhavaketuvajraṁ nāma samādhiṁ samāpadyemaṁ nīlavajradaṇḍakrodharājaṁ svakāyavākcittavajrebhyo niścārayāmāsa|

|ṁamaḥ samantakāyavākcittavajrāṇām| om ehyehi bhagavan nīlavajradaṇḍa turu turu
hulu hulu hāhā gulu gulu gulāpaya gulāpaya krama krama bhagavan vāyuvegena bhūtān śīgraṁ daha daha dara dara vaha vaha paca paca matha matha pātaya pātaya maṭṭa maṭṭa maṭṭāpaya maṭṭapaya sarvakarmāṇi chinda chinda bhakṣa khakṣa medamāṁsarudhiramtsyamedamajjāpriya ehyehi

-67-

bhagavan sarvavidhnāni sarvamantrāṇi sarvamūlakarmāṇi sarvamūlagrahān hana hana bhañja bhañja marda marda idaṁ me kāryaṁ sādhaya hū nīlāya nīlavajradaṇḍāya turu turu vighnavināyakanāśakāya huru huru dīptacaṇḍāya sarvaśatrūṇāṁ hṛdayāni pīḍaya chinda chinda vidyānāṁ chedaka hū vidyānāṁ śiṣṭān smara smara samayaṁ vajradharavacanaṁ karmāṇi nikṛntaya hū hū hana hana daha daha kuru kuru turu turu huru huru phaṭ phaṭ hū hū hū bhakṣāpaya kṛtāntāya devaṛṣividrāpakāya hana hana vajradaṇḍāya svāhā||

athāsmin bhāṣitamātre sarvaduṣṭāgrasambhavāḥ|
bhītāḥ santrastamanaso vajrasattvamanusmaran||18||

japenāṣṭaśatenāyaṁ krodharājo mahāyaśaḥ|
ghātakaḥ sarvaduṣṭānāṁ vidhicakraprayojanaiḥ||19||

ityāha ca|

atha bhagavān akṣobhyavajrastathāgataḥ samantameghaśriyaṁ nāma samādhi samāpadyemaṁ mahābalavajraṁ svakāyavākcittavajrebhyo niścārayāmāsa|

|| namaḥ samantakāyavākcittavajrāṇām| om hū hū hū phaṭ phaṭ phaṭ om ūgraśūlapāṇi hū hū hū phaṭ phaṭ phaṭ om jyotirnirṇāda  hū hū hū om phaṭ phaṭ phaṭ om mahābalāya svāhā|

athāsmin bhāṣitamātre sarve nāgā mahābalāḥ|
bhītāḥ santrastamanasaḥ trikāyavajramanusmaran||20||

jāpamātraprayogeṇa sarvakarmāṇi sādhayet|
anāvṛṣṭisamaye ca pātayedvārimaṇḍalam||21||

atha bhagavān samantanirghātavajraṁ nāma samādhiṁ samāpadyemaṁ sarvatathāgataṭakkirājamahākrodhaṁ svakāyavākcittavajrebhyo niścārayāmāsa|

-68-

|ṁamaḥ samantakāyavākcittavajrāṇām| om ṭakki hū jaḥ||
athāsmin bhāṣitamātre sarvabuddhā mahātmajāḥ|
bhītāḥ samayamāpede trivajrakāyamanusmaran||22||

liṅgaṁ dakṣiṇapādena vajrasattvaprayogataḥ|
trivajramantracakreṇa sarvasattvākarṣaṇaṁ bhavet||23||

atha bhagavan jñānamālāmbuvajraṁ nāma samādhiṁ samāpadyemamacalavajracaṇḍasamayaṁ svakāyavākcittavajrebhyo niścarayāmāsa|

|ṁamaḥ samantakāyavākcittavajrāṇām| om acalakāraṇa hū hū moṭṭa moṭṭa saṭṭa saṭṭa ha ha moha moha saha saha hana hana daha daha taṭṭa taṭṭa tiṣṭha ṭiṣṭha āviśa āviśa mahāmattapālaka dhuna dhuna tiṇi tiṇi kiṇi kiṇi khāda khāda vighnān māraya māraya duṣṭān bhakṣa bhakṣa sarvān kuru kuru kiri kiri mahāviṣamavajra sphoṭaya sphotaya hū hū hū nṛbalitaraṁganartaka ā ā hā hā  acalaceta sphoṭaya sphoṭaya om asamantika trāṭ mahābala sātaya samayaṁ ma trā hā mā śudhyatu vajrī tuṣyatu vajrī namo'stvapratibalebhyaḥ jvālaya trāṭ asaha namaḥ svāhā||

athāsmin bhāṣitamātre sarve devāḥ sakiṅkarāḥ|
mūrcchitāstrastamanaso mantrakāyamanusmaran||24||

anena krodhamantreṇa mahādevādayaḥ surāḥ|
bhītāḥ sampuṭakāyena ākṛṣyanti mahardhikāḥ||25||

atha bhagavān samayavijṛmbhitavajraṁ nāma samādhiṁ samāpadyemaṁ sarvavajradharasamayaṁ sumbhamahākrodhaṁ svakāyavākcittavajrebhyo niścārayāmāsa|

-69-

|| om namaḥ samantakāyavākcittavajrāṇām| om sumbha nisumbha hū gṛṇha gṛṇha hū gṛṇhāpaya gṛṇhāpaya hū ānaya ho bhagavan vidyārāja hū phaṭ||

athāsmin bhāṣitamātre sarvakanyā mahardhikāḥ|
muktakeśā vivastrāṅgā vajrasattvamanusmaran||26||

vajrasattvapadākrāntaṁ sarvatāthāgatādhipam|
vajrāṅkuśapāśena vajrakanyākarṣaṇaṁ param||27||

atha bhagavān mahāsamayatattvotpattivajraṁ nāma samādhiṁ samāpadyedaṁ mahāsamayavajraguhyavāksamayatattvapadaṁ svakāyavākcittavajrebhyo niścārayāmāsa|

buddhavajratrikāyeṣu vajrasattvavibhāvanā|
pāśavajrāṅkuśadharairbuddhākarṣaṇamuttamam||28||

buddhavākkāyayogena mahācakraprayogataḥ|
vajrasattvo mahārājo dhruvamākṛṣyate sadā||29||

cakrapadmamahāvajraiḥ trivajrābhedyabhāvanaiḥ|
vajrāṅkuśaprabhedena sarvamantrākarṣaṇaṁ dhruvam||30||

svamantrapuruṣaṁ dhyātvā sarvavajramayaṁ śivam|
kanyāṁ tu mānuṣīṁ śreṣṭhāṁ hṛdvajrāṅkuśa yogataḥ||31||

vātamaṇḍalasaṁyoge dhruvamākṛṣyate sadā|
vairocanamahābimbaṁ bhāvayeccandramaṇḍalam||32||

śacīṁ tatra sthitāṁ cintedvajrāmṛtaprayogataḥ|
pañcāśavārānuccārya dhruvamākṛṣyate sadā||33|| 

vajrāṅkuśamahābimbaṁ tīkṣṇajvālāsamaprabham|
vajramaṇḍalakaṁ dhyātvā khakanyākarṣaṇamuttamam|34||

svakrodhavajrasamayaṁ vajrapātālavāsinam|
śūlavajrāṅkuśapāśairdaityakanyākarṣaṇamuttamam||35||

-70-

gaurikāṁ khaṭikāṁ vāpi vajrāṅkuśaprayogataḥ|
candroparagasamaye mukhe prakṣipya sādhayet||36||

brahmendrarudradevānāṁ yasya nāma samālikhet|
āgacchanti bhayatrastāḥ vākyavajravaco yathā||37||

sarvākāravaropetaṁ mañjuvajraṁ vibhāvayet|
yammantakaṁ mahākrodhaṁ vajrāṅkuśaṁ vicintayet||38||

kalpoddāhamahācakraṁ dhyātvā yakṣīṁstu sādhayet|

ityāha ca||

mudrābhedena sarveṣāṁ mantrabhedena sarvathā|
ākarṣaṇapadaṁproktaṁ na cennāśamavāpnuyāt||39||

vajrasattvo mahārājaścodanīyo muhurmuhuḥ|
sa eva sarvamantrāṇāṁ rājā paramaśāśvataḥ||40||

atha bhagavān samantavijṛmbhatajñānavajraṁ nāma samādhiṁ samāpadyemāṁ vajraikajaṭāṁ nāma mahāsarpāparājitavāgvajrāgrīṁ svakāyavākcittavajrebhyo niścārayāmāsa| om śūlini svāhā||

athāsyāṁ bhāṣitamātrāyāṁ nāgakanyā mahardhikāḥ|
dahyamāna vivastrāṅgā buddhabodhimanusmaran||41||

anayā mantravidyayā sarve ākṛṣyanti pannagāḥ|
nāgakanyāṁ viśālākṣīṁ samākṛṣyopabhuṁjayet||42||

atha bhagavān gaganasamayasambhavajraṁ nāma samādhiṁ samāpadyemāṁ mahādharmasamayavajrabhṛkuṭīṁ svakāyavākcittavajrebhyo niścārayāmāsa|

om bhayanāśāni trāsani trāsaya bhṛkuṭī taṭi vetaṭi vairaṭi vairaṭi śvete svetajaṭini svāhā||

-71-

athāsyāṁ gītamātrāyāṁ sarvavidyādharātmajāḥ|
kampitā bhayamāpede jñānarājamanusmaran||43||

vidyādharamahākanyāṁ calatkanakakuṇḍalām|
ākṛṣya samayādyena anayā mantravidyayā||44|

nirodhavajrarājena niṣpannenāgracāruṇā|
trivajrajñānasambhūtāḥ kṣaṇāt kṛṣyanti sarvataḥ||45||

athavā sarvakrodhānāṁ lakṣajāpena mantriṇaḥ|
sarvakarmakarāḥ proktāḥ vijaneṣu mahatsu ca ||46||

ācāryanindaparā mahāyānāgranindakāḥ|
māraṇīyāḥ prayatnena athavā sthānacālanam||47||

anena bodhiṁ paramāṁ mantrasiddhiñca prāpnuyāt|
ityāha ca||
daśadiksarvabuddhānāṁ kāyavākcittaghātanam||48||

bhāvanīyaṁ vidhānena ripūṇāṁ duṣṭacetasām|
rudhirārdraṁ salilārdraṁ viṇmūtrārdraṁ vāpi kārayet||49||

prāvṛtya liṅgaṁ cākramya krodharājaṁ prayojayet|
śatāṣṭena tu pūrṇena dhruvaṁ buddho'pi śīryyate||50||

ityāha ca|
salilārdragataṁ vastraṁ kṛtvā krodhāgrabandhanāt|
liṅgaṁ pādena cākramya dhruvaṁ buddho'pi naśyati||51||

viṇmūtrārdragataṁ vastraṁ pūtigandhajugupsitam|
prāvṛtya mantramāvartet śuṣyate mriyate kṣaṇāt||52||

bhasmodakārdragataṁ vastraṁ prāvṛtya krodhasaṅkulam|
śatāṣṭavārānuccārya vajrasattvo'pi śīryyate||53||

-72-

ityāha ca|

salilārdragataṁ vastraṁ prāvṛtya kruddhacetasā|
nagno muktaśikho bhūtvā vikaṭotkaṭasambhramaḥ||54||

liṅgaṁ pādena cākramya khadhātumapi nāśayet|
ityāha ca|
mātṛgṛhe śmaśāne śūnyaveśmani catuṣpathe||55||

ekaliṅgaikavṛkṣe vā abhicāraṁ samārabhet|
mānuṣāsthimayaṁ kīlaṁ aṣṭāṅgulapramāṇataḥ||56||

śatāṣṭavārānuccārya aridvāreṣu gopayet|
buddhastrikāyavarado jñānājñānavivarjitaḥ||57||

pakṣābhyantarapūrṇena bhraśyate mriyate'pi vā|
kapālaṁ paripūrṇaṁvā prāpya vijño viśeṣataḥ||58||

likhenmantrapadaṁ tatra jāpayā vajrabhāṣayā|
aridvāre'thavā grāme gopyoccāṭayate dhruvam||59||

tālapatre'thavā'nyatra krodhamantraṁ samālikhet|
arigṛhe'thavā dvāre gopya naśyati śuṣyati||60||

ityāha bhagavān mahāsamayaketuvajraḥ|

atha bhagavān sarvatathāgatakāyavākcittanibandanavajraṁ nāma samādhiṁ samāpadyedaṁ sarvatraidhātukakāyavākcittakīlanavajraṁ svakāyavākcittavajrebhyo niścārayāmāsa|

||om gha gha ghātaya ghātaya sarvaduṣṭān phaṭ kīlaya kīlaya sarvapāpān phaṭ hū hū hū vajra kīlaya vajradhara ājñāpayati kāyavākcittavajraṁ kīlaya hū phaṭ||

athāsmin bhāṣitamātre sarve vajrā mahardhikāḥ|
mūrcchitā bhayamāpannāḥ khavajracittamanusmaran||61||

-73-

mānuṣāsthimayaṁ kīlaṁ athavā khadirāgrajam|
ayomayakṛtaṁ kīlaṁ trivajrakāyanāśanam||62||

vajrasattvaṁ samādhāya sphuliṅgākulasuprabham|
trivajrakāyaparyantaṁ bimbaṁ dhyātvā prayojayet||63||

vairocanamahāmudrāmathavā rāgavajriṇaḥ|
yamāntakamahāmudrāṁ dhyātvā trivajrakīlanam||64||

kuṇḍalamṛtavajreṇa duṣṭakrūranikṛntanam|
kartavyaṁ vajrayogena buddhasyāpi mahātmanaḥ||65||

hṛdayaṁ yāvat pādāntaṁ vajrakīlavibhāvanam|
ūrdhvantadevasamayamidaṁ kīlavijṛmbhitam||66||

dhyānavajraprayogeṇa dhruvaṁ buddho'pi kīlyate|
vajrasattvo mahārājā kīlayan mriyate laghu||67||

atha bhagavān mahāvairocanaḥ kāyavijṛmbhitavajraṁ nāma samādhiṁ samāpadyedaṁ svakāyasamayākṣepavajrakīlanamantraṁ svakāyavākcittavajrebhyo niścārayāmāsa|

|| om chinda chinda bhinda bhinda hana hana daha daha dīptavajracakra kṣu phaṭ||

anyonyaveṣṭanākāramaṅguṣṭhapadamīlanam|
vairocanapadākrāntaṁ vajrakīlanipātanam||68||

hatamātre mahāsattve trikāyavajrasambhavaḥ|
uttiṣṭhet samayāgreṇa na cennāśapadaṁ bhajet||69||

atha bhagavān lokeśvaro vāgvijṛmbhitaṁ nāma samādhiṁ samāpadyedaṁ  vāksamayākṣepakīlanamantraṁ svakāyavākcittavajrebhyo niścārayāmāsa|

||om hnīḥ bhūrbhuvaḥ||

vikasitajñāna padme vajrāṅguliniveśanam|
vākyavajrapadākrāntaṁ vajrakīlanipātanam||70||

-74-

hatamātre mahāvajre trikāyālayasambhavaḥ|
uttiṣṭhet hatamātreṇa na cennāśapadaṁ bhajet||71||

atha bhagavān mahāvajradharaḥ cittavijṛmbhitavajraṁ nāma samādhiṁ samāpadyedaṁ cittasamayākṣepakīlanamantraṁ svakāyavākcittavajrebhyo niścārayāmāsa|

||om vajrarāja hū||

pañcaśūlaniveśena sphuliṅgākulasādhanam|
cittavajrapadākrāntaṁ vajrakīlanipātanam||72||

hatamātre mahāvajre trivajrālayasambhavaḥ|
uttiṣṭhet hatamātreṇa na cennāśapadaṁ bhajet||73||

samyagvidhānamārgeṇa kāyavākcittayogataḥ|
khadhātuvajraparyantaṁ kīlayennātra saṁśayaḥ||74||

ityāha bhagavān mahākīlavajraḥ|

atha buddhāstrikāyāgrāḥ sattvadhātuhitaiṣiṇaḥ|
tuṣṭāḥ prāmodyasaṁprāptāḥ idaṁ ghoṣamakārayan||75||

aho guhyapadaṁ śreṣṭhamaho sārasamuccayam|
aho dharmapadaṁ śāntamaho vajravidāraṇam||76||

kīlanaṁ sarvabuddhānāṁ bodhisattvā mahāyaśāḥ|
kāyavākcittavajrāṇāṁ kīlanaṁ samudāhṛtam||77||

idaṁ tat sarvamantrāṇāṁ kīlanaṁ tattvasambhavam|
kāyavākcittavaradaṁ mantratattvasamuccayam||iti ||78||

iti śrī sarvatathāgatakāyavākcittarahasyātirahasye guhyasamāje mahāguhyatantrarāje kāyavākcittādbhutamantrākarṣaṇavijṛmbhitarājo nāma samādhipaṭalaścaturdaśo'dhyāyaḥ||

-75-

pañcadaśaḥ paṭalaḥ
atha vajradharo rājā sarvākāśamahākṣaraḥ|
sarvābhiṣekasarvajño vāgvajraṁ samudīrayat||1||

dvādaśābdikāṁ kanyāṁ tāṁ cāṇḍalasya mahātmanaḥ|
sādhayet śadhako nityaṁ vijaneṣu viśeṣataḥ||2||

viṇmūtrasamayādyena caturasraṁ vidhānataḥ|
maṇḍalaṁ kārayet tatra vajramaṇḍalasādhanaiḥ||3||

sarvalakṣaṇasaṁśuddhāṁ cāruvaktrāṁ suśobhanām|
sarvālaṅkārasampūrṇāmaṅke sthāpya vibhāvayet||4||

pañcamaṇḍalacakreṇa buddhabimbavibhāvanam|
bhāvayetpūjāpadaṁ ramyaṁ rahasyaṁ mantravajriṇām||5||

vairocanamahābimbaṁ kāyavākcittavajriṇam|
dhyānamantraprayogeṇa bhavedbuddhasamaprabhaḥ||6||

nīlotpaladalākārāṁ rajakasya mahātmanaḥ|
kanyāṁ tu sādhayennityaṁ vajrasattvaprayogataḥ||7||

tadeva vidhisaṁyogaṁ kṛtvā karma samārabhet|
eṣo hi sarvamantrāṇāṁ samayo duratikramaḥ||8||

sa bhavettatkṣaṇādeva vajrasattvasamaprabhaḥ|
sarvadharmadharo rājā kāmamokṣaprasādhakaḥ||9||

cāruvaktrāṁ viśālākṣīṁ naṭakanyāṁ suśobhanām|
sādhayet sādhako nityaṁ vajradharmavibhāvanaiḥ||10||

sa bhavedvajradharmātmā daśabhūmipratiṣṭhitaḥ|
vāksamayadharo rājā sarvāgraḥ parameśvaraḥ||11||

brahmakṣatriyavaiśyānāṁ kanyāṁ śūdrakulodbhavām|
sādhayedvajradharmātmā idaṁ guhyasamāvaham||12||

-76-

astamite tu vajrārke sādhanaṁ tu samārabhet|
aruṇodgamavelāyāṁ sidhyate bhāvanottamaiḥ||13||

sarvālaṅkārasampūrṇāṁ gandhapuṣpavibhūṣitām|
dhyātvā tu vajrasattvāgryāṁ laghusiddhimavāpnuyāt||14||

sa bhavettrikāyavarado buddhalakṣaṇalakṣitaḥ|
yojanaśatavistāramavabhāsaṁ karotyasau||15||

dvayendriprayogeṇa sarvayogān samārabhet|
eṣo hi sarvasiddhināṁ samayo duratikramaḥ||16||

viṇmūtrasamayaṁ bhakṣet yadīcchet siddhivajriṇaḥ|
eṣo hi sarvasiddhīnāṁ samayo duratikramaḥ ||17||

viṇmūtrasamayādyena dvayendriyaprayogataḥ|
sidhyate'nuttaraṁ tattvaṁ buddhabodhipadaṁ śivam||18||

ityāha bhagavān kāmamokṣasamayavajraḥ|

atha bhagavān mahāsamayavajrakrodhaṁ nāma samādhiṁ samāpadyedaṁ sarvatathāgatavajrasantrāsanakrodhaṁ svakāyavākcittavajrebhyo niścārayāmāsa||

om hnīḥ ṣṭrīḥ vikṛtānana sarvaśatrūnnāśaya stambhaya hū hū phaṭ phaṭ svāhā||

viṣarudhirasaṁyuktaṁ lavaṇaṁ rājikāntathā|
kaṇṭakāgnau juhet kruddhaḥ kanyānāmapadaiḥ saha||19||

madhyāhne'rdharātre vā idaṁ śasyati sarvathā|
trikoṇe tu juhet prājño'ṣṭasahasraṁ vidhānataḥ||20||

dinatrayamidaṁ kāryaṁ kanyānāṁ phalahetutaḥ|
stambhanaṁ bhavate tena trikalpāsaṁkhyamapi sadā||21||

buddho dharmadharo vāpi vajrasattvo'pi vā yadi|
atikramedyadi mohātmā tadantaṁ tasya jīvitam||22||

-77-

caturdaśyāṁ tathāṣṭamyāṁ gṛhyāṅgāraṁ śmaśānataḥ|
abhimantrya vidhānena dāsakaḥ sa bhavet sadā||23||

rekhāṁ dadāti dhyātvā tu mantrajño yasya kasyacit|
śatroḥ pratikṛtiṁ kṛtvā mriyate nātra saṁśayaḥ||24||

mudgaraṁ dhyānayogena pātayan patitaṁ dhruvam|
hūkāraṁ jvālasaṁyuktaṁ dīptavajraṁ prabhāvayet||25||

nāśakaḥ sarvaduṣṭānāṁ vajrapāṇikulaḥ smṛtaḥ|
khaṭikāṅgārādibhirlekhya puruṣaṁ vā'thavā striyam||26||

kuṭhāraṁ pāṇau vibhāvitvā grīvāṁ chinnāṁ vibhāvayet|
buddhāstrivajraratnāgrāḥ sarvasattvahitaiṣiṇaḥ||27||

anena hanyate vāpi mriyate nātra saṁśayaḥ|
karmavajramahādīptaṁ sphuliṅgagahanākulam||28||

madhye vajraṁ vibhāvitvā vāristambhanamuttamam|
maṇḍale likhyamāne tu vātādyaṁ yadi jāyate||29||

daṁṣṭrāmudrāṁ tato baddhvā duṣṭasattvamanusmaret|
buddhaiśca bodhisattvaiśca nirmitaṁ vāpi yadbhavet||30||

śīryate dṛṣṭamātreṇa na cennāśaṁ samāpnuyāt|
buddhāśca bodhisattvāśca ye cānye duṣṭajantavaḥ|
trāsitāstena mantreṇa mriyante nātra saṁśayaḥ||31||

tatredaṁ sarvatathāgatamantrarahasyahṛdayam|
jñānasattvaprayogeṇa madhye bimbaṁ prabhāvayet|
catuḥsthāneṣu mantrajño yoṣitaṁ sthāpayetsadā||32||

sarvālaṅkārasampūrṇāṁ sarvalakṣaṇalakṣitām|
padmaṁ prasāritaṁ kṛtvā idaṁ mantraṁ vibhāvayet||33||

-78-

|ū||

pañcaraśmiprabhaṁ dīptaṁ bhāvayet yogavajriṇam|
kāyavākcittavajreṣu pātayan bodhimāpnuyāt||34||

sa bhavettatkṣaṇādeva vairocanasamaprabhaḥ|
vajrasattvo mahārājaḥ saṁbuddhakāyavajradhṛk||35||

sarvasattvotpādanakaro nāma samādhiḥ|
yoṣitaṁ prāpya vidhinā cāruvaktrāṁ hitaiṣiṇīm|
pracchanne prārabhet pūjāṁ guhyāguhyaṁ vibhakṣayet||36||

sa bhavettatkṣaṇādeva mañjuśrītulyatejasaḥ|
antarddhānādhipaḥ śrīmān jāmbūnadasamaprabhaḥ||37||

bhakṣyaṁ vā athavā viṣṭhaṁ māṁsaṁ vāpi praveśayet|
abhimantrya vidhānena bhakṣyaṁ buddhairna dṛśyate||38||

ityāha ca|

viṣṭhaṁ saṁgṛhya vidhinā śarāvasampuṭe nyaset|
śatāṣṭavārān sañcodya buddhasūryairna dṛśyate||39||

śvānamāṁsaṁ hayamāṁsaṁ mahāmāṁsaṁ vidhānataḥ|
gṛhya sampuṭayogena bhakṣayaṁstairna dṛśyate||40||

viṣṭhena saha saṁyuktāṁ gulikāṁ trilohaveṣṭitām|
dveyendriyaprayogeṇa sarvabuddhairna dṛśyate||41|

mahāmāṁsena saṁyuktāṁ gulikāṁ trilohaveṣṭitām|
dvayendriyaprayogeṇa sarvabuddhairna dṛśyate||42||

śvāmāṁsena saṁyuktāṁ gulikāṁ trilohaveṣṭitām|
dvayendriyaprayogeṇa sarvabuddhairna dṛśyate||43||

gomāṁsena ca saṁyuktāṁ gulikāṁ trilohaveṣṭitām|
dvayendriprayogeṇa sarvabuddhairna dṛśyate||44||

-79-

prāṇakairviṣṭhasaṁbhūtairgulikāṁ kārayedvratī|
dvayendriyaprayogeṇa sarvabuddhairna dṛśyate||45||

karpūracandanairyuktāṁ gulikāṁ trilohaveṣṭitām|
dvayendriyaprayogeṇa sarvabuddhairna dṛśyate||46||

rocanāgurusaṁyuktāṁ gulikāṁ trilohaveṣṭitām|
dvayendriyaprayogeṇa bhavedvajramahābalaḥ||47||

karpūrakuṅkumairyuktāṁ gulikāṁ trilohaveṣṭitām|
dvayendriyaprayogeṇa sarvabuddhairna dṛśyate||48||

ityāha ca|

adhiṣṭhāya mahāmudrāṁ yasya kasyāpi vajriṇaḥ|
sa bhavet tādṛśaḥ śrīmān mahābalaparākramaḥ||49||

yojanakoṭisampūrṇamūrddhvaṁ vajragatirbhavet|
trisāhasragatiḥ śrīmān bhavedbuddhasamaprabhaḥ||50||

kāmadhātusthitāṁ kanyāṁ surabhogāṁ kulavratām|
rūpadhātusthitāñcāpi kāmayeta mahābalaḥ||51||

ityāha bhagavān samayāntarddhānamahāvajraḥ|
atha buddhāḥ prahṛṣṭātmā'bhrāntacittā manīṣiṇaḥ|
vismayotphullanayanā idaṁ ghoṣamudīrayan||52||

aho suvismayamidamaho guhyamahākṣaram|
aho svabhāvasaṁśuddhamaho dharmaṁ sunirmalam|| iti||53||

atha vajradharaḥ śāstā sraṣṭā karttā mahākṣaraḥ|
śuddhavajro mahādharmo vajraghoṣamakārayat||54||

sarvavajraprayogeṇa toṣaṇaṁ buddhavajriṇām|
buddhabodhi prabhedena toṣaṇaṁ vajracāriṇām||55||

-80-
vajralocanabimbādyaiḥ uṣṇīṣārādhanaṁ smṛtam|
krodhānāmapi tacchreṣṭhaṁ buddhavajraprabhāvanam||56||

vidyārājāgradharmāṇāṁ ratnaketuvibhāvanam|
vidyārājñīprayogeṣu amitāyurvibhāvanam||57||

sarvakarmikamantrāṇāṁ amoghajñānabhāvanam|
sarveṣāmeva mantrāṇāṁ vajrasattvavibhāvanam||58||

ityāha ca|
yakṣiṇīmantratantrāṇāṁ yamāntakasya kalpanam|
sarveṣāṁ yogamantrāṇāṁ sastambhaṁ vipracodanam||59||

ityāha ca bhagavān mahāsamayavajraḥ|

anena dhyānavajreṇa mantrārādhanamaṇḍalam|
sādhakānāṁ hitaṁ proktaṁ mahāsamayasādhanam||60||

atha vajradharaḥ śāstā sarvadharmeśvaraḥ prabhuḥ|
kāyavākcittasaṁśuddho jñānavajramudīrayat||61||

parvetāgreṣu ramyeṣu vijaneṣu vaneṣu ca|
dhyānavajraṁ prakurvīta japamantraprayogataḥ||62||

vajrasattvādayaḥ sarve mantradhyānapracoditāḥ|
kurvanti citrakarmāṇi vākyavajravaco yathā||63||

vajra dharmamahābimbaṁ padmarāgasamaprabham|
kāyavākcittamahāvajraṁ tatsthāne kulakalpanam||64|

āveśanavidhiṁ sarvaṁ kārayan siddhyati dhruvam|
stobhastambhaṁ mahābimbamāryabhaumaṁ caturthakam||65||

kartavyaṁ siddhivajreṇa evaṁ siddhyati śāśvatam|
dvādaśavārṣikāṁ kanyāṁ puruṣaṁ dvādaśābdikam||66||

sarvalakṣaṇasampūrṇaṁ gṛhyāveśaṁ prakalpayet||
vidhānāni tu sarvāṇi kṛtvā karmaprasādhanam|
anyathā hāsyamāpnoti traidhātukeṣu jantuṣu||67||

-81-

tatremāni hṛdayamantrākṣarapadāni

hū haḥ āḥ aiḥ

khadhātumapi niśceṣṭaṁ sarvakalpavivarjitam|
āveśayati vidhinā vajrasattvamapri svayam||68||

hūkāre vajrasattvātmā haḥkāre kāyavajriṇaḥ|
āḥkāre dharmadharo rājā idaṁ guhyapadaṁ dṛḍham||69||

aiḥkāraṁ stobhanaṁ proktaṁ bhramaṇaṁ kampanaṁ smṛtam|
eṣo hi sarvastobhānāṁ rahasyo'yaṁ pragīyati||70||

ityāha ca|

hastamātraṁ dvihastaṁ vā yāvaddhastāṣṭapañcakam|
uttiṣṭhanti bhayatrastā vajrarājapracoditāḥ|
tathaiva sarvaṁ yathāpūrvamidaṁ guhyasamāvaham|| iti|| 71||

atha vajradharo rājā sarvatathāgatādhipaḥ|
trikāyapadasaṁghoṣamidaṁ ghoṣamudīrayat||72||

anekāgragatenāpi idaṁ kāryaṁ dṛḍhavrataiḥ|
kartavyaṁ vānyayogena sarvaduṣṭavidāraṇam||73||

śatroḥ pratikṛtiṁ kṛtvā cittāṅgāratuṣādibhiḥ|
nagno muktaśikho bhūtvā trailokyamapi nāśayet||74||

śatroḥ pratikṛtiṁ kṛtvā śmaśānacitibhasmanā|
sahasrāṣṭaśatenāpi mriyate nātra saṁśayaḥ||75||

gomāṁsahayamāṁsena śvānamāṁsena citriṇā|
trikoṇamaṇḍale kāryaṁ dhravaṁ vajro'pi naśyati||76||

mahāmāṁsena sarveṣāṁ nāśanaṁ vajrajaṁ smṛtam|
eṣo hi sarvakrūrāṇāṁ nāśako dāruṇaḥ smṛtaḥ||77||
-82-

śatroḥ pratikṛtiṁ kṛtvā viṇmūtreṇāgradharmiṇā|
kaṇṭakāgnau juhet kruddho dhruvaṁ buddho'pi naśyati||78||

ityāha ca|
śatroḥ pratikṛtiṁ kṛtvā nadīsrotogayorapi|
tilamātramapi sarvāṅgaṁ kaṇṭakairviṣasambhavaiḥ|
purayeccodanapadairdhruvaṁ buddho'pi naśyati|| 79||

ityāha ca|

rājikāṁ lavaṇaṁ tailaṁ viṣaṁ dhattūrakaṁ tathā|
māraṇaṁ sarvabuddhānāṁ idaṁ śreṣṭhatamaṁ smṛtam||80||

aṅgārārdragataṁ vastraṁ prāvṛtya krodhacetasā|
liṅgaṁ pādena cākramya rākṣasairgṛhyate dhruvam||81||

pratikṛtimasthicūrṇena viṣeṇa rudhireṇa ca|
kṛtvā tu gṛhyate śīghraṁ vajrasattvo'pi dāruṇaḥ||82||

liṅgarājikasaṁyuktaṁ viṇmūtreṇāpi pūritam|
pādākrāntagataṁ kṛtvā mahāmeghena gṛhyate||83||

ityāha ca|

tatredaṁ sarvatathāgatavajramahākrodhasamayahṛdayam|

|ṁamaḥ samantakāyavākcittavajrāṇām| om hūlū hūlū tiṣṭha tiṣṭha bandha bandha hana hana daha daha garja garja visphoṭaya visphoṭaya sarvavighnavināyakānmahāgaṇapatijīvitāntakarāya hū phaṭ||

homaṁ vā'pyathavā dhyānaṁ kāyavākcittabhedanam|
kartavyaṁ nānyacittena idaṁ māraṇamuttamam||84||

vajrasattvaṁ mahākrūraṁ vikaṭotkaṭabhīṣaṇam|
kuṭhāramudgarahastaṁ dhyātvā dhyānaṁ prakalpayet||85||

-83-

||tatredaṁ mahākrūrakrodhasamayam||

śvadhātuṁ paripūrṇaṁ tu sarvabuddhaiḥ prabhāvayet|
ghātitaṁ tena duṣṭena dhyātvā mriyeta tatkṣaṇāt||86||

buddhaiśca bodhisattvaiśca paripūrṇaṁ vibhāvayet|
ghātitaṁ sarvaduṣṭena mriyate vajradharaḥ svayam||87||

cintayetpurato mantrī ripuṁ buddhāpakāriṇam|
bhītaṁ bhayākulaṁ cintet mriyate nātra saṁśayaḥ||88||

rākṣasairvividhaiḥ krūraiḥ pracaṇḍaiḥ krodhadāruṇaiḥ|
trāsitaṁ bhāvayettena mriyate vajradharaḥ svayam||89||

ulūkaiḥ kākagṛdhraiśca śṛgālairdorghatuṇḍakaiḥ|
bhakṣitaṁ bhāvayaṁstena dhruvaṁ buddho'pi naśyati|
kṛṣṇasarpaṁ mahākrūraṁ bhayasyāpi bhayapradam||90||

dhyātvā viṣāgrasamayaṁ lalāṭe taṁ viśiṣyate|
bhakṣitaṁ tena sarpeṇa dhruvaṁ buddho'pi naśyati||91||

daśadiksarvasattvānāmīte ścopadravasya vā|
nipātanaṁ ripave śreṣṭhamidaṁ codanamuttamam||92||

mudgareṇa pracaṇḍena urasi tāḍayedvratī|
naśyati jīvitācchakraḥ vajradharmavaco yathā||93||

sphālanaṁ kuṭṭanaṁ cintet kuṭharādyāddhi vajriṇaḥ|
mriyate trikāyavarado vajrasattvopi dāruṇaḥ||94||

rakṣādyāni tu mantrāṇi devatāni ca kīlayet|
eṣo hi māraṇāgrāgraḥ samayo duratikramaḥ||95||

skandhavajreṇa yāvantaḥ sattvāstiṣṭhantimaṇḍale|
dyotanātmagatāṁ cintedevaṁ tuṣyanti nānyathā||96||

-84-

buddho vajradharaṁ śāstā vajradharmo'pi cakriṇaḥ|
mriyate vyāḍayogena cittavajravaco yathā||97||

ityāha bhagavān mahākrūrasamayavajrakrodhaḥ|
atha vajradharo rājā sarvākāśo mahāmuniḥ||
sarvābhiṣekasambuddho jñānavajramudīrayat||98||

aho svabhāvasaṁśuddhaṁ vajrayānamanuttamam||
anutpanneṣu dharmeṣu utpattiḥ kathitā jinaiḥ||99||

tatredaṁ kṣudrakarmarahasyam|

khaṭikāṅgāreṇa likhetsarpaṁ vikṛtaṁ tu bhayapradam|
kṛṣṇajvālākulaṁ kruddhaṁ dvijihvaṁ daṁṣṭramālinam||100||

tatredaṁ krūranāgacodanahṛdayam|
|kha||

vaktramadhyagataṁ cintedviṣaṁ hālāhalaprabham|
tatredaṁ sarvaviṣākarṣaṇahṛdayam|

|nīḥ||

traidhātukasthitaṁ sarvaṁ viṣaṁ vividhasambhavam|
hṛtaṁ tu bhāvayettena patamānaṁ vicintayet||101||

sa bhavettatkṣaṇādeva viṣodaśisudāruṇaḥ|
spṛṣṭamātre jagatsarvaṁ nāśayennātra saṁśayaḥ ||102|

ityāha ca|
maṇḍūkavṛścikādīni sarpāṇi  vividhāni ca|
kartavyāni vidhānena yāgotpattikalakṣaṇaiḥ||103||

tatredaṁ sarvaviṣamahāsaṁkramaṇahṛdayam|

-85-

||om||

duṣṭavajraviṣādīni ye cānye viṣadāruṇāḥ|
ākṛṣya jñānacakreṇa preraṇaṁ khavajramaṇḍale||104||

ityāha bhagavān mahāviṣasamayavajraḥ| tatredaṁ viṣacikitsanavajrahṛdayam|

|ū||

hṛdaye taṁ mahāvajraṁ sitavarṇaṁ vicintayet|
raśmimeghaṁ mahādīptaṁ candrāṁśumiva nirmalam||105||

catuḥ sthānaprayogeṇa saṁharan tatra tiṣṭhate|
dvitrivārān prabhāvitvā chedayantaṁ vicintayet||106||

khadhātuṁ viṣasampūrṇaṁ nirviṣaṁ kurute kṣaṇāt|
ityāha ca|
tatredaṁ sarvaviṣākarṣaṇahṛdayam|

|'aḥ||
gaṇḍapiṭakalūtāśca ye cānye vyādhayaḥ smṛtāḥ|
naśyanti dhyānamātreṇa vajrapāṇivaco yathā||107||

aṣṭapatraṁ mahādmaṁ śaśāṅkamiva nirmalam|
tatra madhyagataṁ cintetpañcaraśmiprapūritam||108||

saṁharetkṛṣṇasamayaṁ codane sitasannibham|
idaṁ dhyānapadaṁ guhyaṁ rahasyaṁ jñānanirmalam||iti|| 109||

tatremāni bāhyādhyātmikavyādhicikitsāvajrahṛdayamantrākṣarapadāni|
|jinajik|| ārolik|| vajradhṛk||
yadevākṣarapadamiṣṭaṁ bhavedbhaktiguṇāvaham|
bhāvayettādṛśaṁ vyādhiṁ viśvavajrapracodanaiḥ||110||

-86-

vānarākārasamayamathavā śvānasambhavam|
svakāyavākcittapade niścarantaṁ vicintayet||111||

cakraṁ vā'pyathavā vajraṁ dhyātvā vajrapade sthitaḥ|
kāyavākcittasamayaṁ cūrṇataṁ tena bhāvayet||112||

tataḥ prabhṛti saṁbuddhā bodhisattvā mahāyaśāḥ|
adhiṣṭhānapadaṁ ramyaṁ dadanti hṛṣṭacakṣuṣaḥ|| 113||

ityāha ca|

svakāyacittavajreṣu buddhameghān vicintayet|
vajrarāgamahāmeghaṁ bhāvayedvyādhimokṣaṇam|| iti|| 114||

daśadiksarvabuddhānāṁ vajrasattvasudhīmatām|
kruddho bhāvayatastasya māraṇaṁ pāramārthikam||115||

anena dhyānamātreṇa karmajaṁ vāpi yatsmṛtam|
śatāṣṭajapayogena saptadinairvinaśyati||116||

athavā svamantrarājena vajradhyānavidhiḥ smṛtaḥ|
eṣo hi sarvavyādhīnāṁ samayo duratikramaḥ||117||

atha vajradharo rājā jñānāṅkuśamahādyutiḥ|
kāmamokṣamahāvajra idaṁ vacanamabravit||118||

svapnopameṣu dharmeṣu anutpādasvabhāviṣu|
svabhāvaśuddhatattveṣu bhrāntivajraḥ pragīyate||119||

paśyanti sādhakā nityaṁ japadhyānārthatatparāḥ|
buddhāṁśca bodhisattvāṁśca dvidhābhedena darśanam||120||

tatredaṁ mahāsvapnasamayapadam|
bodhijñānāgrasamprāptaṁ paśyati jñānasuprabham|
buddhasambhogakāyaṁ vā ātmānaṁ laghu paśyati||121||

-87-

traidhātukamahāsattvaiḥ pūjyamānaṁ sa paśyati|
buddhaiśca bodhisattvaiśca pañcakāmaguṇairapi||
pūjitaṁ paśyate bimbaṁ mahājñānasamaprabham||122||

vajrasattvaṁ mahābimbaṁ vajradharmaṁ mahāśayam|
svabisbaṁ paśyate svapne guhyavajramahāyaśāḥ||123||

praṇamanti mahābuddhā bodhisattvāśca vajriṇaḥ|
drakṣate īdṛśaṁ svapnaṁ kāyavākcittasiddhidam||124||

sarvālaṅkārasampūrṇāṁ surakanyāṁ manoramām|
dārakaṁ dārikāṁ paśyan sa siddhimadhigacchati||125||

daśadiksarvabuddhānāṁ kṣetrasthaṁ paśyati dhruvam|
dadanti hṛṣṭacittātmā dharmagañjaṁ manoramam||126||

dharmacakragataṁ kāyaṁ sarvabuddhaiḥ parivṛtam|
paśyate yogasamaye dhyānavajrapratiṣṭhitaḥ||127||

āramodyānavividhān surakanyādyalaṅkṛtān|
paśyati dhyānasamaye sarvabuddhairadhiṣṭhitān||128||

buddhaiśca bodhisattvaiśca abhiṣiktaṁ sa paśyati|
vidyādharamahārājaiḥ pūjyamānaṁ sa paśyati||129||

ityāha ca||

vividhān vajrasambhūtān svapnān paśyati nirmalān|
sidhyate'nuttaraṁ tasya kāyavākcittavajrajam||130||

caṇḍālaśvānayogādīn paśyati yadi vajradhīḥ|
sidhyate cittanilayaṁ vajrasattvasya dhīmataḥ||131||

tatredaṁ svapnavicāraṇasamayahṛdayam|

svacittaṁ cittanidhyaptau sarvadharmāḥ pratiṣṭhitāḥ|
khavajrasthā hyamī dharmā na dharmā na ca dharmatā|| 132||

-88-

atha bhagavantaḥ sarvatathāgatā āścaryaprāptā adbhutaprāptāḥ sarvatathāgatakāyavākcittasaṁśayacchettāraṁ vajrasattvaṁ papracchuḥ| kimidaṁ bhagavan -

niḥsvabhāveṣu dharmeṣu dharmatattvamudāhṛtam|
aho vismayasambhūtamākāśākāśabhāvanam||iti||133||

atha bhagavān kāyavākcittavajrapāṇistathāgataḥ sarvatathāgatānevamāha| bhagavantaḥ sarvatathāgatā ākāśaṁ na kenaciddharmeṇa saṁyuktaṁ nāpyasaṁyuktam na cākāśasyaivaṁ bhavati| sarvagato'yaṁ sarvatrānudarśī ca| evameva bhagavantaḥ sarvatathāgatāḥ sarvadharmāḥ svapnāḥ svapnasamayasambhūtāścānugantavyāḥ| tadyathāpi nāma bhagavantaḥ sarvatathāgatā ākāśamanirūpyamanidarśanamapratipādyam| evabheva bhagavantaḥ sarvatathāgatāḥ sarvadharmā anugantavyāḥ|

tadyathāpi nāma bhagavantaḥ sarvatathāgatāḥ sarvadharmakāyavākcittavajrapadasamayaṁ sarvatrānugatamekasvabhāvaṁ yaduta cittasvabhāvam| yaśca kāyavākcittadhāturākāśadhātuścādvayametadadvaidhīkaram|

tadyathāpi nāma bhagavantaḥ sarvatathāgatā ākāśadhātusthitāḥ sarvadharmāḥ, sa cākāśadhāturna kāmadhātusthito na rūpadhātusthito nārūpadhātusthitaḥ| yaśca dharmadhātustraidhātuke na sthitaḥ tasyotpādo nāsti, yasyotpādo nāsti nāsau kenacit dharmeṇa sambhāvyate| tasmāttarhi bhagavantaḥ sarvatathāgatā niḥsvabhāvāḥ sarvadharmā iti|

tadyathāpi nāma bhagavantaḥ sarvatathāgatā bodhicittaṁ sarvatathāgatajñānotpādanavajrapadakaram| tacca bodhicittaṁ na kāyasthitaṁ na vāksthitaṁ na cittasthitam| yaścadharmastraidhātuke na sthitaḥ tasyotpādo nāsti| idaṁ sarvatathāgatajñānotpādanavajrapadam|

na ca bhagavantaḥ sarvatathāgatāḥ svapnasyaivaṁ bhavati ahaṁ traidhātuke svapnapadaṁ darśayeyam| na ca puruṣasyaivaṁ bhavati ahaṁ svapnaṁ paśyeyamiti| sā ca traidhātukakriyā svapnopamā svapnasadṛśī svapnasambhūtā| evameva bhagavantaḥ sarvatathāgatā yāvanto daśadiksarvalokadhātuṣu buddhāśca bodhisattvāśca yāvantaḥ sarvasattvāḥ sarve te svapnanairātmyapadenānugantavyāḥ|

-89-

tadyathāpi nāma bhagavantaḥ sarvatathāgatāḥ cintāmaṇiratnaṁ sarvaratnapradhānaṁ sarvaguṇopetam| ye ca sattvāḥ prārthayanti suvarṇaṁ vā ratnaṁ vā raupyaṁ vā tat sarvaṁ cintāmātreṇaiva sampādayanti| tacca ratnādyaṁ na cittasthitaṁ na cintāmaṇisthitam| evameva bhagavantaḥ sarvatathāgatāḥ sarvadharmā anugantavyāḥ|

atha bhagavantaḥ sarvatathāgatāḥ praharṣotphullalocanāḥ sarvatathāgatakāyavākcittavajraṁ tathāgatamevamāhuḥ| āścaryaṁ bhagavan yatra hi nāma ākāśadhātu samavasareṣu sarvadharmeṣu buddhadharmāḥ samavasaraṇaṁ gacchanti|

atha te sarvabuddhabodhisattvā bhagavanto vajrapāṇestathāgatasya pādayoḥ praṇipatyaivamāhuḥ| yadbhagavatā sarvamantravajrasiddhisamuccayaṁ bhāṣitaṁ tāni ca sarvamantravajrasamuccayasiddhīni kutra sthitāni|

atha vajrapāṇisteṣāṁ tathāgatānāṁ bodhisattvānāṁ ca sādhukāraṁ dattvā tān sarvatathāgatānevamāha| na ca bhagavantaḥ sarvatathāgatāḥ sarvamantrasiddhīni sarvamantrakāyavākcittavajrasthitāni| tatkasya hetoḥ| paramārthataḥ kāyavākcittamantrasiddhīnāmasambhavāt| kintu bhagavantaḥ sarvatathāgatāḥ sarvamantrasiddhīni sarvabuddhadharmāṇi svakāyavākcittavajrasthitāni| tacca kāyavākcittaṁ ca kāmadhātusthitaṁ na rūpa dhātusthitaṁ nā rūpadhātusthitam| na cittaṁ kāyasthitaṁ na kāyaścittasthitaḥ na vāk cittasthitā na cittaṁ vāksthitam| tatkasya hetoḥ? ākāśavat svabhāvaśuddhatvāt|

atha te sarvatathāgatāḥ sarvatathāgatakāyavākcittavajraṁ tathāgatamevamāhuḥ| sarvatathāgatadharmā bhagavan kutra sthitāḥ kva vā sambhūtāḥ| vajrasattva āha| svakāyavākcittasaṁsthitāḥ svakāyavākcittasambhūtāḥ| bhagavantaḥ sarvatathāgatā āhuḥ| svakāyavākcittavajraṁ kutra sthitam ? ākāśasthitam| ākāśaṁ kutra sthitam ? na kvacit| atha te sarvabuddhabodhisattvā āścaryaprāptā adbhutaprāptāḥ svacittadharmatāvihāraṁ dhyāyaṁstūṣṇīṁ sthitā abhūvanniti|

iti śrīsarvatathāgatakāyavākcittarahasyātirahasye guhyasamāje mahāguhyatantrarāje sarvacittasamayasāravajrasambhūtirnāma paṭalaḥ pañcadaśo'dhyāyaḥ|

-90-

ṣoḍaśaḥ paṭalaḥ
atha bhagavantaḥ sarvatathāgatāḥ punaḥ samājamāgamya bhagavantaṁ sarvatathāgatakāyavākcittavajraṁ tathāgataṁ sarvatathāgatakāyavākcittavajrapadairadhyeṣya sarvatathāgataratnavajrapūjāvyūhaiḥ pūjayāmāsuḥ| atha bhagavān vajrapāṇistathāgataḥ sarvavajramaṇḍalasiddhisamayarājavyūhaṁ nāma samādhiṁ samāpadyedaṁ vajrakāyamaṇḍalaṁ sarvabuddhānāṁ svakāyavākcittavajrebhyo niścārayāmāsa|

athātaḥ saṁpravakṣyāmi kāyamaṇḍalamuttamam|
cittavajrapratīkāśaṁ sarvamaṇḍalamuttamam||1||

ṣoḍaśahastaṁ prakurvīta caturasraṁ suśobhanam|
maṇḍalaṁ sarvabuddhānāṁ kāyavajrapratiṣṭhitam||2||

tasyābhyantarataścakramālikhedvidhivajrayā|
mudrāvajrapadaṁ kuryānmantrāṇāṁ guhyamuttamam||3||

madhye vairocanapadamakṣobhyādīn samālikhet|
kāyavākcittavajrāgrīn sarvakoṇe niveśayet||4||

krodhān samālikheddvāri mahābalaparākramān|
pūjāṁ kurvīta mantrajño guhyavajraprabhāvitām||5||

eṣo hi sarvakrodhānāṁ samayo duratikramaḥ|
avaśyameva dātavyaṁ viṇmutrādyaṁ viśeṣataḥ||6||

eṣo hi sarvamantrāṇāṁ samayaḥ kāyavajriṇām|
||sarvatathāgatakāyamaṇḍalam||

atha bhagavān vajrapāṇistathāgataḥ sarvavāgvajrasamayameghavyūhaṁ nāma samādhiṁ samāpadyedaṁ vāgvajramaṇḍalaṁ svakāyavākcittavajrebhya udājahāra|

athātaḥ saṁpravakṣyāmi vāṅmaṇḍalamuttamam|
cittavajrapratīkāśaṁ sarvamaṇḍalamuttamam||7||

-91-

viṁśatihastaṁ prakurvīta caturasraṁ vidhānataḥ|
catuṣkoṇaṁ caturdvāraṁ sūtrayedvajrabhāvanaiḥ||8||

svavāṅmaṇḍalapadaṁ vākyavajraguṇāvaham|
vajradharmamahārājaṁ vidveṣamavatārayet||9||

tasya madhye mahācakramālikhetparimaṇḍalam|
sarvamudrāṁ samāsena ālikhedvidhitatparaḥ||10||

amitāyurmahāmudrāṁ tasya madhye niveśayet|
tadeva vajrapadaṁ ramyaṁ sarveṣāṁ parikalpayet||11||

parisphuṭaṁ vidhānena kṛtvā maṇḍalamuttamam|
guhyapūjāṁ tataḥ kuryādevaṁ tuṣyanti vajriṇaḥ||12||

viṇmūtraśukrasamayaiḥ pūjya siddhiravāpyate|
eṣo hi sarvabuddhānāṁ samayo duratikramaḥ||13||

||sarvatathāgatavāṅmaṇḍalam||

atha bhagavān vajrapāṇistathāgataḥ samantameghavyūhaṁ nāma samādhiṁ samāpadyedaṁ paramaguhyamaṇḍalarahasyaṁ svakāyavākcittavajrebhyo niścārayāmāsa|

yasya vajradharāgrasya madhye bimbaṁ samālikhet||
bhavenmaṇḍalapadaṁ tasya kāyavākcittaguhyajam||14||

iti sarvatathāgatakāyavākcittavajrajñānarahasyo'yaṁ paramaguhyaḥ|

atha bhagavān vajrapāṇistathāgataḥ sarvamaṇḍalacakrasambhavaṁ nāma samādhiṁ samāpadyedaṁ sarvamaṇḍalakāyavākcittaguhyajaṁ svakāyavākcittavajrebhya udājahāra| tato maṇḍalamantraḥ|| mantrākṣarahṛdayasūtrākṣarapadāni||
|| hū om āḥ||

pātanaṁ vajrasūtrasya rajasyāpi nipātanam|
na kāryaṁ mantrasattvena kārayan bodhidurllabhaḥ||15||

-92-

tasmātsamayavidhānajño'vatāryya mantradevatān|
adhiṣṭhānapadaṁ dhyātvā maṇḍalānāṁ vikalpanam||16||

vairocanamahārājaṁ locanāṁ cāvatārayet|
kāyamaṇḍalapadaṁ ramyaṁ kāyavajraguṇāvaham||17||

vajradharmamahārājaṁ sadharmaṁ cāvatārayet|
idaṁ tatsarvamantrāṇāṁ rahasyaṁ paramaśāśvatam||18||

vajrasattvamahārājaṁ māmakīṁ cāvatārayet|
idaṁ tatsarvamantrāṇāṁ rahasyaṁ paramādbhutam||19||

evaṁ kṛtena sānnidhyaṁ svayameva manīṣiṇaḥ|
āgatya guhyaparamaṁ likhanti hariṣānvitāḥ|| 20||

ityāha ca|

kartavyaṁ mantrasiddhe ca vajraguhyaṁ mahādbhutam|
ākṛṣya krodharājena sarvabuddhāṁstu pūjayet||21||

trikālasamaye pūjā trivajrāmalavajriṇaḥ|
kartavyaṁ trivajrayogena mantrasiddhipravartanam|| iti||22||
ityāha ca|

sarveṣāmeva mantrāṇāṁ baliṁ dadyānmahādbhutam|
viṇmūtramāṁsatailaṁ ca pañcamaṁ cittasambhavam||23||

śukreṇa sarvamantrāṇāṁ prāṇanaṁ samudāhṛtam|
eṣo hi samayaśreṣṭho buddhabodhiprapūrakaḥ||24||

sūtrasya pātanamidaṁ svayameva samācaret|
vairocanaṁ prabhāvitvā vajrasattvaṁ vibhāvayet||25||

athavā'mṛtavajrākhyaṁ śiṣyaṁ vajramahādyutim|
vibhāvayetkarmapadaṁ sarvabuddhaniṣevitam||26||

-93-

pañcabuddhamahārājaṁ sūtraṁ vajragataṁ nyaset|
eṣo hi sarvabuddhānāṁ rahasyaṁ paramādbhutam||27||

pañcaviṁśatibhedena rajasyāpi nipātanam|
idaṁ tatsarvavajrāṇāṁ rahasyaṁ bodhimuttamam||28||

sarveṣāmeva mantrāṇāṁ vajrahūkārabhāvanā|
kāyavākcittasamayaṁ pañcasthāneṣu bhāvayet||29||

evaṁ kṛtena sānnidhyaṁ trivajrābhedyavajrajāḥ|
kurvanti bhayasaṁtrastā vajrasattvasya dhīmataḥ||30||

nyāsaṁ kalaśavajrāṇāṁ matratantrānvitaiḥ smṛtam|
vajrasattvaṁ samādhisthaṁ kalpayet dṛḍhabuddhimān||31||

homaṁ kurvīt mantrajñaḥ sarvasiddhiphalārthinaḥ|
viṇmūtramāṁsatailādyairāhutiṁ pratipādayet||32||

pūrṇāṁ vajrāhuti dadyāt trivajrādyaṁ samācaret|
śukraṁ vā athavā viṣṭhāmabhimantrya vidhānataḥ||33||

bhakṣayedvajrayogena evaṁ siddharna durlabhā|
kṛtvā vajramahāguhyaṁ rahasyaṁ sarvavajriṇām||34||

strīrūpamantracakreṇa sthitāḥ sattvārthacaryayā|
||tatredaṁ sarvavajramaṇḍalamantrārādhanarahasyam||35||

hastimāṁsaṁ hayamāṁsaṁ māhamāsaṁ ca bhakṣayet|
dadyādvai sarvamantrāṇāmevaṁ tuṣyanti nāyakāḥ||36||

pratyahaṁ vajraśiṣyasya darśayet maṇḍalaṁ budhaḥ|
viṇmūtramāṁsakṛtyena vajraguhyapadena ca||37||

omkāraṁ sarvamantrāṇāṁ dhyātvā jvalati tatkṣaṇāt|
ityāha ca bhagavān mahāmantravajravidyāpuruṣavajraḥ|

sādhanaṁ sarvasiddhīnāṁ mahāsamayasādhanam|
sādhanīyaṁ prayatnena buddhabodhimapi svayam||38||
-94-

antarddhānaṁ balaṁ vīryaṁ vajrākarṣaṇamuttamam|
sidhyate maṇḍale sarvaṁ kāyavajravaco yathā||39||

viṇmūtraṁ ca mahāmāṁsaṁ samabhāgaṁ tu kārayet|
śarāvasampuṭe sthāpya buddhaiḥ saha ca saṁvaset||40||

ityāha ca| tatredaṁ sarvaguhyavajrakiṅkaramahāsādhanapadaṁ varam|
khavajramadhyagataṁ cintet hnīḥ kāraṁ jvālasuprabham|
khadhātuṁ sarvabuddhaistu paripūrṇaṁ vibhāvayet|
kāyavākcittapadaṁ teṣāṁ tatra mantre nipātayet||41||

tatredaṁ kāyavākcittamantravajrādhiṣṭhānapadam|

|'aḥ kha vīḥ||

vajrapāṇimahābimbaṁ padmapāṇimahādyutim|
aparājitamahābimbaṁ dhyātvā guhyapadaṁ nyaset||42||
tatreḍhaṁ vajraguhyapadam|

sūryamaṇḍalamadhyasthamakṣobhyaṁ vā prakalpayet|
amitāyurmahābimbaṁ vajravairocanaṁ tathā|
codayed hṛdaye sarvān tīvraduḥkhamahādyutīn||43||

tatredaṁ sarvavajrahṛdayavajrasaṁcodanam|
|'a||
mahāśūlairmahāvajrairaṅkuśairvividhairbalaiḥ|
codayedvidhivadvajraṁ buddhabodhiḥ prasidhyati||44||
ityāha ca||
parvateṣu ca ramyeṣu dvīpeṣu vividheṣu ca|
pakṣābhyantarapūrṇena dhruvaṁ buddhatvamāpnuyāt||45||

ṣaṭtriṁśatsumerūṇāṁ yāvantaḥ paramāṇavaḥ|
parivāragaṇāstasya sidhyante bodhivajriṇaḥ||46||

-95-

daśadiksarvabuddhānāṁ buddhakṣetrāṇi kārayet|
madhye svadevatābimbaṁ dhyātvā vajreṇa pātayet||47||

ityāha ca|

dvayendriyaprayogeṇa juhuyādayutaṁ budhaḥ|
eṣo hi sarvabuddhānāṁ samayo duratikramaḥ||48||

vairocanaprayogeṇa śiṣyaṁ trivajrasambhavam|
āḥkāraṁ kāyavākcitte dhyātvā vajreṇa gṛhyate||49||

vajrasattvo mahārājo vairocano mahāyaśāḥ|
kāyavākcittasamayamadhiṣṭhānaṁ dadāti hi||50||

tatredaṁ mahāmaṇḍalapraveśanavajrapadam|
|'aḥ kha vīra hū||

sarvasamayakāyavākcittahṛdayamantravajro'yam| tatredaṁ mahāvajrābhiṣekaguhyajñānarahasyam|

khadhātuṁ sarvabuddhaistu paripūrṇaṁ vibhāvayet|
vādyagandhamahāmeghairbhāvayedvajraśrotradhīḥ||51||

ityāha ca|

trivajrakāyamantraistu sarṣapaistāḍayet vratī|
abhiṣekaṁ tadā tasya svayameva dadanti hi||52||

athavā bhāvayet buddhān vajrasattvasamādhinā|
kalaśān samayāgraistu dhāritān bhāvayedbudhaḥ||53||

vajravairocanaṁ cintet śiṣyo dṛḍhamatistadā|
nyāsaṁ kurvīta mantrajñaḥ kāyavākcittavajriṇaḥ||54||

tatredaṁ sarvābhiṣekarahasyaṁ sarvācāryavāgvajrodīraṇam|

-96-

abhiṣekaṁ mahāvajraṁ traidhātukanamaskṛtam|
dadāmi sarvabuddhānāṁ triguhyālayasambhavam||55||

tatredaṁ sarvābhiṣeka mahāvajraprārthanāvidhirahasyam|
bodhivajreṇa buddhānāṁ yathā datto mahāmahaḥ|
mamāpi trāṇanārthāya khavajrādyaṁ dadāhi me||56||

abhiṣekaṁ tadā tasya dadyāt prahṛṣṭacetasaḥ|
devatābimbayogena hṛdaye'dhipatiṁ nyaset||57||

mantrākṣarapadaṁ dattvā samayaṁ ca vidhānataḥ|
darśayenmaṇḍalaṁ tasya vajraśiṣyasya dhīmataḥ||58||

samayaṁ śrāvayedguhyaṁ sarvabuddhairudāhṛtam|
prāṇinaśca tvayā ghātyā vaktavyaṁ ca mṛṣā vacaḥ||59||

adattaṁ ca tvayā grāhyaṁ sevanaṁ yoṣitāmapi|
anena vajramārgeṇa vajrasattvān pracodayet||60||

eṣo hi sarvabuddhānāṁ samayaḥ paramaśāśvataḥ||
ityāha ca|

mantraṁ dadyāt tadā tasya mantracodamabhāṣitaiḥ||61||
samādhiṁ mantrarājasya dattvā guhyaṁ samārabhet|
dharmaṁ śṛṇoti gāmbhīryyaṁ buddhabhūmiṁ ca prāpnuyāt||62||

ityāha ca bhagavān mahāsamayavajrahāsaḥ| tatredaḥ sarvakiṅkaraguhyavajrarahasyam|

vajrasattvamahājñānaṁ vākyavajradharaṁ tathā|
kāyavajramahānyāsaiḥ kiṅkaraṁ codayetsadā||63||

tatredaṁ vajrajñānacakraṁ catuḥsamayapadam| samayacodanaṁ samayapreraṇaṁ samayamantraṇaṁ samayabandhanaṁ ceti|

-97-

khadhātuṁ vimalaṁ śuddhaṁ sarvadharmavivarjitam|
kurvanti piṇḍarūpeṇa trivajrādbhutarūpiṇaḥ||64||

ityāha bhagavān sarvabuddhaikaputro mahāvajradharaḥ|

buddhaṁ vā vajrasattvaṁ vā yadīcched vaśamānitum|
cintayedidaṁ mahāguhyaṁ trivajrāgradharaṁ mahat||65||

khavajramadhyagataṁ cintenmañjuvajraṁ mahābalam|
pañcabāṇaprayogeṇa mukuṭāgraṁ tu saṁsmaret||66||

pañcasthāneṣu mantrajñaḥ krūravajreṇa pātayet|
mūrcchitaṁ bhāvayet trastaṁ bālabuddhiṁ mahāyaśāḥ||67||

pakṣamekamidaṁ dhyānaṁ kartavyaṁ guhyacodanaiḥ|
rahasyaṁ sarvamantrāṇāṁ gītaṁ vajrārthabuddhinā||68||

khavajramadhyagataṁ cintedbuddhamaṇḍalamuttamam|
hūkāravajramantrādyaiḥ trivajrādīn prabhāvayet||69||

omkāraṁ cakṣurgataṁ dhyātvā darśayeta vidhānataḥ|
paśyeta sarvamantrāṇāṁ bimbaṁ trikāyavajriṇām||70||

kṣuttṛṣādyairmahākleśairidaṁ yogaṁ vicintayet|
naśyanti sarvaduḥkhāni cittavajravaco yathā||71||

vairocanamahābimbaṁ dhyātvā sarvārthasampadam|
vaṁkāraṁ vakragataṁ dhyātvā omkāraṁ jihvāgaṁ nyaset||72||

ālayaṁ sarvabhakṣyāṇāṁ cintāmaṇivibhūṣitam|
sarvaduḥkhaharaṁ śāntaṁ jñānavajraprabhāvitam||73||

ityāha bhagavān cintāmaṇivajraḥ| atha bhagavān vajrapāṇistathāgataḥ mahāvīravajratathāgataṁ vajrabhāvanāvajrapadāgraṁ vāgvajrebhyo niścārayāmāsa|

-98-

||vīḥ||

khavajramadhyagataṁ cintedbuddhamaṇḍalasuprabham|
trivajrakāyayogena niṣpādyedaṁ vicintayet||74||

sarvālaṅkārasampūrṇaṁ pītaṁ vajravijṛmbhitam|
jaṭāmukuṭadharaṁ śāntaṁ dhyātvā sarvaṁ samārabhet||75||

|| vīravajrormimālā nāma samādhiḥ||

atha bhagavān vajradharaḥ samantanirghoṣavajraṁ nāma samādhiṁ samāpadyedaṁ mahāvajrabhāvanāpadaṁ svakāyavākcittavajrebhyo niścārayāmāsa|

|u||

khavajramadhyagataṁ cintetsūryamaṇḍalamuttamam|
buddhameghān vidhānena trivajrātmā mahāyaśāḥ||76||

pātanaṁ kāyavākcitte cundravajrīṁ vibhāvayet|
sarvālaṅkārasampūrṇāṁ sitavarṇāṁ vibhāvayet||77||

vajrasattvamahārājaṁ dhyātvā mantrapadaṁ nyaset|
||vajraraśmijñānasamayaṁ nāma samādhiḥ||78||

atha bhagavān vajrapāṇistathāgataḥ sarvāśāvajrasambhogaṁ nāma samādhiṁ samāpadyedaṁ samādhivajranayaṁ svakāyavākcittavajrebhyo niścārayāmāsa||

|ja||

khavajramadhyagataṁ cintedbuddhamaṇḍalamuttamam|
sarvabuddhān vidhānena pātayedvajrabhāvanaiḥ||79||

niṣpādayenmahāyakṣaṁ jambhalaṁ dravyasādhakam|
yakṣarūpadharaṁ śāntaṁ jaṭāmukuṭavajriṇam||80||

pañcabuddhān vidhānena pañcasthāneṣu bhāvayet|
vajrāmṛtodakaṁ tasya dadyāddhyānapade sthitaḥ||81||

-99-

vajrasattvaṁ vidhānena mukuṭe tasya cintayet|
evaṁ tuṣyati yakṣendro jambhalendro mahādyutiḥ||82||
||vajrasamayadravyārādhanaketuśrīrnāma samādhiḥ||
atha bhagavān vajrapāṇistathāgato vajrakāmopabhogaśriyaṁ nāma samādhiṁ samāpadyedaṁ sarvayakṣiṇīsamayavajrapadaṁ svakāyavākcittavajrebhyo niścārayāmāsa|
|kṣi||

khavajradhātumadhyasthaṁ caturasraṁ suśobhanam|
catūratnamayaṁ sarvaṁ puṣpagandhasamākulam||83||

khadhātuṁ sarvayakṣiṇyaiḥ paripūrṇaṁ vicintayet|
hṛdayamantrapadaṁ dhyātvā vajrayogaṁ samārabhet||84||

|| sarvayakṣiṇīsamatāvihārabhāvanavajro nāma samādhiḥ||

atha bhagavān vajrapāṇistathāgataḥ sarvabuddhamantrasiddhivijṛmbhitavajraṁ nāma samādhiṁ samāpadyemāṁ hīnasiddhiṁ svakāyavākcittavajrebhyo niścārayāmāsa|

kāyavākcittasaṁsiddhā buddharūpadharaprabhāḥ|
jāmbūnadaprabhākārā hīnasiddhisamāśritāḥ||85||

antarddhānādisaṁsiddhau bhavedvajradharaḥ prabhuḥ|
yakṣarājādisaṁsiddhau bhavedvidyādharaḥ prabhuḥ||86||

tatremāni sarvavajrasiddhirūpaguhyamantrasiddhīni|
sarvāṇi cārurūpāṇi mantrasiddhimanīṣitaiḥ|
prīṇayanti darśanena lokadhātuṁ samantataḥ||87||

uṣṇīṣaḥ sarvasiddhīnāṁ bhaveccintāmaṇiprabhuḥ|
buddhabodhikaraṁ śreṣṭhaṁ buddhavajraprabhāvitam||88||
ityāha bhagavān sarvāśāparipūrakavajraḥ|
-100-

atha bhagavān vajrapāṇiḥ sarvatathāgatādhipatiḥ sarvatathāgatakāyavākcittavajravidyāvratasamādānacaryaṁ svakāyavākcittavajrebhyo niścārayāmāsa|

kāyavākcittavajrāṇāṁ kāyavākcittabhāvanam|
svarūpeṇaiva tatkāryameva siddhiravāpyate||89||

tatredaṁ svakāyavākcittavidyāvratam|
jaṭāmukuṭadharaṁ bimbaṁ sitavarṇanibhaṁ mahat|
kārayet vidhivat sarvaṁ mantrasaṁvarasaṁvṛtam||90||

ṣoḍaśābdikāṁ gṛhya sarvālaṅkārabhūṣitām|
cāruvaktrāṁ viśālākṣīṁ prāpya vidyāvrataṁ caret||91||

locanāpadasaṁbhogī vajracihnaṁ tu bhāvayet|
mudrāmantravidhānajño mantratantrasuśikṣitām||92||

kārayettāthāgatīṁ bhāryāṁ buddhabodhipratiṣṭhitām|
guhyapūjāṁ prakurvīta catuḥsaṁdhyaṁ mahāvratī||93||

kandamūlaphalaiḥ sarvaṁ bhojyaṁ bhakṣyaṁ samācaret|
evaṁ buddho bhavecchrīghraṁ mahājñānodadhiḥ prabhuḥ|| 94||

ṣaṇmāsenaiva tatsarvaṁ prāpnuyāt nātra saṁśayaḥ ||iti||
parasvaharaṇaṁ nityaṁ ghātanaṁ ca mahādbhutam||95||

rāgavajrapadaṁ guptaṁ idaṁ saṁvarasaṁvṛtam|
rāgavajrāṅkuśīṁ bhāryāṁ māmakīṁ guṇamekhalām||96||

vāgvajrāgracittebhya idaṁ pūjayati sarvathā|
svamudrāṁ vā'thavā cinteddhyānaṁ tryakṣaravajriṇām||97||

pañcabuddhāśca sarvajñāḥ prīṇante nātra saṁśayaḥ|
vane bhikṣāṁ bhramennityaṁ sādhako dṛḍhaniścayaḥ||98||

dadanti bhayasaṁtrastā bhojanaṁ divyamaṇḍitam|
atikramedyadi vajrātmā nāśaṁ vajrākṣaraṁ bhavet||99||

-101-
surīṁ nāgīṁ mahāyakṣīmasurīṁ mānuṣīmapi|
prāpya vidyāvrataṁ kāryaṁ trivajrajñānasevitam||100||

idaṁ tatsarvamantrāṇāṁ guhyaṁ tattvaṁ mahānayam|
trivajrajñānasambhūtaṁ buddhabodhipraveśakam||101||

ityāha bhagavān sarvatathāgatavidyāvratasamayatattvavajraḥ|

iti śrīsarvatathāgatakāyavākcittarahasyātirahasye guhyasamāje mahāguhyatantrarāje sarvasiddhimaṇḍalavajrābhisambodhirnāma paṭalaḥ ṣoḍaśo'dhyāyaḥ||

-102-

saptadaśaḥ paṭalaḥ

atha bhagavantaḥ sarvatathāgatāḥ punaḥ samājamāgamya bhagavantaṁ sarvatathāgatakāyavākcittavajraṁ tathāgatamanena stotrarājenādhyeṣitavantaḥ|

akṣobhyavajra mahājñāna vajradhātu mahābudha|
trimaṇḍala trivajrāgra ghoṣavajra namo'stu te||1||

vairocana mahāśuddha vajraśānta mahārata|
prakṛtiprabhāsvarān dharmān deśa vajra namo'stu te||2||

ratnarājasugāmbhīrya khavajrākāśanirmala|
svabhāvaśuddhanirlepa kāyavajra namo'stute||3||

vajrāmitamahārāja nirvikalpa khavajradhṛk|
rāgapāramitāprāpta bhāṣa vajra namo'stu||4||

amoghavajra sambuddha sarvāśāparipūraka|
śūddhasvabhāvasaṁbhūta vajrasattva namo'stu te||5||

ebhiḥ stotrapadai śāntaiḥ sarvabuddhapracoditaiḥ|
saṁstūyādvajrasaṁbhogāt so'pi vajrasamo bhavet||6||

atha vajradharaḥ śāstā sarvabuddhānukampakaḥ|
vajraguhyapadaṁ śuddhaṁ vāgvajraṁ samudīīrayat||7||

aho hi sarvabuddhāṇāṁ dharmadhātu mahākṣaram|
prakṛtiprabhāsvaraṁ sūddhaṁ khadhātumiva nirmalam||iti||8||

atha vajrapāṇiḥ sarvatathāgatādhipatiridaṁ sarvabuddhakāyavajrasamayaṁ svakāyavākcittavajrebhyo niścārayāmāsa||

samayacatuṣṭayaṁ rakṣyaṁ budhairjñānodadhiprabhaiḥ|
mahāmāṁsaṁ sadā bhakṣyamidaṁ samayamuttamam||9||

-103-

atha vajrapāṇiḥ sarvatathāgatādhipatiridaṁ sarvabuddhavāgvajrasamayaṁ svakāyavākcittavajrebhyo niścārayāmāsa| 
samayacatuṣṭayaṁ rakṣyaṁ vākyavajramahākṣaraiḥ|
viṇmūtraṁ ca sadā bhakṣyamidaṁ guhyaṁ mahādbhutam||10||

atha vajrapāṇiḥ sarvatathāgatādhipatiridaṁ vajradharacittavajrasamayaṁ svakāyavākcittavajrebhyo niścārayāmāsa|| 

samayacatuṣṭayaṁ rakṣyaṁ vajrasattvairmaharddhikaiḥ|
rudhiraṁ śukrasaṁyuktaṁ sadā bhakṣyaṁ dṛḍhavrataiḥ|| 11||

kāyavākcittavajrāṇām samayo'yaṁ mahādbhutaḥ|
śāśvataṁ sarvabuddhānāṁ saṁrakṣyo vajradhāribhiḥ||12||

yaścemaṁ samayaṁ rakṣedvajrasattvo mahādyutiḥ|
kāyavākcittagataṁ tasya buddho bhavati tatkṣaṇāt||13||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ pratyekabuddhasamayavajraṁ svakāyavākcittavajrebhyo niścārayāmāsa|

deśanā kāyikī teṣāṁ kāyavajrapratiṣṭhitā|
sattvāvatāraṇaṁ śīlasamayaḥ paramaśāśvataḥ||14||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ śrāvakaśikṣāsamayaṁ svakāyavākcittavajrebhyo niścārayāmāsa| 

daśakuśalān karmapathān kurvanti jñānavarjitāḥ|
hīnādhimuktikāssarve samayo'yaṁ mahādbhutaḥ||15||

atha vajrapāṇiḥ sarvatathāgatadhipatibrahmasamayaṁ svakāyavākcittebhyo niścārayāmāsa|

mohamātreṇa yatkarma karoti bhayabhairavam|
buddhabodhipraṇetāraṁ bhavate kāyavajratā||16||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ rudrasamayaṁ svakāyavākcittebhyo niścārayāmāsa|

-104-

traidhātukasthitāṁ sarvāmaṅganāṁ suratavihvalām|
kāmayedvividhairbhāvaiḥ samayaḥ paramādbhutaḥ||17||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ viṣṇusamayaṁ svakāyavākcittavajrebhyo niścārayāmāsa||

yāvantaḥ sattvasaṁbhūtāḥ trivajrābhedyasaṁsthitāḥ|
mārayeddhyānavajreṇa vajradhātumapi svayam||18||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ trivajrasamayaṁ svakāyavākcittebhyo niścārayāmāsa||

kāyavajro bhaved brahmā vāgvajrastu maheśvaraḥ|
cittavajradharo rājā saiva viṣṇurmahardhikaḥ||19||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ sarvayakṣayakṣiṇī samayaṁ svakāyavākcittavajrebhyo niścārayāmāsa||

asṛkpiśitāhārā nityaṁ kāmaparāḥ striyaḥ|
ārādhayenmahāvajrasamayairebhirdurāsadaiḥ||20||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ sarvabhujagendrarājñīsamayaṁ svakāyavākcittavajrebhyo niścārayāmāsa||

paiśunyakṣīritāhārāḥ kāmagandhaparāśca tāḥ|
sādhayetsamayairebhiranyathā kliśyate dhruvam||21||

atha vajrapāṇiḥ sarvatathāgatādhipatirasurakanyāsamayaṁ  svakāyavākcittavajrebhyo niścārayāmāsa||

krūrā mānabharākrāntā gandhapuṣpopabhogajāḥ|
samayo vajrapātrāliḥ durdāntā vajrabhairavāḥ||22||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ rākṣasastrīsamayaṁ svakāyavākcittavajrebhyo niścārayāmāsa||

-105-

kapālāsthidhūpatailavasayā prīṇanaṁ mahat|
samayaḥ sarvabhūtānāṁ pavitro'yaṁ mahārthakṛt||23||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ sarvavajraḍākinīsamayaṁ svakāyavākcittavajrebhyo niścārayāmāsa||

viṇmūtrarudhiraṁ bhakṣet madyādīṁśca pibet sadā|
vajraḍākiṇīyogena mārayet padalakṣaṇaiḥ||24||

svabhāvenaiva saṁbhūtā vicaranti tridhātuke|
ācaretsamayaṁ kṛtsnaṁ sarvasattvahitaiṣiṇā||25||

sarvatraidhātukasamayasamavasaraṇo nāma samādhiḥ|

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ kāyasiddhisamayavajraṁ kāyavākcittavajrebhyo niścārayāmāsa||

kāyikaṁ trividhaṁ sarvaṁ kārayedvajrasambhavam|
buddhakāryakaraṁ nityaṁ sattvadhātoḥ samantataḥ||26||

atha vajrapāṇiḥ sarvatathāgatādhipatirvāksiddhisamayavajraṁ svakāyavākcittavajrebhyo niścārayāmāsa||

vākyakarmakṛtaṁ kṛtsnaṁ trailokyāmalamaṇḍalam|
vāksiddhipadaramyo'yaṁ samayo duratikramaḥ||27||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ cittasiddhivajrasamayaṁ svakāyavākcittavajrebhyo niścārayāmāsa||

manovajramayaṁ sarvaṁ bhāvayed dṛḍhavajradhṛk|
eṣo hi samayaḥ proktaḥ trivajrābhedyavajriṇām||28||

ityāha bhagavān samantabhadro vajrasattvaḥ|

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ sarvamantravajrasārasamayaṁ svakāyavākcittavajrebhyo niścārayāmāsa||

-106-

buddhāṁśca bodhisattvāṁśca pratyekaśrāvakāṁstathā|
kāyavākcittasaṁyogairvandayan nāśamāpnuyāt||29||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ sarvatathāgatakāyavākcittavajradhyānasamayaṁ svakāyavākcittavajrebhyo niścārayāmāsa||

vajrasattvasya sarvatra kāyavākcittamaṇḍale|
dhyānaṁ trivajrayogena dhyātavyaṁ mantrajāpinā||30||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ sarvamantravajrasādhanasamayasambaraṁ svakāyavākcittavajrebhyo niścārayāmāsa||

sattvadhātuṁ samāsena dhyānavajreṇa codayet|
trivajravandanāgrāgryaḥ samayo vajrasambhavaḥ||31||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ sevāsādhanopasādhanamahāsādhanasamayasambaraṁ svakāyavākcittavajrebhyo niścārayāmāsa||

khadhātuṁ viṇmūtravajreṇa paripūrṇaṁ vicintayet|
dadyāt triyadhvabuddhebhyaḥ samayaḥ paramaśāśvataḥ||32||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ sarvavajrāntardhānasamayaṁ svakāyavākcittavajrebhyo niścārayāmāsa||

kāmayetpratidinaṁ vajrī catuḥsandhyaṁ yathottamam|
dravyaṁ copaharennityaṁ samayo vajrapūrakaḥ||33||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ khavidyādharasamayaṁ svakāyavākcittavajrebhyo niścārayāmāsa||

kāyavākcittavajrāṇāṁ mukuṭe dhyānaṁ vicintayet|
trivajrasamayaiḥ sarveḥ kruddhairjetuṁ na śakyate||34||

-107-

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ sarvamantradharādikarmikasamayaṁ svakāyavākcittavajrebhyo niścārayāmāsa||

bhajane kāyavajrasya bahirvajradharasya ca|
vajradharmaiḥ sadā kāryā sūtroddhāṭavidhikriyā||35||

ityāha bhagavān svabhāvaśuddhavajraḥ|

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ sarvavajradharasvakāyavākcittahṛdayavajrasamatāṁ vicintya tūṣṇīmabhūt||

atha khalvanabhilāpyānabhilāpyabuddhakṣetrasumeruparamāṇurajaḥsamā bodhisattvā mahāsattvāḥ sarvatathāgatān praṇipatyaivamāhuḥ| kimayaṁ bhagavān sarvatathāgatādhipatirvajradharaḥ sarvatathāgatabodhisattvaparṣanmaṇḍalamadhye tūṣṇīmbhāvenādhivāsayati|

atha bhagavān sarvatathāgatādhipatistān sarvabodhisattvānevamāha| kāyavākcittavajrānupalabdhisvabhāvākṣarapadaṁ kulaputrā ayaṁ sarvatathāgatakāyavākcittavajrādhipatiḥ niḥsvabhāvākṣarapadaṁ vicārya tūṣṇīṁ vyavasthitaḥ||

asya ca kulaputrāḥ sarvatathāgatādhipateḥ cintayā etadabhūt||
kāyākṣaramanutpannaṁ vākcittapadalakṣaṇam|
khavajrakalpanābhūtaṁ mithyāsaṁgrahasaṁgraham||iti||36||

atha mañjuśrīpramukhā mahābodhisattvāḥ tānsarvatathāgatānevamāhuḥ| mā bhagavantaḥ sarvatathāgatā vāgvajrapadaṁ mithyāsamudayena kalpayatha| tatkasmāddhetoḥ| sarvatathāgatavajradhātuṣvavacaritagatānugatiko'yaṁ sarvatathāgatakāyavākcittavajrādhipatiḥ| tatkasmāddhetoḥ| santi brahmādyā mahābodhisattvā mahābhijñājñānasaṁprāptāḥ sarvadharmalakṣaṇasvabhāvamajānanta evaṁ vikalpayanti|| kimayaṁ sarvatathāgatamahāvajrātmā sarvatathāgatadharmavajratattvamanabhijñāya guhyākṣaraṁ nirdiśatīti|

atha bhagavantaḥ sarvatathāgatāstān bodhisattvānevamāhuḥ| tiṣṭhantu tāvat bhavanto mahābodhisattvā vayamapi sarvatathāgatakāyavākcittavajraguhyākṣaraṁ prāpya kāyavākcittabodhiṁ na jānīmahe| tatkasmāddhetoḥ| niḥsvabhāvākṣarasambhūta anutpādavajrābhisaṁbodhiryāvantaḥ

-108-

kulaputrāḥ sattvaḥ sattvasaṁgraheṇa saṁgṛhītāḥ sarve te bodhipratiṣṭhitāḥ buddhavajrāḥ| tatkasmāddhetoḥ| kāyavākcittavajrajñānaprāptā batāmī sattvāstrikāyavajradharmatāmupādāya|
atha vajrapāṇiḥ sarvatathāgatakāyavākcittavajrādhipatistān sarvatathāgatabodhisattvāṁścaivamāha||

svabhāvaśuddhanairātmye dharmadhātunirālaye|
kalpanā vajrasambhūtā gīyate na ca gīyate||37||

atha bhagavantaḥ sarvatathāgatā bhagavantaṁ mahāvajrapāṇiṁ sarvatathāgatasvāminaṁ namaskṛtyaivamāhuḥ| kuta imāni bhagavan sarvatathāgatakāyavākcittavajrasiddhīni samavasaranti? kva va pratiṣṭhitāni ?

sarvatathāgatādhipatirvajradharaḥ prāha| svakāyavākcittavajrasamatāsantānavajrapratiṣṭhatāni bhagavantaḥ sarvatathāgatāḥ sarvasiddhīni sarvavajrajñānāni sarvaṁ yāvat traidhātukamiti|

sarvatathāgatāḥ procuḥ| sarvatathāgatakāyavākcittavajrasiddhīni sarvaṁ traidhātukaṁ ca bhagavan kutra sthitam? sarvatathāgatajñānādhipatiḥ prāha| ākāśadhātupratiṣṭhitāni bhagavantaḥ sarvatathāgatāḥ sarvatathāgatakāyavākcittavajrasiddhīni sarvaṁ traidhātukaṁ ca| sarvatathāgatāḥ procuḥ| ākāśaṁ bhagavan kutra sthitam? vajradharaḥ procuḥ ( provāca) | na kvacit|

atha te sarvatathāgatā bodhisattvā āścaryaprāptā adbhutaprāptā imaṁ dharmaghoṣamakārṣuḥ|

aho vajra aho vajra aho vajrasya deśanā|
yatra na kāyavākcittaṁ tatra rūpaṁ vibhāvyate||38||

atha vajradharaḥ śāstā sarvabuddhanamaskṛtaḥ|
trivajrāgryo mahāgrāgryastrivajraḥ parameśvaraḥ||39||

bhāṣate sarvasiddhīnāṁ vidyāpuruṣabhāvanām|
khavajradhātumadhyasthaṁ bhāvayedbuddhamaṇḍalam||40||

kāyavajraṁ prabhāvitvā vajraṁ mūrghni prabhāvayet|
trimukhaṁ trikāyasambhūtaṁ visphurantaṁ vicintayet||41||

vajracakradharaṁ dhyātvā śīghraṁ bodhimavāpnuyāt|

-109-

kulabhedena sarveṣāmidaṁ guhyaṁ vicintayet|
anyathā bhāvanā teṣāṁ siddhirbhavati nottamā||42||

ityāha ca bhagavān vidyāpuruṣavajraguhyaḥ||

dhātubhūtāṁ mahārājñīṁ prīṇayantīṁ vicintayet|
evaṁ tuṣyanti te vṛṣabhāḥ vajrakāyatrilakṣaṇāḥ||43||

yaścedaṁ bhāvayetkaścidbodhisattvo mahāyaśāḥ|
trikāyasiddhimāpnoti saptāhena mahādyutiḥ||44|| 

atha bhagavān vajrapāṇiḥ sarvatathāgatādhipatiḥ punarapi kāyavākcittavajrasamuccayaguhyarahasyaṁ svakāyavākcittavajrebhyo niścārayāmāsa|

kāyavākcittasamayaṁ mahāmudrārthakalpanām|
bhāvayedvidhivatsarvān kṣaṇādbuddhatvamāpnuyāt||45||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ punarapi sarvasādhakakāyavākcittavajrebhyo niścārayāmāsa||

hastamudrāṁ na badhnīyāt yadīcchetsiddhimuttamām|
samayaḥ sarvamantrāṇāṁ nātikramyo jinairapi||46||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ punarapi sarvabuddhasamayaṁ svakāyavākcittavajrebhyo niścārayāmāsa||

viṇmūtraśukraraktānāṁ jugupsāṁ naiva kārayet|
bhakṣayedvidhinā nityamidaṁ guhyaṁ trivajrajam||47||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ punarapi vāgvajrasamayaṁ svakāyavākcittavajrebhyo niścārayāmāsa||
traidhātukapathe ramye yāvantyo yoṣitaḥ smṛtāḥ|
kāmayedvidhivat sarvā vāgvajrairna jugupsyate||48||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ punarapi cittavajrasamayaṁ svakāyavākcittavajrebhyo niścārayāmāsa||

-110-

yāvantaḥ sarvasamayāstrivajrakāyasaṁsthitāḥ|
prīṇayanti vajrasamayaiḥ cittavajraṁ na jugupsayet||49||

ityāha bhagavān trivajrasamayaḥ| atha vajrapāṇiḥ sarvatathāgatādhipatiḥ punarapi sarvatathāgataguhyavajraṁ svakāyavākcittavajrebhyo niścārayāmāsa|

pañcaskandhāḥ samāsena pañcabuddhāḥ prakīrtitāḥ|
vajra-āyatanānyeva bodhisattvāgryamaṇḍalamiti||50||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ punarapi traidhātuka samuccayavajraṁ svakāyavākcittavajrebhyo niścārayāmāsa|

pṛthivī locanā khyātā abdhāturmāmakī smṛtā|
pāṇḍarākhyā bhavettejo vāyustārā prakīrtitā||51||
khavajradhātusamayaḥ saiva vajradharaḥ smṛtaḥ|

ityāha bhagavān sarvatathāgatabhuvaneśvaro mahāvajrasattvaḥ| atha bhagavān sarvatathāgatakāyavākcittavajrastathāgataḥ sarvatathāgatasamatāvihāraṁ nāma samādhiṁ samāpannaḥ| samāpadya ca sarvatathāgataparṣanmaṇḍalamavalokya tūṣṇīmabhūt|

atha khalu maitreyo bodhisattvo mahāsattvaḥ sarvatathāgatān praṇipatyaivamāha| sarvatathāgatakāyavākcittavajraguhyasamājābhiṣikto bhagavān vajrācāryaḥ sarvatathāgataiḥ sarvabodhisattvaiśca kathaṁ draṣṭavyaḥ ? sarvatathāgatāḥ prāhuḥ|
bodhicitto vajra iva kulaputra sarvatathāgataiḥ sarvabodhisattvaiśca draṣṭavyaḥ| 

tatkasmāddhetoḥ ? bodhicittaścācāryaścādvayametadadvaidhīkāram| yāvat kulaputra saṁkṣepeṇa kathayāmaḥ| yāvanto daśadiglokadhātuṣu buddhāśca bodhisattvāśca tiṣṭhanti ghriyanti yāpayanti ca, sarve te triṣkālamāgatya tamācāryaṁ sarvatathāgatapūjābhiḥ saṁpūjya svasvabuddhakṣetraṁ punarapi prakrāmanti, evaṁ ca vāgvajrākṣarapadaṁ niścārayanti| pitāsmākaṁ sarvatathāgatānāṁ mātāsmākaṁ sarvatathāgatānām| tadyathāpi nāma kulaputra yāvanto buddhā bhagavanto daśasu dikṣu viharanti teṣāṁ ca buddhānāṁ bhagavatāṁ yāvat kāyavākcittavajrajaḥ

-111-

puṇyaskandhaḥ sa ca puṇyaskandha ācāryasyaiva romakūpāgravivare viśiṣyate| tatkasya hetoḥ? bodhicittaṁ kūlaputra sarvabuddhajñānānāṁ sārabhūtamutpattibhūtaṁ yāvat sarvajñajñānākaramiti|

atha khalu maitreyo bodhisattvo mahāsattvo bhītaḥ santrastamānasastūṣṇīmabhūt|

atha khalu akṣobhyastathāgato ratnaketustathāgato'mitāyustathāgato'moghasiddhistathāgato vairocanastathāgataḥ sarvadharmasiddhisamayālambanavajraṁ nāma samādhiṁ samāpadyaitān sarvabodhisattvānāmantrayate sma| śṛṇvantu bhagavantaḥ sarvabodhisattvāḥ ye'pi te daśasu dikṣu buddhā bhagavantastryādhvavajrajñānasaṁbhūtāste'pi sarve guhyasamājābhiṣiktamācāryamāgatya pūjayanti namaskurvanti ca|

tatkasmāddhetoḥ ? śāstā sarvabuddhabodhisattvānāṁ sarvatathāgatānāṁ ca sa eva bhagavān mahāvajradharaḥ sarvabuddhajñānādhipatiriti| atha te sarve mahābodhisattvāḥ tān sarvatathāgatānevamāhuḥ| sarvatathāgatakāyavākcittasiddhīni bhagavantaḥ kutra sthitāni kva vā saṁbhūtāni ? sarvatathāgatāḥ prāhuḥ| trikāyaguhyaṁ sarvatathāgatakāyavākcittaṁ vajrācāryasya kāyavākcittavajre sthitam| mahābodhisattvā āhuḥ| kāyavākcittaguhyavajraṁ kutra sthitam ? sarvatathāgatāḥ prāhuḥ| ākāśe sthitam| mahābodhisattvāḥ prāhuḥ| ākāśaṁ kutra sthitam ? sarvatathāgatāḥ prāhuḥ| na kvacit| atha te mahābodhisattvā āścaryaprāptā adbhutaprāptāḥ tūṣṇīṁsthitā abhūvan|

atha bhagavān vajrapāṇistathāgataḥ sarvatathāgatakāyavākcittaguhyavajrasamādhervyutthāya sarvatathāgatān sarvabodhisattvāṁścāmantrayate sma| śṛṇvantu bhagavantaḥ sarvatathāgatāḥ sarvabodhisattvāśca sarvatathāgata bodhisattvasaṁbhavajraṁ nāma mahāmaṇḍalam|

atha khalu sarvatathāgatā bodhisattvāśca kṛtāñjalipuṭā bhagavantaṁ vajradharamevamāhuḥ| deśayatu bhagavān deśayatu sugato mahāmaṇḍalamiti|

khadhātumadhyagataṁ cinteccaturasraṁ suśobhanam|
buddhamaṇḍalayogena dhyānavajraṁ pracodayet||52||

vajramaṇḍaladhyānena āsanaṁ sarvacakriṇām|
pūjāṁ tenaiva vidhinā kurvota matimān sadā||53||

-112-

ācāryaṁ hṛdaye dhyātvā abhiṣekaṁ samārabhet|
khadhātuṁ sarvabuddhaistu paripūrṇaṁ vicintayet||54||

pātayedvidhivat sarvān abhiṣekapadaistribhiḥ|
anena bodhimāpnoti sarvasattvahitaiṣiṇīm||
siddhyati kāyavākcittaṁ sarvasiddhimahādbhutam||55||
||sarvabuddhabodhisattvasamayacakraṁ nāma dhyānamaṇḍalam||

atha khalu vajrapāṇiḥ sarvatathāgatādhipatiḥ punarapi sarvatathāgatavajrayogaṁ nāma kāyavākcittaguhyaṁ svakāyavākcittavajrebhyo niścārayāmāsa|

|ū hnīḥ kha||

khadhātumadhyagataṁ cintedasthimāṁsādimaṇḍalam|
trikāyavākcittahṛdaye vajrasattvaṁ vibhāvayet||56||

krūraṁ vikṛtaṁ saṁkruddhaṁ nīlotpalasamaprabham|
caturbhujaṁ vidhānena kapālahastaṁ vibhāvayet||57||

pañcaraśmiprabhodyotāṁ svajihvāṁ bhāvayedvratī|
dhyānamantraprayogeṇa rudhirākarṣaṇamuttamam||58||

triśūlaṁ vajrasamayaṁ kīlakaṁ dāruṇottamam|
pīḍayedvajrayogena buddhakāyamapi svayam||iti||59||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ punarapi vajrāhārasamayakṛtyārthaṁ svakāyavākcittavajrebhyo niścārayāmāsa|

annaṁ vā athavā pānaṁ yaktiñcidbhakṣayedvratī|
viṇmūtramāṁsayogena vidhivatparikalpayet||60||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ punarapi sarvatathāgatakāyavākcittavajrapūjāgryaṁ svakāyavākcittavajrebhyo niścārayāmāsa|

pañcopahārapūjāgraiḥ pūjanaṁ ca prakalpayet|
eṣo hi sarvavajrāṇāṁ samayo duratikramaḥ||61||

-113-

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ punarapi sarvatathāgatakāyavākcittapūjārahasyaṁ svakāyavākcittavajrebhyo niścārayāmāsa|

dvayendriyaprayogeṇa svaśukrādiparigrahaiḥ|
pūjayedvidhivatsarvān buddhabodhimavāpnuyāt||62||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ punarapi sarvatathāgatakāyavākcittasambaraṁ svakāyavākcittavajrebhyo niścārayāmāsa|

sattvadhātoranantasya mātāṁ samayadhāriṇīm|
kāye trivajrasamayaiḥ sambaro'yaṁ mahādbhutaḥ||63||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ punarapi sarvasādhakasambaravajraṁ svakāyavākcittavajrebhyo niścārayāmāsa|

kāyavākcittasaṁbhogaṁ triguhyālayavajrajam|
sādhayāmi ahaṁ bhadraṁ saṁśayo nātra sarvathā||64||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ punarapi sarvasādhakavajrasattvasambaraṁ svakāyavākcittavajrebhyo niścārayāmāsa|

vitastimātramatikramya mūrdhni maṇḍalakalpanā|
omkāraṁ madhyagataṁ dhyātvā pañcāmṛtanipātanam||65||

anena vajrayogena tejasvī bhavati kṣaṇāt|
kāyavākcittasausthityaṁ bhavati nātra saṁśayaḥ||66||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ sarvamaṇḍaladharakāyavākcittaguhyaṁ svakāyavākcittavajrebhyo niścārayāmāsa|

caityakarma na kurvīta na ca pustakavācanam|
maṇḍalaṁ naiva kurvīta na trivajrāgravandanam|| 67||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ sarvaviṣaparihārastambhanākarṣaṇaguhyaṁ svakāyavākcittavajrebhyo niścārayāmāsa|

-114-

||bhru||

cakramadhyagataṁ sthāpya sitāṁśujvālamālinam|
pītāṁśuraśmigahanaṁ bhāvayet pītasannibham|
trivajraraśmisamayairbījo'yaṁ guhyasambhavaḥ|| 68||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ kāyavākcittarakṣācakramantraṁ vajrasaṁyuktaṁ svakāyavākcittavajrebhyo niścārayāmāsa|

u hūlū hūlū tiṣṭha tiṣṭha baṁdha baṁdha hana hana daha daha amṛte hū phaṭ svāhā|

bhūrjapatrādiṣu cakraṁ karmavajrapratiṣṭhitam|
hakāramadhyagaṁ kṛtvā nāmamadhye samālikhet||69||
mantrakṣarapadaiḥ samyak maṇḍitaṁ sthāpayet sadā|
eṣo hi sarvamantrāṇāṁ triguhyālayasambhavaḥ||70||

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ vajrāñjanapadaṁ svakāyavākcittavajrebhyo niścārayāmāsa|

catuṣpathaikavṛkṣe ca mātṛsthāne śivālaye|
vajrāñjanapadaṁ tatra kapāle pātayetsadā||71||

mahātailarudhiraṁ viṣṭhaṁ padmasūtramarkatūlena virti kṛtvā kṛṣṇacaturdaśyāmarddharātrau vajrāñjanaṁ pātayedbudhaḥ tatraivāṣṭaśatābhimantritaṁ kṛtvā| trividhā siddhirbhavati ityāha bhagavān samantabhadraḥ|

atha bhagavantaḥ sarvatathāgatā vajrapāṇiṁ sarvatathāgatādhipatimevamāhuḥ| katibhirbhagavan guhyākṣaraiḥ samanvāgatāste bodhisattvā mahāsattvā ya idaṁ sarvatathāgatacaryāvajraṁ sarvatathāgataguhyasamayaṁ śraddhāsyanti bhāvayiṣyanti ca|
atha vajrapāṇiḥ sarvatathāgatādhipatiḥ tān sarvatathāgatānevamāha| triguhyākṣarairbhagavantaḥ sarvatathāgatāḥ samanvāgatāste bodhisattvā mahāsattvā ya idaṁ sarvatathāgatabodhicaryāvajraṁ

-115-

śraddhāsyanti bhāvayiṣyanti ca| sarvatathāgatāḥ prāhuḥ| katamaistribhiḥ ? vajradharaḥ prāha| yaduta sarvatathāgatakāyavajreṇa, sarvatathāgatavāgvajreṇa, sarvatathāgatacittavajreṇa, ebhistribhiḥ|

atha te sarvatathāgatā bhagavato vajrapāṇeḥ pādayornipatya tūṣṇīṁsthitā abhūvan|

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ tān sarvatathāgatān bodhisattvāṁścāmantrayate sma| bhūtapūrvaṁ bhagavantaḥ sarvatathāgatā anabhilāpyānabhilāpyabuddhakṣetrasumeruparamāṇurajaḥsamāḥ kalpāḥ kṣīṇā yāvad bhagavato dīpaṅkarasya tathāgatasyārhataḥ samyaksambuddhasyātikrāntasya kāśyapasyāpi mahāmunerabhisambuddhasya na bhāṣitam| 

tatkasmāddhetoḥ ? abhavyā bhagavantaḥ sattvā asya mahāguhyapadārthasya tena kālena tena samayena mayā na bhāṣitam| api tu bhagavantaḥ sarvatathāgatā asmin guhyasamāje buddhabodhiṁ kṣaṇalavamuhūrte naiva niṣpādayanti| yadanekairgaṅgānadīvālukāsamaiḥ kalpaiḥ ghaṭayanto vyāyacchanto bodhisattvā bodhiṁ na prāpnuvanti| tadihaiva janmani guhyasamājābhirato bodhisattvaḥ sarvatathāgatānāṁ buddha iti saṁkhyāṁ gacchati|

atha te mahābodhisattvā idaṁ vāgvajrākṣarapadaṁ śrutvā prarodayāmāsuḥ| atha te sarvatathāgatāstānbodhisattvānevamāhuḥ| mā bhagavantaḥ mahābodhisattvāḥ prarodayata mā ca triduḥkhaṁ samutpādayata| atha te mahābodhisattvāstān sarvatathāgatānevamāhuḥ| kathaṁ te bhagavantaḥ sarvatathāgatā na prarodāmahe ? kathaṁ na duḥkhamutpādayāmahe ? tatkasmāt hetoḥ ? abhavyā bhagavantaḥ triguhyākṣaram| abhavyā bhagavanto'ntaśo nāma śravaṇenāpi| sarvatathāgatāḥ prāhuḥ| sāmānyākṣarapadaṁ kulaputrā yathā bhavadbhirna jñātaṁ na śrutaṁ tathāsmābhirapi sarvatathāgataiḥ sarvabuddhabodhisattvaiśca kulaputrāste guhyākṣarā na saṁprāptā nābhisambuddhāśca| tatkasmāddhetoḥ ? triguhyākṣaraviśuddhatvāt|

atha te sarve bodhisattvāḥ tūṣṇīṁ vyavasthitā abhūvan| atha bhagavantaḥ sarvatathāgatāḥ sarvatathāgatakāyavākcittavajrayoṣidbhageṣu vijahāra|

athā sā sarvatathāgatacittadayitā māmakī bhagavantaṁ sarvatathāgatādhipatiṁ mahāvajradharaṁ ebhirvajradharakāmaratipūjāgrākṣarapadaiḥ prītyā saṁstūyāmāsa|

-116-

" tvaṁ vajracitta bhuvaneśvara sattvadhāto
trāyāhi māṁ ratimanojña mahārthakāmaiḥ||
kāmāhi māṁ janaka sattvamahāgrabandho
yadīcchase jīvitaṁ mañjunātha||72||"

atha sā buddhalocanā sarvatathāgatakāyadayitā bhagavantaṁ sarvatathāgatādhipatiṁ mahāvajradharamebhiḥ sarvavajrakāmaratipūjāgrākṣarapadaiḥ sukhasaumanasyaprītyā saṁstūyāmāsa|

" tvaṁ vajrakāya bahusattvapriyāṅkacakra
buddhārthabodhiparamārthahitānudarśī|
rāgeṇa rāgasamayaṁ mama kāmayasva
yadīcchase jīvitaṁ mañjunātha||73||

atha sā lokeśvaradayitā kāyāvasthitanetrī bhagavantaṁ sarvatathāgatādhipatiṁ mahāvajradharaṁ kāmopabhogasamayaiḥ saṁstūyāmāsa||
" tvaṁ vajravāca sakalasya hitānukampī
lokārthakāryakaraṇe sada saṁpravṛttaḥ|
kāmāhi māṁ suratacarya samandabhadra
yadīcchase jīvitaṁ mañjunātha||74||"

atha sā sarvatathāgatakāyavākcittasamayavajradayitā bhagavantaṁ sarvatathāgatādhipatiṁ mahāvajradharamanayā sarvatathāgatasukhasaumanasyaprītyā saṁstūyāmāsa|

" tvaṁ vajrakāya samayāgra mahāhitārtha
saṁbuddhavaṁśatilakaḥ samatānukampī|
kāmāhi māṁ guṇanidhiṁ bahuratnabhūtaṁ
yadīcchase jīvītaṁ mañjunātha||75||"

atha bhagavān vajrapāṇistathāgataḥ sarvakāmopabhogavajraśriyaṁ nāma samādhiṁ samāpannastāṁ sarvatathāgatadayitāṁ samayacakreṇa kāmayan tūṣṇīmabhūt|

-117-

athāyaṁ sarvākāśadhātuḥ sarvatathāgatakāyavākcittavajrasamayaśukreṇa paripūrṇo vajrodakaparipūrṇakumbha iva saṁsthito'bhūt|

athāsminvajrākāśadhātau ye sattvāstrikāyasamayasambhūtāstrivajraśriyā saṁspṛṣṭāḥ sarve te tathāgatā arhantaḥ samyaksambuddhāstrivajrajñānino'bhūvan| tataḥ prabhṛti sarvasattvāḥ samantabhadra samantabhadra iti sarvatathāgatakāyavākcittavajreṇābhiṣiktā abhūvan|

atha vajrapāṇistathāgatastānsarvatathāgatānevamāha| dṛṣṭā bhagavantaḥ sarvatathāgatāḥ sarvabuddhadharmasamatā| atha te sarvatathāgatā vajrapāṇiṁ sarvatathāgatādhipatimevamāhuḥ| dṛṣṭā bhagavan dṛṣṭā sugatavajrajñānasamatā vajrajñānacaryeti| atha bhagavantaḥ sarvatathāgatāḥ sarvatathāgatayoṣidbhageṣvabhiniṣkramya bhagavantaṁ mahāvajrapāṇiṁ sarvatathāgatādhipatiṁ tathāgatamevamāhuḥ| āścaryaṁ bhagavannāścaryaṁ sugata yatra hi  nāma rāgākṣarapadaiḥ buddhabodhiranugantavyeti|

atha vajrapāṇiḥ sarvatathāgatādhipatistānsarvatathāgatānevamāha| mā bhagavantaḥ sarvatathāgatā evaṁ vadatha| tatkasmāddhetoḥ ? khavajrasamayatulyatvāt sarvadharmāṇāṁ na rūpaskandho na vedanāskandho na saṁjñāskandho na saṁskāraskandho na vijñānaskandho na dhāturnāyatanaṁ na rāgo na dveṣo na moho na dharmo nādharma iti|
atha te sarvatathāgatāstūṣṇīmabhūvan|

atha bhagavānvajrapāṇiḥ tānsarvatathāgatānbodhisattvāṁścāmantrayate sma| ālocayantu bhagavantaḥ sarvatathāgatāḥ sarvalokadhatuṣvidaṁ sarvatathāgatakāyavākcittavajraguhyam| tatkasmāddheto ? bhavyā batāmī daśadiksaṁsthitā bodhisattvā mahāsattvā asya dharmaparyāyasya|

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ vajradharmamāmantrayate sma| udgṛhāṇa kulaputra idaṁ sarvatathāgatasamayatattvaṁ tvaṁ hi sarvatathāgatairdharmeśvara vajragaja ityabhiṣiktaḥ|
atha vajradharmo bodhisattvo mahāsattvastathāstviti kṛtvā tūṣṇīmabhūt|

atha te bhagavantaḥ sarvatathāgatāḥ trivajratattvākṣareṣu kāyavākcittaṁ praveśayāmāsuḥ| atha vairocanastathāgataḥ sarvatraidhātukakāyavajreṣu viharan sarvatathāgatakāyasamatāmadhyālambya

-118-

tūṣṇīmabhūt| atha vāgvajraḥ tathāgataḥ sarvataidhātukavāgvajreṣu viharan sarvatathāgatavāksamatāmadhyālambya tūṣṇīmabhūt| atha vajrapāṇistathāgataḥ sarvatraidhātukacittavajreṣu viharan sarvatathāgatacittasamatāmadhyālambya tūṣṇīmabhut|
idamavocat bhagavān|

iti sarvatathāgatakāyavākcittaguhyarahasyātirahasye śrīguhyasamāje mahāguhyatantrarāje sarvatathāgatasamayasambaravajrādhiṣṭhānapaṭalaḥ saptadaśo'dhyāyaḥ|
-119-

aṣṭādaśaḥ paṭalaḥ
atha khalu maitreyaprabhṛtayo mahābodhisattvāḥ sarvatathāgatābhiṣekakāyavākcittaguhyanirdeśaṁ sarvabhāvena yathāvad yathāsamayaṁ dṛṣṭvā śrutvā cādhigamya tān sarvatathāgatān dṛṣṭadhārmikānevamāhuḥ|

aho samantabhadrasya kāyavākcittanirṇayaḥ|
viharanti trivajreṇa trivajreṣu samantataḥ||1||

sarvasattvāḥ samutpannāstryadhvavajrasvabhāvataḥ|
bodhivajrapadaṁ prāptā buddhavajramahardhikāḥ||2||

aho suvismayamidamaho śāntamatīndriyam|
aho paramanirvāṇamaho saṁsārasantatiḥ||3||

tataste sarvatathāgatāstān bodhisattvān mahāsattvānevamāhuḥ| evamevabodhisattvā evameva mahāsattvā iti|

atha te sarve bodhisattvā mahāsattvāḥ punaḥ samājamāgamya tānsarvatathāgatān guhyetarapūjābhiḥ saṁpūjya praṇipatyaikakaṇṭhenaivamāhuḥ|

aho sudurlabhamidamupāyaṁ bodhisādhanam|
tantraṁ guhyasamājākhyaṁ tantrāṇāmuttarottaram||4||

adhyeṣayāmastvāṁ nātha yaduktaṁ bhūtavādinā|
tadgūḍhāvabodhanārthāya sattvānāṁ hitakamyayā||5||

atha te sarvatathāgatāstān bodhisattvānevamāhuḥ||
sādhu sādhu mahāsattvāḥ sādhu sādhu guṇākarāḥ|
yatsuguḍhapadaṁ tantre tatsarvaṁ pṛcchatecchayā||6|| 

-120-

atha te- 

sarve mahābodhisattvāḥ praharṣotphullalocanāḥ|
pṛcchantīha svasandehān praṇipatya muhurmuhuḥ||7||

guhyetyatra kimucyeta samājeti kimucyate|
kīdṛstatra sambandhaḥ yogetyatra kimucyate||8||

tattvaṁ katividhaṁ proktaṁ guhyaṁ katividhaṁ tathā|
rahasyeti kimucyeta paramaṁ katividhaṁ bhavet||9||

bodhicitteti kiṁ jñeyaṁ vidyāpuruṣeti kiṁ tathā|
vajradhṛgiti kiṁ jñeyaṁ jinajigiti kiṁ tathā||10||

ratnadhṛgiti kiṁ tatra āroligiti kiṁ tathā|
prajñādhṛgiti kiṁ jñayaṁ kulamityatra kiṁ tathā||11||

moha iti kimucyeta dveṣetyatra kimucyate|
rāga iti kimucyeta vajramatra kimucyate||12||

ratītyatra kimucyeta kathaṁ sampaditi smṛtam|
yamāntakṛt kimarthena kintat prajñāntakṛttathā||13||

padmāntakṛtkathaṁ nāma kathaṁ vighnāntakṛttathā| 
samantacaryeti kiṁ jñeyaṁ mantracaryeti kiṁ tathā||14||

japamityatra kiṁ jñeyaṁ kimāmudraṇamucyate|
dharmodayaṁ kathaṁ bhāvyaṁ sambaraṁ kīdṛśaṁ tathā||15||

dveṣamohamahārāgaiḥ sattvārthaṁ kurute katham|
maṇḍaleti kimucyeta mudrānyāsaṁ kathaṁ bhavet||16||

puṣpamityatra kiṁ jñeyaṁ caityaṁ ceti kimucyate|
jñānacakraṁ kathaṁ jñeyaṁ padamatra kimucyate||17||

codanaṁ ca kathaṁ nāthāḥ preraṇaṁ ca kathaṁ bhavet|
āmantraṇaṁ kathaṁ teṣāṁ bandhanaṁ kathamatra vai||18||

-121-

abhiṣekaṁ kathaṁ deyaṁ kathaṁ vidyāvrataṁ tathā|
pañcāmṛtaṁ kathaṁ bhakṣyaṁ pañcavīryaṁ kathaṁ tathā||19||

kīdṛśaṁ siddhisāmānyamuttamaṁ kīdṛśaṁ tathā|
upāyāḥ katividhāstatra upeyaḥ kīdṛśastathā||20||

kathamājñāṁ prayacchanti yoginaḥ sarvavajriṇām|
kathaṁ kurvanti nānātvaṁ tatsarvaṁ kathāyāśu ca||21||

atha te sarvatathāgatāsteṣāṁ bodhisattvānāṁ mahāsattvānāṁ praśnavākyamupaśrutya muhūrtaṁ mahābodhisattvaṁ mahāvajradharamālambya tūṣṇīmabhūvan|| atha te-

sarve mahābodhisattvāḥ prahṛṣṭāḥ karuṇātmanaḥ|
sambuddhān sugatān nāthān pracodanti punaḥ punaḥ||22||

atha te sarvatathāgatāstān bodhisattvānevamāhuḥ|
kāyavākcittavajreṇa kāyavākcittavajriṇaḥ|
sattvārthaṁ bodhisattvendrāḥ śṛṇvantu praśnavistarān||23||

atha te sarve mahābodhisattvāsteṣāṁ sarvatathāgatānāmanugrahavacanamupagṛhya mahābodhisattvasya mahāvajradharasya kāyavākcittavajraṁ svakāyavākcittavajrairālambya sādhu sādhu bhagavantaḥ sādhu sādhu sugatā iti tūṣṇīmabhūvan|

tataste sarvatathāgatā mahākaruṇātmānaḥ sahṛdyālambyādhitiṣṭhan teṣāṁ mahābodhisattvānāmekakaṇṭhenaiva tān praśnān nirdiśanti sma|

trividhaṁ kāyavākcittaṁ guhyamityabhidhīyate|
samājaṁ mīlanaṁ proktaṁ sarvabuddhābhidhānakam||24||

-122-

pañcamaṁ navamaṁ caiva daśa sapta trayodaśam|
buddhānāṁ bodhisattvānāṁ deśanā sādhanaṁ mahat||25||

caturthaṁ ṣoḍaśaṁ caiva aṣṭamaṁ dvādaśaṁ tathā|
ācāryakarmasāmānyaṁ siddhiśra vratasambaram||26||

aṣṭamaṁ ca dvitīyaṁ ca daśa pañca caturdaśam|
haṭhamanurāgaṇaṁ caiva upasādhanasambaram||27||

saptamaṁ ca tṛtīyaṁ ca daśaikādaśapañcamam|
siddhikṣetranimittaṁ ca sevāsādhanasambaram||28||

sarvatathāgatakarma nigrahānugrahakṣamam|
dāntadaurdāntasaumyānāṁ sattvānāmeva tāraṇam||29||

utpattikramasambandhaṁ sevāvajravidhiścatuḥ||
gurūṇāṁ mantramārgeṇa śiṣyāṇāṁ paripācanam||30||

suvratasyābhiṣiktasya suśiṣyasya mahātmanaḥ|
buddhānāṁ bodhisattvānāṁ deśanā parimocanā||31||

prajñopāyasamāpattiryoga ityabhidhīyate|
yonisvabhāvataḥ prajño upāyo bhāvalakṣaṇam||32||

prabandhaṁ tantramākhyātaṁ tat prabandhaṁ tridhā bhavet|
ādhāraḥ prakṛtiścaiva asaṁhāryyaprabhedataḥ||33||

prakṛtiścākṛterheturasaṁhāryaphalaṁ tathā|
ādhārastadupāyaśca tribhistantrārthasaṁgrahaḥ||34||

pañcakaṁ trikulaṁ caiva svabhāvaikaśataṁ kulam|
sahoktirbodhivajrasya sottaraṁ tantramiṣyate||35||

tattvaṁ pañcakulaṁ proktaṁ trikulaṁ guhyamucyate|
adhidevo rahasyaṁ ca paramaṁ śatadhā kulam||36||

-123-

anādinidhanaṁ śāntaṁ bhāvābhāvākṣayaṁ vibhum|
śūnyatākaruṇābhinnaṁ bodhicittamiti smṛtam||37||

kāyavākcittavajreṇa bhedyābhedyasvabhāvataḥ|
vidyayā saha saṁyukto vidyāpuruṣa ucyate||38||

pañca hetiśca vetiśca vajramityabhidhīyate|
dhāraṇaṁ dhṛgiti khyātaṁ vijñānaṁ vajradhṛṅmanaḥ||39||

sadasanmadhyamaṁ khyātaṁ bhūtabhautikasambhavam|
vigrahaḥ sarvasattvānāṁ jinajigjananaṁ jinaḥ||40||

citaṁ ratnamiti khyātamarthaiḥ sarvaiḥ samudbhavam|
vedakena dhruvaṁ vedyaṁ vedanā ratnadhṛṅmanaḥ||41||

lakṣyalakṣaṇabhāvaistu sarvaṁ sarveṇa sarvataḥ|
ramaṇaṁ lakṣaṇaṁ lakṣyamāroligiti kathyate||42||

prakarṣakṛtavijñānaṁ yat tat prajñeti bhaṇyate|
saṁskāracetanāṁ dhāryaṁ prajñādhṛgiti kathyate||43||

kulamanvayamākhyātamanvayairādirucyate|
avināśamanutpannaṁ yannāma tat prakathyate||44||

vijñānaṁ dveṣamākhyātaṁ deti veti dvayairdviṣām|
rūpaṁ mohamiti khyātaṁ jaḍabandhasvabhāvataḥ||45||

vedanā ghaṭṭamānākhyā ahaṅkārasvabhāvataḥ|
saṁjñā saṁrāgamātmānaṁ vastutaḥ śaktilakṣaṇam||46||

saṁskārastu sadā īrṣyā pratītya preraṇātmanām|
svabhāvaṁ bodhicittaṁ tu sarvatra bhavasambhavam||47||

kāmaṁ cittamiti proktaṁ rāgadveṣatamo'nvitam|
samayaṁ viśvasaṅkāśābhimukhaṁ karmajaṁ phalam||48||

advayajñānadharmerṣyā'haṅkāro moha ucyate|
anyonyaghaṭṭanaṁ tatra dveṣa ityabhidhīyate||49||

-124-

lakṣaṇaṁ rāgamāsaktiḥ jñāno'yaṁ vajramucyate|
ratiratyantasaṁbhogaṁ sampadaḥ strīsukhaṁ param||50||

moho dveṣastathā rāgaḥ sadā vajre ratiḥ sthitā|
upāyastena buddhānāṁ vajrayānamiti smṛtam||51||

avināśātmakā dharmā anutpādasvabhāvataḥ|
samayaḥ sarvabhāvānāṁ tenaivāntakakṛdyamaḥ ||52||

avijñānātmakā dharmāḥ paramārthaviśuddhitaḥ|
samayaḥ sarvacittānāṁ tena prajñāntakṛjjinaḥ||53||

avācyātmakā dharmā abhāvanāmarūpadhīḥ|
samayaḥ sarvadharmāṇāṁ tena padmāntakṛdvibhuḥ||54||

nirvikalpātmakā dharmāḥ prakṛtyā śāntabhāvataḥ|
samayaḥ sarvavajrāṇāṁ tena vighnāntakṛt prabhuḥ||55||

avināśamavijñeyamavācyamavikalpitam|
buddhabodhiridaṁ jñānaṁ jñātvā sukhamavāpnute||56||

moho mohopabhogena kṣayamoho yamāntakṛt|
kāyāntakṛdbhavettena tathā jñeyāntakṛdbhavet||57||

doṣo doṣopabhogena kṣayadoṣaḥ prajñāntakṛt|
cittāntakṛdbhavettena tathā kleśāntakṛdbhavet||58||

rāgo rāgopabhogena kṣayarāgaḥ padmāntakṛt|
vāgantakṛdbhavettena samāpattyantakṛttathā||59||

sarvakleśakṣayaṁ yattatsarvakarmakṣayantathā|
sarvāvaraṇakṣayaṁ jñānaṁ vighnāntakṛditi smṛtam||60||

kleśavajrāvṛte śūddhe sarvaṁ karma viśudhyate|
sarvakarmaviśuddhatvāt viśuddhaṁ karmajaṁ phalam||61||

grahaṇaṁ rāgaṇaṁ caiva ākāraniścalaṁ tathā|
hetutvañca phalatvañca ṣaḍbhiścittasamudbhavaḥ||62||

-125-

ṭakkirājādayaḥ ṣaṭkāḥ krodhendrā iti viśrutāḥ|
bhūtabhautikavikhyātā vidyārājeti viśrutāḥ||63||

rūpavajrādayaḥ ṣaṭkā vajrādhipatayaḥ smṛtāḥ|
samayavajrādayaḥ ṣaṭkāḥ pṛthivyādiṣu pañcakāḥ||64||

cittavākkāyavajraistu sambhavanti mahātmanaḥ|
prājñopāyodbhavaṁ skandhadhātvāyatanavigraham||65||

niścitya yogato mantrī niṣpannakramayogataḥ|
sarvaśuddhyadhimokṣeṇa sarvasantrāsavarjitaḥ||66||

siṁhavadvicarenmantrī nirviśaṅkena cetasā|
nākāryyaṁ vidyate hyatra nābhakṣyaṁ vidyate tathā||67||

nāvācyaṁ vidyate kiñcinnācintyaṁ vidyate sadā||
asamāhitayogena nityameva samāhitaḥ||68||

sarvacitteṣu yā caryā samantacaryeti kathyate||
pratītyotpadyate yadyadindriyairviṣayairmanaḥ||69||

tanmano mananaṁ khyātaṁ kārakatrāṇanārthataḥ||
lokācāravinirmuktaṁ yaduktaṁ samayasambaram||70||

pālanaṁ sarvavajraistu mantracaryeti kathyate||
svakasvakasvabhāvantu vicārya manasā hṛdi||71||

japaṁ tu sṛṣṭisaṁhāraṁ mantramuccārya bhedataḥ||
viśvavajrātmakān buddhān jñānabījena saṁharet||72||

bodhinairātmyabījena nirātmāṁ bhāvayedvratī||
saṁsphared viśvavadviśvaṁ tryadhvabījena taṁ japet||73||

japaṁ jalpanamākhyātaṁ sarvavāṅmantramucyate||
mantraṁ mantramiti proktaṁ tattvaṁ codanabhāṣaṇam||74||

-126-

yathaiva hṛdyadhiṣṭhānaṁ samādhiṁ ca tathaiva ca|
teṣāṁ mūrdhnyabhiṣekaṁ ca tathā pūjāṁ ca sarvataḥ||75||

vidyayā vidyate yogaṁ yasya vajradharasya ca|
tasya bhogāścaturjñeyāḥ svādhiṣṭhānādibhistathā||76||

vīrāṇāmekavaktrāṇāmekaikaṁ mūrdhni secanam|
hṛnmudrā mantramārgeṇa mudryate svakulakramaiḥ||77||

phalena hetumāmudrya phalamāmudrya hetunā|
vibhāvyamanyathā siddhiḥ kalpakoṭirna jāyate||78||

caturbhogasamāyuktaṁ vidyāpuruṣavajriṇam|
kāyavākcittabhedena trikoṇeṣu vibhāvayet||79||

daśāraṁ cakramāpītaṁ tatra madhye vibhāvayet|
sarvāreṣu daśakrodhān daśajñānātmakodayān||80||

bhavayennirodhacakreṇa niṣpannenāgracāruṇā|
vajrajvālāṁ spharenmeghairbhramantaṁ niścalopamam||81||

iti dharmodayajñānaṁ prakṛtyā nirmalaṁ śivam|
bhāvitena kṣaṇenaiva buddhacakṣuḥ prajāyate||82||

kramadvayamupāśritya vajriṇāṁ tatra deśanā|
kramamautpattikaṁ caiva kramamautpannakaṁ tathā||83||

sādhanaṁ pratipattiśca samayasambaraṁ tathā|
sarvaṁ tadvistaraṁ pūrvaṁ bhidyate kramabhedataḥ||84||

rūpaśabdādayaḥ kāmāḥ sukhaduḥkhobhayātmakāḥ||
janayanti hṛdaye nityaṁ rāgadveṣatamodayam||85||

rāge rāgamayaṁ vajraṁ vajravadratnasambhavam|
ratnavajjāyate samayaṁ kāmāste samayopamāḥ||86||

-127-

sākāraṁ ca nirākāraṁ sarvagaṁ tryakṣarātmakam|
karaṇaṁ haraṇaṁ caiva sphāraṇaṁ kuryāt svajāpataḥ||87||

evaṁ dveṣaṁ ca mohaṁ ca niṣpādya bhuvanatrayam|
āmudrya guhyasaṁśuddhamarthaṁ kurvanti vajriṇaḥ||88||

niṣpādya dveṣacakraṁ tu dveṣayogena yoginām|
vidāhya krūravajreṇa saṁharedjñānavajriṇaḥ||89||

tāṁstu saṁsphārya saṁbodhya tadvatsaṁharaṇaṁ punaḥ|
abhyasedyogamevantu dveṣavajraḥ svayaṁ bhavet||90||

māraṇaṁ jīvanaṁ caiva traidhātukamaśeṣataḥ|
karoti kṣaṇamātreṇa vyaktaśaktirna saṁśayaḥ||91||

niṣpādya mohacakraṁ tu mohayogena yoginā|
bhūṣaṇādyāni yatkiñcittatsarvaṁ codayetsadā|92||

mohacittodadhiṁ bhāvyaṁ sarvaratnaiḥ prapūritam|
dānavarṣaṁ pravarṣeta sarveṣāṁ mohacakriṇām||93||

pradānaṁ haraṇaṁ caiva sarvadravyamaśeṣataḥ|
karoti kṣaṇamātreṇa cittavajrasthireṇa vai||94||

niṣpādya rāgacakraṁ tu rāgayogena yoginā|
apahṛtya sarvadevebhyaḥ kāmayet kāmayogataḥ||95||

ratiprītisukhairharṣaiḥ kāmakrīḍāvikurviṁtaiḥ|
pradātavyaṁ tataḥ pañcadevebhyaḥ sarvacakriṇā||96||

traidhātukasamutpannā bhāryā devāsurā api|
kāmayanti kṣaṇenaiva mānuṣyaḥ kiṁ punaḥ striyaḥ||97||

maṇḍalabhiṣekaṁ ca karmāgraprasarāṇi ca|
anuṣṭhānamadhiṣṭhānaṁ siddhānāṁ gatiranyathā||98||

bhagaṁ maṇḍalākhyātaṁ bodhicittaṁ ca maṇḍalam|
dehaṁ maṇḍalamityuktaṁ triṣu maṇḍalakalpanā||99||

-128-

mudritaṁ mudrayā sarvaṁ skandhāyatanadhātunā|
tena mudrā sadā nyastā maṇḍaleti vinirdiśet||100||

aṅkuśaṁ daṇḍaśūlaṁ ca khaṅgaṁ koṇeṣu vinyaset|
ṭakkidaṇḍabalaṁ bālaṁ cakraṁ sumbhamadhorddhvataḥ ||101||

vidyārājādivajrāṇāṁ mudrā ṣaṭcakravartinām|
pṛthivyādiṣu sattvānāṁ mudrāmaṇḍalakaṁ svakam||102||

ādarśaṁ vīṇāṁ śaṅkhaṁ ca pātraṁ bimbapaṭāṁstathā|
dharmodayākhyā mudraiṣā vajrādhipativajriṇām||103||

buddhaśca bodhisattvāśca krodharājābhimudritāḥ|
tato'nyā ekavīrāstu kulavarṇena kalpitāḥ||104||

puṣpamityabhidhīyante navayoṣitkhadhātavaḥ|
kāyavākcittabhedena nyāsaṁ kuryāt kulakramaiḥ ||105||

caityaṁ ca sarvabuddhānāmālayasthānamucyate|
jñānasattvena yatsṛṣṭaṁ jñānacakramiti smṛtam||106||

bījākṣarapadaṁ proktaṁ trivajrākṣaramakṣaram|
codanaṁ bodhanaṁ proktaṁ kāyavākcittabhāvataḥ||107||

preraṇaṁ raśmisañcāraṁ daśadiglokadhātuṣu|
āmantraṇaṁ savajrāṇāṁ sarvavajranimantraṇam||108||

raśminā sarvavajrāṇāṁ sarvavajrāṇi tatpade|
saṁhṛtya piṇḍarūpeṇa bandho bandhanamucyate||109||

kāyavākcittavajreṇa kāyavākcittamaṇḍale|
āmudrya kāyavākcittaṁ kalpayellekhyamaṇḍalam||110||

abhiṣekaṁ tridhā bhedamasmintantre prakalpitam|
kalaśābhiṣekaṁ prathamaṁ dvitīyaṁ guhyābhiṣekataḥ||111||

prajñājñānaṁ tṛtīyaṁ tu caturthaṁ tatpunastathā|
mantrayogyāṁ viśālākṣīṁ sapuṣpāṁ śukrasambhavām||112||

-129-

guhyaguhyābhiṣekaṁ tu dadyācchiṣyasya mantriṇaḥ|
khadhatumadhyagataṁ kṛtvā viṇmūtramajjasaṁyutam||113||

vajrapadmaprayogeṇa sarvavajrān samājayet|
sarvāṁstān hṛdaye pātya kāyavākcittavajrataḥ||114||

utsṛjya vajramārgeṇa siṣyavaktre nipātayet|
idantatsarvavajrāṇāmabhiṣekapadaṁ param||115||

siddhyanti sarvamantrāṇi karmāgraprasarāṇi ca|
atiśraddhāṁ mahāprājñīṁ surūpāṁ sādhakapriyām||116||

ekayogakriyābhyastāṁ samayīṁ samapaśya vai|
dakṣiṇā ca pradātavyā gurave sādhakena vai||117||

adhyeṣya guruṇā tasya dātavyā sādhakasya tu|
mūḍhe mohātmakaṁ yogaṁ moharatyā samanvitam||118||

niḥsekānmohadhārābhirmohavajraḥ svayaṁ bhavet|
dviṣṭe dveṣātmakaṁ yogaṁ dveṣaratyā samanvitam||119||

niḥsekāddveṣadhārābhirdveṣavajraḥ savyaṁ  bhavet|
rakte rāgātmakaṁ yogaṁ rāgaratyā samanvitam||120||

niḥsekādrāgadhārābhī rāgavajraḥ svayaṁ bhavet|
prajñājñānātmakaṁ yogaṁ vajraratyā samanvitam||121||

niḥsekād jñānadhārābhiḥ prajñājñānaḥ svayaṁ bhavet|
tāmeva devatāḥ vidyāṁ gṛhya śiṣyasya vajriṇaḥ||122||

pāṇau pāṇiḥ pradātavyaḥ sākṣīkṛtya tathāgatān|
hastaṁ dattvā śire śiṣyaṁ mucyate guruvajriṇā||123||

nānyopāyena buddhatvaṁ tasmād vidyāmimāṁ varām|
advayāḥ sarvadharmāstu dvayabhāvena lakṣitāḥ||124||

-130-

tasmād viyogaḥ saṁsāre na kārye bhavatā sadā|
idaṁ tatsarvabuddhānāṁ vidyāvratamanuttamam||125||

atikramati yo mūḍhaḥ siddhistasya na coktamā|
prakṛtyā dehadharmeṣu bhrājate malapañcakam||126||

pañcajñānairadhiṣṭhānātpañcāmṛtamiti smṛtam|
jvālanaṁ tāpanaṁ caivodyotanaṁ rūpadarśanam|127||

mantramūrtiprayogeṇa bhakṣetpañcāmṛtāmṛtam|
antarikṣagataṁ cintedvajrahūṅkārasambhavam||128||

adhastāttu tatra bhāge padmamākārasambhavam|
omkārāṅkitamamṛtaṁ tatra madhye niveśayet||129||

vajrapadmasamāyogājjvālya santāpya yoginā|
udyate sphaṭikākāraṁ jñānasūryamivāparam||130||

ākṛṣya paramāstreṇa daśadiglokadhātuṣu|
amṛtaṁ tatra sampātya bhakṣed bhakṣaṇayogataḥ||131||

pañcavīryaṁ tathā bhakṣyaṁ sādhyasiddhividhānataḥ|
niṣpādyatrayakṣarairbījairanyathā naiva siddhidāḥ||132||

antarddhānādayaḥ siddhāḥ sāmānyā iti kīrtitāḥ|
siddhiruttamamityāhurbuddhā buddhatvasādhanam||133||

catuvardhimupāyantu bodhivajreṇa varṇitam|
yogatantreṣu sarveṣu śasyate yoginā sadā||134||

sevāvidhānaṁ prathamaṁ dvitīyamupasādhanam|
sādhanaṁ tu tṛtīyaṁ vai mahāsādhanaṁ caturthakam||135||

-131-

sāmānyottamabhedena sevā tu dvividhā bhavet|
vajracatuṣkeṇa sāmānyamuttamaṁ jñānāmṛtena ca ||136||

prathamaṁ śūnyatābodhiṁ dvitīyaṁ bījasaṁhṛtam|
tṛtīyaṁ bimbaniṣpattiścaturthaṁ nyāsamakṣaram||137||

ebhirvajracatuṣkeṇa sevāsāmānyasādhanam|
uttame jñānāmṛte caiva kāryaṁ yogaṣaḍaṅgataḥ||138||

sevāṣaḍaṅgayogena kṛtvā sādhanamuttamam|
sādhayadenyathā naiva jāyate siddhiruttamā||139||

pratyāhārastathā dhyānaṁ prāṇāyāmo'tha dhāraṇā|
anusmṛtiḥ samādhiśca ṣaḍaṅgo yoga ucyate||140||

daśānāmindriyāṇāntu svavṛttisthānāntu sarvataḥ|
pratyāhāramiti proktamāhāra pratipattaye||141||

pañcakāmāḥ samāsena pañcabuddhaprayogataḥ|
kalpanaṁ dhyānamucyeta taddhyānaṁ pañcadhā bhavet||142||

vitarkaṁ ca vicāraṁ ca prītiścaiva sukhaṁ tathā|
cittasyaikāgratā caiva pañcaite dhyānasaṁgrahāḥ||143||

guhyatantreṣu sarveṣu vividhāḥ parikīrtitāḥ|
guhyaṁ tarkodayaṁ tarkaṁ vicāraṁ tat prayogataḥ||144||

tṛtīyaṁ prītisaṅkāśaṁ caturthaṁ sukhasaṁgraham|
svacittaṁ pañcamaṁ jñeyaṁ jñānaṁ jñeyo dayakṣamam||145||

sarvabuddhamayaṁ śāntaṁ sarvakāmapratiṣṭhitam|
pañcajñānamayaṁ śvāsaṁ pañcabhūtasvabhāvakam||146||

niścārya piṇḍarūpeṇa nāsikāgre tu kalpayet|
pañcavarṇaṁ mahāratnaṁ prāṇāyāmamiti smṛtam||147||

-132-

svamantra hṛdaye dhyātvā prāṇabindugataṁ nyaset|
nirudhya cendriyaṁ ratnaṁ dhārayan dhāraṇā smṛtam||148||

nirodhavajragate citte nimittamupajāyate|
pañcadhā tu nimittaṁ tad bodhivajreṇa bhāṣitam||149||

prathamaṁ marīcikākāraṁ dhūmrākāraṁ dvitīyakam|
tṛtīyaṁ khadyotākāraṁ caturthaṁ dīpavajjvalam||150||

pañcamaṁ tu sadālokaṁ nirabhraṁ gaganasannibham|
sthirantu vajramārgeṇa sphārayīta khadhātuṣu||151||

vibhāvya yadanusmṛtyā tadākārantu saṁsmaret|
anusmṛtiriti jñeyā pratibhāso'tra jāyate||152||

prajñopāyasamāpattyā sarvabhāvān samāsataḥ|
saṁhṛtya piṇḍayogena bimbamadhye vibhāvanam||153||

jhaṭiti jñānaniṣpattiḥ samādhiriti saṁjñitaḥ|
pratyāhāraṁ samāsādya sarvamantrairadhiṣṭhyate||154||

dhyānajñānaṁ samāpadya pañcābhijñatvamāpnuyāt|
prāṇāyāmena niyataṁ bodhisattvairadhiṣṭhyate||155||

dhāraṇānubalānnityaṁ vajrasattvaḥ samāviśet|
anusmṛtisamāyogātprabhāmaṇḍala jāyate||156||

samādhivasitāmātre nirāvaraṇavānbhavet|
taccittaṁ hṛdaye lakṣya caturvajraprayogataḥ|| 157||

ākṛṣya paramāstreṇa cittaṁ mantramayīkṛtam|
mantramūrtiprayogeṇa bodhigāthāmudāharet||158||

khamaṇḍalasamārūḍhaṁ bodhisaṁyogabhāvanaiḥ|
taccittaṁ jñānabimbena bhāvanamupasādhanam||159||

darśanaṁ ca dvidhā yāvat tāvat ṣaṇmāsabhāvanam|
sarvakāmopabhogaistu kartavyaṁ sarvataḥ sadā ||160||

-133-

darśanaṁ yadi ṣaṇmāsairyaduktaṁ naiva jāyate|
ārabheta tribhirvārairyathoktavidhisambaraiḥ|| 161||

darśanaṁ tu kṛte'pyevaṁ sādhakasya na jāyate|
yadā na siddhyate bodhirhaṭhayogena sādhayet||162||

jñānasiddhistadā tasya yogenaivopajāyate|
kulabhedaprayogeṇa vajrakīlena kīlayet||163||

vaśīkaraṇarakṣāṁ ca tataḥ kuryātprayogataḥ|
mahārāganayenaiva saṁhṛtya jñānacakriṇam||164||

yoṣitaṁ sphārya navadhā sādhyāyā vigrahe nyaset|
parivartya caturmudrāṁ maṇḍalaṁ tatra kalpayet||165||

ātmamadhyagataṁ kṛtvā saṁharetsarvacakriṇam|
sarvavajramayaṁ kṛtvā tadā bodhiṁ vibhāvayet||166||

caturbhiścodanāgītairdevībhiścodite hṛdi|
tryadhvavajramayaṁ cinted jñānavaddehabhāvanam||167||

madena bhidyate varṇaṁ rasena hṛdayaṁ tathā|
svaheturabhiṣekeṇa phalamādhārabhedataḥ||168||

mantreṇa bhidyate carma vidyāpi dharmamudrayā|
ṣaṭcakravartino rājña uṣṇīṣāttu viniḥsṛtā ||169||

vidyā rājñīti vikhyātā caturbhogā mahardhikā|
sarvakāmeti vijñeyā vajrādhipatayastathā||170||

dhyānavajreṇa sarveṣāmabhiṣekaḥ praśasyate|
anena vidhiyogena jñānena saha vigraham||171||

kāyavākcittavajreṇādvayīkaraṇasādhanam|
pūrvoktenānusāreṇa vidyāpuruṣavajriṇaḥ||172||

ātmavanmaṇḍalasṛṣṭirmahāsādhanamucyate|
sevākāle mahoṣṇīṣaṁ bimbamālambya yogataḥ||173||

-134-

upasādhanakāle tu bimbamamṛtakuṇḍalam|
sādhane devatāyogaṁ kuryānmantrī vidhānavit|| 174||

mahāsādhanakāle ca bimbaṁ buddhādhipaṁ vibhum|
idaṁ tat sarvavajrāṇāṁ rahasyaṁ paramayoginām|| 175||

iti buddhadhvā vibhāgena sādhayetsiddhimuttamām|
anyathā naiva saṁsiddhirjāyate uttamaṁ śivam||176||

kalpakoṭisahasre'pi buddhānāmapi tāyinām|
sādhyasādhanasaṁyogaṁ yattat seveti bhaṇyate||177||

vajrapadmasamāyogamupasādhanamucyate|
sādhanaṁ cālanaṁ proktaṁ hu phaṭkārasamanvitam||178||

khabhāvaṁ khamukhaṁ śāntaṁ mahāsādhanamucyate|
sarvabuddhādhipaḥ śrīmān mahāvajradharaiḥ padam||179||

upeyaḥ sarvabuddhānāṁ dharmāṇāṁ saiva dharmatā|
yadyatkarmānurūpeṇa yogamālambya yoginaḥ||180||

niṣpādya maṇḍalaṁ tatra śrāvayetsamayadāruṇam|
samayaṁ rakṣayetpūrvaṁ kāyavākcittavajriṇaḥ||181||

athavoṣṇīṣasamayī yathoktavidhisambhavaiḥ|
tattat karmānurūpeṇa svacakrājñāṁ tu dīyate||182||

sādhyamasyāpi yaddehaṁ maṇḍalena vibhāvayet|
aparaṁ śrāvayettasya teṣāṁ dehasthacakriṇām||183||

tasya pātaṁ tataḥ kṛtvā niṣkrāntān pravibhāvayet|
ākṛṣya sarvabhāvena svacakre tān praveśayet||184||

kṛtvā pratikṛtiṁ tasya yathoktadravyasambhavaiḥ|
liṅgamākramya pādena krodhāviṣṭena cetasā|| 185||

-135-

gṛhitājñān tataḥ krodhān nāmābhītagaṇairvṛtān|
preṣayet dhātanārthāya sādhyasādhakavajriṇaḥ|| 186||

bandhitaṁ tāḍitaṁ tena krodharājena veṣṭitam|
santaptaṁ trāsa sambhūtaṁ sādhyamākarṣayettataḥ||187||

pātayepratikṛtau tasya trivajrasya tu mantriṇaḥ|
kīlayetkīlamantreṇa mūrdhni kaṇṭhe tathā hṛdi||188||

ītiścopadravān rogān nānāviṣasamudbhavān|
nipātya tatra bimbeṣu teṣāmapi sukīlayet||189||

tataḥ sarvaprayogeṇa yathoktavidhisambhavaiḥ|
yantra mantraprayogādin yojayetkarmabhedataḥ||190||

japaṁ vā liṅgamākramya homaṁ vā krodhamaṇḍale|
dhyānaṁ vā krūrasattvaistu khādyamānaṁ prakalpayet||191||
śāntike śāntacittaṁ tu pauṣṭike puṣṭimānasam|
vaśye raktaṁ manaḥ kṛtvā krodhe kruddhaṁ prasāghayet||iti|| 192||

atha bhagavantaḥ sarvatathāgatāsteṣāṁ bodhisattvānāṁ mahāsattvānāṁ saṁśayacchedaṁ kṛtvā sarvasaṁśayacchettāraṁ kāyavākcittavajraṁ svakāyavākcittavajreṣu viharantaṁ svakāyavākcittenālambya tūṣṇīmavasthitā abhūvan|

atha te sarve bodhisattvā mahāsattvāstānsarvatathāgatān anena stotrarājena stuvanti sma|

namaste sarvakāyebhyaḥ sarvavāgbhyo namo namaḥ|
namaste sarvacittebhyaḥ sattvahṛdbhyo namo namaḥ ||193||

kāyavākcittavajrāṇāṁ kāyavākcittabhāvataḥ|
sattvasamasamā buddhāḥ kaḥ sādhyaḥ kaśca sādhakaḥ || 194||

sarvabuddhavidhātena sādhakasya mahātmanaḥ|
kathaṁ na lipyate pāpairyadi liptaḥ phalaṁ katham||195||

-136-

atha te sarvatathāgatāsteṣāṁ mahābodhisattvānāṁ sādhukāramadaduḥ|

sādhu sādhu mahāsattvāḥ sādhu sādhu mahāmune|
sādhu sādhu mahāghoṣāḥ sādhu sādhu mahāmahāḥ ||196||

sarvabuddhādhipaḥ śrīmānācāryo bodhivajriṇaḥ|
māyāvatsarvabhāvānvai sṛṣṭisaṁhārakārakaḥ|| 197||

tena tasya na pāpaṁ syātpuṇyaṁ naiva tathaiva ca|
yasya na puṇyaṁ pāpo'sti tasya bodhiḥ pragīyate||198||

vañcanaṁ tasya nāthasya nāśanaṁ sarvadehinām|
durgatirnaiva jāyeta bodhiścāpi na durlabhā||199||

pūrveṇa kṛtakarmeṇa ghoreṇa yadi nārakam|
jantūnāṁ jāyate teṣāṁ nārakāṇāṁ mahatphalam||200||

jñānena mudritā bhonti sādhyo'yaṁ bodhivajriṇām|
paramānugraho jñeyaḥ sattvānāṁ tena yoginām||201||

nigrahānugrahaṁ karma tena kṛtyaṁ mahātmanām|
mahāsādhanaparyantaṁ kṛtvā karma samārabhet||202||

atha te sarve bodhisattvā mahāsattvāḥ sarvavajrāṇāṁ mahākaruṇānayadharmaṁ śrutvā tuṣṭāḥ pratuṣṭāḥ santuṣṭāḥ sādhukāramadaduḥ|

sādhu sādhu mahānāthāḥ sādhu sādhu mahāmune|
sādhu sādhu mahādharmāḥ sādhu sādhu mahākṛpāḥ||203||

aho samantabhadrasya kṛpāparamanirmalā|
krūrakarme'pi duṣṭānāṁ buddhatvaphaladāyikā||204|| 

atha te sarvatathāgatāsteṣāṁ bodhisattvānāṁ mahāsattvānāmevamāhuḥ| tena hi kulaputrā asminsarvatathāgatābhiṣekaguhyasamāje'bhiṣiktena mantriṇā na trasitavyaṁ na saṁtrasitavyaṁ na saṁtrāsamāptavyam| tatkasya hetoḥ?

bodhivajrābhisambhūtā dveṣavajrādayo mahāḥ|
pratikṣepo na kartavyaḥ prabandhe mantrasaṁgrahe||205||

-137-
atha te bodhisattvā mahāsattvāstān sarvatathāgatānekakaṇṭhenābhirgāthābhiḥ stuvanti sma|

yaṁ tryadhvavajramudayaṁ bhavamokṣabhūtaṁ
śāntaṁ nirāvaraṇa śuddhakhadhātubhāvam|
buddhādibuddhaparameśvarabodhivajraṁ
taṁ kāyacittavacanaiḥ satataṁ namāmaḥ ||206||

yadrūpavedanasaṁjñasusaṁskṛtaṁ ca
vijñānamāyatanaṣaṭkaṣaḍindriyaṁ ca|
aptejavāyupṛthivīgaganaṁ ca sarvāt
tān bodhicittasadṛśān vipulān namāmaḥ ||207||

yanmoha dveṣa tatha rāga savajradharmān
vidyāprayogajanitān satataṁ pradharmān|
nānāvicitrarati vihvalabhāvabhūtān
tān bodhicittasadṛśān vipulān namāmaḥ|| 208||

saṁgrāhaṇaṁ rati tatha kṛtiniścalaṁ ca
hetuphalaprakṛticittagatānudharmān|
bhrama doṣa rāga tatha āvaraṇañca vajrān
tān bodhivajra sadṛśān vipulān namāmaḥ|| 209||

dyāyanti ye imu viśuddhamanādibhāvaṁ
prajñā-upāyajanitaṁ vigatopamaṁ ca|
guhyābhiṣekavratasambarayoganityaṁ
tān bodhivajra iva lakṣa sadā namāmaḥ|| 210||

ye bhāvayanti imu uttamasiddhyupāyaṁ
sevāvidhānamupasādhanasādhanena|
ye mahāsādhanamatiniścitasādhakendrā-
stān bodhivajra iva lakṣya sadā namāmaḥ|| 211||

-138-

ye sādhayanti kṛtasandhyacatuṣkavajrai-
rantarhitādi vividhāniha hīnasiddhīn|
avinaṣṭamārga imu buddhaguruprasādai-
stān bodhivajra iva lakṣa sadā namāmaḥ ||212||

śṛṇvanti ye imu samājasuguhyatantraṁ
svādhyāṁ karonti ca paṭhanti ca cintayanti|
pūjāṁ karonti ca likhanti ca lekhayanti
tān bodhivajra iva lakṣa sadā namāmaḥ||213||

svādhyāṁ ca ye imu abhiyuktasusādhakendrāḥ
śāntyādikarmaprasareṇa sukalpitena|
yantreṇa mantraviditena tatha mudritena
tān bodhivajra iva lakṣa sadā namāmaḥ||214||

ye deśayanti ca spṛśanti ca saṁsmaranti
śṛṇvanti sādhakavibhoḥ khalu nāmamātram|
śraddhāṁ karonti ca vasanti ca ekadeśe
tān bodhivajra iva lakṣya sadā namāmaḥ||215||

ebhiḥ stotrapadaiḥ śāntaistanuyāt sarvanāyakān|
anumodayanti te nāthā bodhisattvā mahāmahāḥ||216||

subhāṣitamidaṁ tantraṁ sarvatantrādhipaṁ param|
sarvatāthāgataṁ guhyasamājaṁ guhyasambhavam|| iti|| 217||

idamuktvā te sarvatathāgatāste ca bodhisattvā mahāsattvāḥ svakāyavākcittavajreṣu viharantaṁ kāyavākcittavajrasya kāyavākcittaṁ svakāyavākcittenālambya tūṣṇīmabhūvan|| iti|| 
iti śrīsarvatathāgatakāyavākcittarahasyātirahasye guhyasamāje mahāguhyatantrarāje sarvaguhyanirdeśavajrajñānādhiṣṭhānaṁ nāma paṭalo'ṣṭādaśaḥ||

|| samāpto'yaṁ śrīguhyasamājasya tantrarājasya pūrvārddhakāyaḥ||

-139-
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project