Digital Sanskrit Buddhist Canon

Svabhāvavādaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    -
  • Input Date:
    2016
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Other Version
    N/A

Svabhāvavādaḥ

 

anekaduḥkhamayaḥ saṃsāraḥ sarvathā hetunirapekṣa
eva | vastuto'yaṃ saṃsāraḥ svabhāvādeva bhavati | svabhāvo hi hetunirapekṣataiva
|

 

nityasattvā bhavantyeke nityasattvāśca kecana |

 

vicitrāḥ kecidityatra tatsvabhāvo niyāmakaḥ | |

 

bahirūṣṇo jalaṃ śītaṃ samasparśastathā'nilaḥ |

 

kenedaṃ racitaṃ tasmāt svabhāvāt tad
vyavasthitiḥ | |

 

vastūnāṃ kādācitkatvaṃ tu uttarakālasiddhimātreṇaiva
pratīyate
, etatsarvam ahetuvāde'pi
siddhatyeva | vastutastu kādācitkabhāvo nirhetukaḥ
, bhāvatvāt, vyomavat | vastūnāṃ yadavadhi niyatatvaṃ dṛśyate
tadapi svabhāvādeva bhavati | yato hi niyatadeśavṛttittvaṃ niyatakālavṛttitvaṃ
svabhāvādeva sidhyati | svata eva bhāvā jāyante naśyanti ca | kādācitkaḥ
( padārthaḥ ) hetusāmagrīnirapekṣaḥ padārthatvāt
naiyāyikasammataprāgabhāvapadārthavat | vastūnāṃ hetusāpekṣatve svīkriyamāṇe
anavasthā syāt | api ca
, kāryāṇāṃ
hetuparamparāsvīkāre prativādināṃ sammata īśvaro'pi kathaṃ na syāt | kiñca
, ghaṭādiḥ ahetukaḥ padārthatvāt, parasammateśvarādivat |

 

kalpitastu kāryakāraṇabhāvaḥ
niyatapaurvāparyāvabhāsaḥ yogīcchāto'pi vastūnāmutpādāt
, svapnādāvapi ghaṭāderūtpādāt | na hi svapniko
ghaṭo bhrāntaḥ svapne prabodhaparyantaṃ tasya vastutvāt | na hi sarvaṃ vastu
sarvadā sadeveti vastusvabhāvaḥ | tantubhya eva paṭa iti pauvāparyāvabhāsastu kṛttikārohiṇyutpādādau
paurvāparyāvabhāse satyapi tayoḥ kāryakāraṇabhāvanirāsāt nirastaḥ |

 

na hi sataḥ sadeva utpadyata ityapyasti
kāryakāraṇabhāvasiddhaye ālambaḥ | vijātīyād gomayād vṛścikotpattidarśanāt
, prāgabhāvasya naiyāyikaiḥ kāraṇatvasvīkārācca
| kadācid vartamānebhyastantubhyaḥ paṭaḥ
, kadācit naṣṭebhyaḥ kṣīrebhyo dadhidarśanāt |

 

niyatadeśavṛttitvaṃ niyatakālavṛttitvamapi
svabhāve eva hetuḥ
, na tu kāryakāraṇabhāvasvīkāre, yato hi svabhāvādeva tantudeśavṛttitvaṃ paṭādīnām, na tu vemādideśavṛttitvam | kādācitkatvamapi
svabhāvādeveti paryavasyati | yato hi kāryasyāhetukatve'pi tattatkāraṇatvābhimataniyatottarakālavṛttitvam
, na tu kālāntaravṛttitvamiti niyamo'pi
svabhāvādeva sidhyati |

 

na hi prayojanamuddiśya jagatpravṛttiriti
niyamo vajralepāyate
, yena cetanasya kasyacit
kartṛtvaṃ sidhyeta | bhavedetadevaṃ yadi pravṛttiḥ prayojanavattayā vyāptā
bhavet
, na tu eṣā tathā'sti |
ananusaṃhitaprayojanānāmapi yādṛcchikīṣu kriyāsu pravṛttidarśanāt | api ca
, vṛthāceṣṭākartṛṇām abhāve na kurvīta vṛthā ceṣṭām
iti dharmasūtrakṛtāṃ pratiṣedhavacanamapi nirviṣayaṃ syāt |

 

dṛśyate hi āśvāsa- praśvāsalakṣaṇā kriyā prayojanam
ananusandhāyaiva bhavati
, anyathā kasyacidapi
bhūtasya maraṇameva na bhavet | duḥkhodreke rodanavat sukhodreke hāsagānādeḥ
prayojanoddeśyarahitasya sarvānubhavasiddhatvāt |

 

pravṛttiḥ saprayojanaiva bhavati | ataḥ
aprayojanavato brahyaṇaḥ kathaṃ jagadutpattiriti | tatrāhuḥ bhagavatpādāḥ
- " yathā cochvāsapraśvāsādayo'nabhisandhāya bāhyaṃ
kiñcit prayojanaṃ svabhāvādeva sambhavanti
, evamīśvarasyāpi anapekṣya kiñcit
prayojanānantaraṃ svabhāvādeva kevalaṃ līlārūpā pravṛttirbhaviṣyati
" " na ca svabhāvaḥ paryanuyoktuṃ śakyate | " atra mayā ucyate- yadi īśvaro'pi svabhāvādhīna eva śāṅkare'pi
mate sṛṣṭiṃ vidhāsyati
, tarhi ahetukāt
svabhāvādeva sṛṣṭiriti manyatām
, kimantargaḍunā īśvareṇa |

 

īśvaravādasya ḍiṇḍimaghoṣaṃ kurvatā'pi
praśastapādena āptakāmeneśvareṇa kathaṃ sṛṣṭirbhaviṣyati iti śaṅkāyāḥ
pratyuttarārthaṃ svabhāvavāde eva śaraṇaṃ prāptam
- athavā śaktisvabhāvyāt ( īśvarasya pravṛttiḥ ) yathā kālasya vasantādīnāṃ paryāyeṇābhivyaktau
sthāvarajaṅgamavikārotpattau svabhāvataḥ
, tathā īśvarasyāpi āvirbhāva-anugraha- saṃhāra- śaktīnāṃ paryāyeṇābhivyaktau prāṇinām utpatti-sthiti-pralayahetukatvam |

 

yadi īśvarasya īśvaratvaṃ svabhāvamūlakameva , tadā kimiti īśvarakalpanayā |

 

kiñca īśvāro na kāraṇam, upalabdhilakṣaṇaprāptatve sati
anupalabhyamānatvāt
, śaśaviṣāṇavat | śaśaviṣāṇaṃ
hi anupalabhyamānasattākam
, ato na bhāvānāṃ kāraṇam | na cāyamasiddho hetuḥ- padmakesarādīnāṃ kaṇṭakataikṣṇyādīnāṃ kāraṇasya
anupalabhyamānatvāt |

 

yathā ca bāhyānāṃ padārthānāṃ kāraṇānualambhād
ahetukatvam
, tathā ādhyātmikānāmapi duḥkhādīnām
ahetukatvameva | atrāpi anumānaprayogaḥ
-

 

yat kādācitkaṃ tad ahetukam, yathā kaṇṭakataikṣṇyādi, kādācitkāni ca duḥkhādīni, atastānyapi ahetukānyeva |

 

ata evoktaṃ śāntarakṣitena -

 

janmanyapekṣā bhāvānāṃ na ca svasya parasya vā
|

 

sarvahetunirāśaṃsaṃ bhāvāḥ sarve bhavanti hi |
|

 

rājīvakesarādīnāṃ vaicitryaṃ kaḥ karoti hi |

 

mayūracandrakādirvā vicitraḥ kena nirmitaḥ |

 

yathaiva kaṇṭakādīnāṃ taikṣṇyādikamahetukam |

 

kādācitkatayā tadvad duḥkhādīnāmahetutā | |

 

hetubhūti niṣedho na svānupākhyavidhirna ca |

 









































































































svabhāvavarṇanā naivāvadherniyatattvataḥ | | 

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project