Digital Sanskrit Buddhist Canon

Dvātriṃśatimaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version द्वात्रिंशतिमः
32



297. dānena pretagati chindati bodhisattvo

dāridrakaṃ ca chinatī tatha sarvakleśān|

bhogāṃścanantavipulāṃ labhate caranto

dānena sattva paripācayi kṛcchraprāptān||1||



298. śīlena tīryagati varjayi nekarupā-

maṣṭau ca akṣaṇa kṣaṇāṃ labhate sa nityam|

kṣāntīya rupa labhate paramaṃ udāraṃ

suvarṇacchavi priyu jagasya udīkṣaṇīyo||2||



299. vīryeṇa śuklaguṇa hāni na abhyupaiti

jñānaṃ ananta labhate jinakośagañjam|

dhyānena kāmaguṇa utsṛjate jugupsyān

vidyā abhijña abhinirharate samādhim||3||



300. prajñāya dharmaprakṛtī parijānayitvā

traidhātukānta samatikramate apāyān|

vartitva cakraratanaṃ puruṣarṣabhāṇāṃ

deśeti dharma jagatī dukhasaṃkṣayāye||4||



301. paripūrayitva imi dharma sa bodhisattvo

api kṣetraśuddhi parigṛhṇati sattvaśuddhim|

api buddhavaṃśa parigṛhṇati dharmavaṃśaṃ

tatha saṃghavaṃśa parigṛhṇati sarvadharmān||5||



302. vaidyottamo jagati rogacikitsakārī

prajñopadeśa kathito ayu bodhimārgo|

nāmena ratnaguṇasaṃcaya bodhimārgaḥ

taṃ sarvasattva itu mārgatu prāpnuvanti||6||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ parīndanāparivarto nāma dvātriṃśatimaḥ||



[ācāryaharibhadrakṛtā praśastiḥ|]

lokaṃ prāpayituṃ sukhena padavīṃ saṃpaddūyāvāhinīṃ

kāruṇyāhitacetasā bhagavatā buddhena saṃdīpitam|

śrutvā te'khiladharmatattvanilayaṃ sūtraṃ samādānato

gatvā sthānamaharniśaṃ nijamalaṃ dhmāyantu ye'bhyāgatāḥ||1||



kāle'smin bahudṛṣṭisaṃkulakalau pāṭhe'pi dūraṃ gate

gāthābhedamanekapustakagataṃ dṛṣṭvādhunā nyāyataḥ|

kūpaṃ vādigajendrakumbhadaraṇe bhadreṇa yā śodhitā

lokārthaṃ hariṇā mayā suvihitā seyaṃ budhairgṛhyatām||2||



āryāṣṭasāhasrikāyā bhagavatyāḥ prajñāpāramitāyāḥ parivartānusāreṇa bhagavatī ratnaguṇasaṃcayagāthā samāptā||



ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat|

teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ||



[lekhakapraśastiḥ|]

yo'sau dharmaṃ sugatagaditaṃ paṭhate bhaktibhāvā-

nmātrāhīnaṃ kathamapi padaṃ pādagāthākṣaraṃ vā|

jihvādoṣaiḥ pavanacaritaiḥ śleṣmadoṣapracārai-

ryūyaṃ buddhāḥ subhavanagatā bodhisattvāḥ kṣamadhvam||

samāptam| śubham||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project