Digital Sanskrit Buddhist Canon

Ekatriṃśatimaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version एकत्रिंशतिमः
31



279. śīlena udgata bhavanti samādhikāṅkṣī

sthita gocare daśabalāna akhaṇḍaśīlāḥ|

yāvanti saṃvarakriya anuvartayanti

tāṃ sarvasattvahita bodhayi nāmayanti||1||



280. saci pratyayānarahabodhi spṛhāṃ janeti

[duḥśīla bhoti] viduṣāṃ tatha chidracārī |

atha bodhi uttamaśivāṃ pariṇāmayanti

sthitu śīlapāramita kāmaguṇebhi yukto||2||



281. yo dharma bodhiguṇaāgamu sūratānāṃ

so śīlaarthu guṇadharmasamanvitānām|

yo dharma bodhiguṇahāni hitaṃkarāṇāṃ

duḥśīlatā ayu prakāśitu nāyakena||3||



282. yadi pañca kāmaguṇa bhuñjati bodhisattvo

buddhaṃ ca dharma śaraṇāgatu āryasaṃgham|

sarvajñatā ca manasī bhaviṣyāmi buddho

sthitu śīlapāramita vedayitavya vijño||4||



283. yadi kalpakoṭi daśabhī kuśalaiḥ pathebhi-

ścaramāṇu pratyayarahatvaspṛhāṃ janeti|

tada khaṇḍaśīlu bhavate api chidraśīlo

pārājiko gurutaro ayu cittupādo||5||



284. rakṣantu śīla pariṇāmayi agrabodhiṃ

na ca tena manyati na ātmana karṣayethā|

ahusaṃjñatā ca parivarjita sattvasaṃjñā

sthitu śīlapāramiti vucyati bodhisattvo||6||



285. yadi bodhisattva caramāṇu jināna mārge

imi śīlavānimi duśīla karoti sattvān|

nānātvasaṃjñaprasṛto paramaṃ duśīlo

api chidraśīlu na tu so pariśuddhaśīlo||7||



286. yasyo na asti ahasaṃjña na sattvasaṃjñā

saṃjñāvirāgu kutu tasya asaṃvaro'sti|

yasyo na saṃvari asaṃvari manyanāsti

ayu śīlasaṃvaru prakāśitu nāyakena||8||



287. yo evaśīlasamanvāgatu niṣprapañco

anapekṣako bhavati sarvapriyāpriyeṣu|

śirahastapāda tyajamāna adīnacitto

sarvāstityāgi bhavate satataṃ alīno||9||



288. jñātvā ca dharmaprakṛtīṃ vaśikā nirātmyaṃ

ātmāna māṃsa tyajamānu adīnacitto|

prāgeva vastu tada bāhira nātyajeyā

asthānameta yadi matsari so kareyā||10||



289. ahasaṃjñatastu mamatā bhavate ca rāgo

kutu tyāgabuddhi bhaviṣyati sā muhānām|

mātsarya preta bhavate upapadyayātī

athavā manuṣya tada bhoti daridrarūpo||11||



290. tada bodhisattva imi jñātva daridrasattvān

dānādhimukta bhavatī sada muktatyāgī |

catvāri dvīpi samalaṃkṛtu kheṭatulyaṃ

dattvā udagra bhavate na hi dvīpalabdho||12||



291. dānaṃ daditva vidu paṇḍitu bodhisattvo

yāvanti sattva tribhave samanvāharitvā|

sarveṣu teṣu bhavate ayu dattadānaṃ

taṃ cāgrabodhi pariṇāmayate jagārtham||13||



292. na ca vastuniśrayu karoti daditva dānaṃ

vidu pāku naiva pratikāṅkṣati so kadācit|

evaṃ tyajitva bhavate vidu sarvatyāgī

alpaṃ tyajitva labhate bahu aprameyam||14||



293. yāvanta sattva tribhave nikhilena asti

te sarvi dāna dadayanti anantakalpān|

buddhānuloki vidu nārhatipratyayānāṃ

yāvanti śrāvakaguṇān parikalpa sthāne||15||



294. yaśco upāyakuśalo vidu bodhisattvo

teṣāṃ sa puṇyakriyavastvanumodayitvā|

sattvārtha agravarabodhayi nāmayeyā

abhibhoti sarvajagatī pariṇāmayukto||16||



295. kācasya vā maṇina rāśi siyā mahanto

vaiḍūryaratna abhibhoti sa sarva eko|

emeva sarvajagatī pṛthu dānaskandho

abhibhoti sarvapariṇāmaku bodhisattvo||17||



296. yadi bodhisattva dadamāna jagasya dānaṃ

mamatāṃ na tatra karayenna ca vastuprema|

tatu vardhate kuśalamūla mahānubhāvo

candro va tatra prabhamaṇḍalu śuklapakṣe||18||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ dharmodgataparivarto nāmaikatriṃśatimaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project