Digital Sanskrit Buddhist Canon

Triṃśatimaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version त्रिंशतिमः
30



265. yo bodhisattva cirasaṃsaraṇābhiprāyo

sattvārtha kṣetrapariśodhanayuktayogī |

na ca khedabuddhi aṇumātra upādiyāti

so vīryapāramitayukta atandritaśca ||1||



266. saci kalpakoṭi gaṇaye vidu bodhisattvo

cirasaṃjña bodhi samudāniya tena duḥkhe|

ciraduḥkha bheṣyati samācaramāṇu dharmaṃ

tatu vīryapāramitahīna kusīdarūpo||2||



267. prathamaṃ upādu varabodhayi cittupādo

so vā anuttaraśivāmanuprāpuṇeyā|

rātriṃdivaikamanasā tamadhiṣṭhiheyā

ārambhavīrya vidu paṇḍitu veditavyo||3||



268. saci kaścideva vadayeya sumeruśailaṃ

bhinditva paśca adhigamyasi agrabodhim|

saci khedabuddhi kurute ca pramāṇabuddhiṃ

kausīdyaprāpta bhavate tada bodhisattvo||4||



269. atha tasyupadyati matī kimutālpamātraṃ

kṣaṇamātra bhasma nayatī vilayaṃ sumerum|

ārambhavīrya bhavate vidu bodhisattvo

nacireṇa bodhivara lapsyati nāyakānām||5||



270. saci kāyacittavacasā ca parākrameyyā

paripācayitva jagatī kariṣyāmi artham|

kausīdyaprāpta bhavatī sthitu ātmasaṃjñaiḥ

nairātmabhāvanavidūri nabhaṃ va bhūmeḥ||6||



271. yasminna kāyu na pi citta na sattvasaṃjñā

saṃjñāvivarti sthitu advayadharmacārī |

ayu vīryapāramita ukta hitaṃkareṇa

ākāṅkṣamāṇu śivamacyutamagrabodhim||7||



272. paruṣaṃ śruṇitva vacanaṃ parato duruktaṃ

paritoṣayāti susukhaṃ vidu bodhisattvo |

ko bhāṣate ka śṛṇute kutu kasya kena

so yukta kṣāntivarapāramitāya vijño||8||



273. so bodhisattva kṣamate guṇadharmayukto

yaścaiva ratnabharitaṃ trisahasra dadyāt|

buddhāna lokavidunārhatapratyayānāṃ

kalapuṇya so na bhavate iha dānaskandhe||9||



274. kṣāntīsthitasya pariśudhyati ātmabhāvo

dvātriṃśalakṣaṇaprabhāva anantapāro|

[sattvāna śūnyavaradharma niśāmayātī

priyu bhoti sarvajagatī kṣamamāṇu vijño||10||



275. saci kaści candanapuṭaṃ grahiyāna sattvo

abhyokireya gurupremata bodhisattvam |

dvitīyo'pi] agni sakale śirasi kṣipeyā

ubhayatra tulyu manu tena upāditavyo||11||



276. evaṃ kṣamitva vidu paṇḍitu bodhisattvo

taṃ cittupādu pariṇāmayi agrabodhau|

yāvanti kṣānti rahapratyayasattvadhātoḥ

abhibhoti sarvajagatī kṣamamāṇu śūraḥ||12||



277. kṣamamāṇu eva puna citta upāditavyo

narakeṣu tiryayamaloki aneka duḥkhā|

anubhūya kāmaguṇahetu akāmakārā

kasmā hu adya na kṣameya nidāna bodhau||13||



278. kaśadaṇḍaśastravadhabandhanatāḍanāśca

śirachedakarṇacaraṇākaranāsachedāḥ|

yāvanti duḥkha jagatī ahu tatsahāmi

kṣāntīya pāramita tiṣṭhati bodhisattvo||14||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ sadāpraruditaparivarto nāma triṃśatimaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project