Digital Sanskrit Buddhist Canon

Ekūnatriṃśatimaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version एकूनत्रिंशतिमः
29



251. caturbhī ca dhyāna viharanti mahānubhāvā

na ca ālayo na pi ca niśrayu kurvayāti|

api kho punāśrayu ime catudhyāna sāṅgā

bheṣyanti bodhivarauttamaprāpaṇāya||1||



252. dhyāne sthito'tra bhavatī varaprajñalābhī

ārūpyarūpi ca samādhi catasra śreṣṭhā|

upakāribhūta imi dhyāna varāgrabodhau

na punāsravakṣati sa śikṣati bodhisattvo||2||



253. āścaryamadbhutamidaṃ guṇasaṃcayānāṃ

dhyāne samādhi viharanti nimitta nāsti|

tatra sthitāna yadi bhajyati ātmabhāvo

puna kāmadhātu upapadyati yathābhiprāyā||3||



254. yatha jambudvīpaka manuṣya alabdhapūrvā

divi devauttamapurā anuprāpuṇeyā|

paśyitva te viṣaya tatra parigṛhītā

punarāgameya na ca niśrayu tatra kuryāt||4||



255. emeva te guṇadharā varabodhisattvā

dhyāne samādhi viharitva prayuktayogī|

puna kāmadhātusthita bhonti anopaliptā

padmeva vāriṇi aniśrita bāladharme||5||



256. anyatra sattvaparipācana kṣetraśodhī

paripūraṇārtha imi pāramitā mahātmā|

ārūpyadhātuupapatti na prārthayantī

yatreha bodhiguṇapāramitāna hāni||6||



257. yatha kaścideva puruṣo ratanaṃ nidhānaṃ

labdhvā tu tatra spṛhabuddhi na saṃjaneyyā|

ekāki so puna gṛhītva parasmi kāle

gṛhṇitva geha praviśitva na bhoti lubdho||7||



258. emeva dhyāna catureva samādhi śāntāṃ

labdhvāna prīti sukhadāṃ vidu bodhisattvāḥ|

avasṛjya dhyānasukhaprītisamādhilābhaṃ

puna kāmadhātu praviśanti jagānukampī||8||



259. yadi bodhisattva viharāti samādhidhyāne

rahapratyayāni spṛhabuddhi na saṃjaneyyā|

asamāhito bhavati uddhatakṣiptacitto

parihīnabuddhiguṇa nāvika bhinnanāvo||9||



260. kiṃcāpi rūpamapi śabda tathaiva gandho

rasa sparśa kāmaguṇa pañcabhi yukta bhogī |

rahapratyayāna vigato'nantabodhisattvo

satataṃ samāhitu prajānayitavya śūro||10||



261. parasattvapudgalanidāna viśuddhasattvā

vicaranti vīryabalapāramitābhiyuktāḥ|

yatha kumbhadāsi avaśāvaśa bhartikasya

tatha sarvasattvavaśatāmupayānti dhīrāḥ||11||



262. na ca svāmikasya prativākyu dadāti dāsī

ākruṣṭa cāpi athavā sada tāḍitā vā|

ekāntatrastamanasā sa bhayābhibhūtā

māmeva so anu vadhiṣyati kāraṇena||12||



263. emeva bodhivaraprasthitu bodhisattvo

tiṣṭheya sarvajagatī yatha preṣyabhūto|

anu bodhiāgamu guṇāna ca pāripūrī

tṛṇa agni kāṣṭhaprabhavo dahate tameva||13||



264. avasṛjya ātma sugatāṃ parasattvakārye

abhiyukta rātridiva niṣpratikāṅkṣacitto|

māteva ekasutake paricāryamāṇo

adhyāśaye na parikhinna upasthiheti||14||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmanugamaparivarto nāmaikūnatriṃśatimaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project