Digital Sanskrit Buddhist Canon

Aṣṭāviṃśatimaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अष्टाविंशतिमः
28



244. yāvanti śikṣa paridīpita nāyakena

sarveṣa śikṣa ayu agru niruttarā ca|

yaḥ sarvaśikṣavidu icchati pāra gantu-

mimu prajñapāramita śikṣati buddhaśikṣām||1||



245. agraṃ nidhāna ayu uttamadharmakośa

buddhāna gotrajananaṃ sukhasaukhyagañjo|

atikrāntanāgata daśaddiśi lokanāthā

itu te prasūta na ca kṣīyati dharmadhātuḥ||2||



246. yāvanti vṛkṣa phalapuṣpavanaspatī yā

sarve ca medinisamudgata prādubhūtāḥ|

na ca medinī kṣayamupaiti na cāpi vṛddhiṃ

na ca khidyatī na parihāyati nirvikalpā||3||



247. yāvanta buddhasama śrāvakapratyayāśca

marutaśca sarvajagatī sukhasaukhyadharmāḥ|

sarve ti prajñavarapāramitāprasūtā

na ca kṣīyate na ca vivardhati jātu prajñā||4||



248. yāvanta sattva mṛdumadhyamutkṛṣṭa loke

sarve avidyaprabhavā sugatena uktāḥ|

sāmagripratyayu pravartati duḥkhayantro

na ca yantra kṣīyati avidya na cāpi vṛddhiḥ||5||



249. yāvanti jñāna nayadvāra uyāyamūlāḥ

sarve ti prajñavarapāramitāprasūtāḥ|

sāmagripratyaya pravartati jñānayantro

na ca prajñapāramita vardhati hīyate vā||6||



250. yo tu pratītyasamutpādu anudbhavāye

imu prajña akṣayata budhyati bodhisattvo |

so sūrya abhrapaṭale yatha muktaraśmī

vidhamitvavidyapaṭalaṃ bhavate svayaṃbhūḥ||7||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmavakīrṇakusumaparivarto nāmāṣṭāviṃśatimaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project