Digital Sanskrit Buddhist Canon

Saptaviṃśatimaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सप्तविंशतिमः
27



235. evaṃ carantu vidu nā pṛthudevasaṃghāḥ

kṛtaañjalīpuṭa praṇamya namasyayanti|

buddhā pi yāvata daśaddiśi lokadhātau

guṇavarṇamālaparikīrtana kurvayanti||1||



236. yāvanti gaṅganadivālisame hi kṣetre

sattvā ta sarvi parikalpa bhaveyu mārāḥ|

ekaika roma puna tāntaka nirmiṇeyyā

sarve na śakya karaṇe vidu antarāyam||2||



237. catukāraṇehi balavāṃ vidu bodhisattvo

bhavate dugharṣu catumāraasaṃprakampyo|

śūnyāvihāri bhavate na ca sattvatyāgī

yathavādi sattvakaruṇānugatāvasthānaḥ||3||



238. yo bodhisattva adhimucyati bhāṣyamāṇā-

mima prajñapāramita māta tathāgatānām|

pratipattiyā ca abhiyujyati āśayena

sarvajñatāya abhiprasthitu veditavyo||4||



239. na ca dharmadhātutathatāya upaiti sthānaṃ

bhavatī athānasthita so laghu antarīkṣe|

vidyādharo va abhilambhu vanābhiprāyā

khagu kālahīna druma mantrabalādhiṣṭhāno||5||



240. evaṃ carantu vidu paṇḍitu bodhisattvo

na ca budhyakaṃ labhati nāpi ca buddhadharmān|

na ca deśikaṃ na pi ca paśyaka dharmatāyāṃ

śāntaiṣiṇāmayu vihāra guṇe ratānām||6||



241. yāvanta śrāvakavihāra sapratyayānāṃ

śāntā samādhipraśame sukhasaṃprayuktā|

arhanvimokṣa sthapayitva tathāgatānāṃ

sarveṣu agra ayu vihāru niruttaraśca||7||



242. ākāśi pakṣi viharāti na co patāti

dakamadhyi matsya viharāti na co marāti|

emeva dhyānabalapāragu bodhisattvo

śūnyāvihāri na ca nirvṛti prāpuṇāti||8||



243. yo sarvasattvaguṇaagratu gantukāmo

agraṃ spṛśeya paramādbhuta buddhajñānam|

agraṃ dadeya vara uttamadharmadāna-

mimu agru sevatu vihāru hitaṃkarāṇām||9||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ sāraparivarto nāma saptaviṃśatimaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project