Digital Sanskrit Buddhist Canon

Ṣaḍviṃśatimaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version षड्विंशतिमः
26



227. avivartiyasya varabodhayi prasthitasya

yo cittupādu anumoditu āśayena|

trisahasra meru tulayitva siyāpramāṇo

na tveva tasya kuśalasyanumodanāye||1||



228. yāvanta sattva kuśalārthika mokṣakāmā

sarveṣa bhonti anumoditu puṇyarāśi|

sattvarthi te jinaguṇa ananta prāpuṇitvā

dāsyanti dharma jagatī dukhasaṃkṣayāye||2||



229. yo bodhisattva avikalpaku sarvadharmān

śūnyānimitta parijānati niṣprapañcān|

na ca prajña bodhi parieṣati āśayena

so yukta prajñavarapāramitāya yogī||3||



230. ākāśadhātu gaganasya siyā virodho

na hi tena tasya kutu kenacideṣa prāptā|

emeva prajñacarito vidu bodhisattvo

abhyovakāśasadṛśo upaśāntacārī||4||



231. yatha māyakārapuruṣasya na eva bhoti

te śiṣya māṃ janata so ca karoti kāryam|

paśyanti taṃ vividha kāryu nidarśayantaṃ

na ca tasya kāyu na pi citta na nāmadheyam||5||



232. emeva prajñacarite na kadāci bhoti

buddhitva bodhi jagatī parimocayitvā|

ātmopapatti vividhāṃ kriyasaṃprayogāṃ

darśeti māyasadṛśo na vikalpacārī||6||



233. yatha buddha nirmita karoti ca buddhakāryaṃ

na ca tasyupadyati mado karamāṇu kiṃcit|

emeva prajñacarito vidu bodhisattvo

darśeti sarva kriya nirmitamāyatulyam||7||



234. palagaṇḍa dakṣa vidunā kṛtu dāruyantro

puruṣe stritulya sa karoti ha sarvakāryam|

emeva prajñacarito vidu bodhisattvo

jñānena sarva kriya kurvati nirvikalpo||8||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ māyopamaparivarto nāma ṣaḍviṃśatimaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project