Digital Sanskrit Buddhist Canon

Pañcaviṃśatimaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पञ्चविंशतिमः
25



221. yo śikṣamāṇu na upaiti kahiṃci śikṣāṃ

na ca śikṣakaṃ labhati nāpi ca śikṣadharmān|

śikṣā aśikṣa ubhayo avikalpamāno

yo śikṣate sa iha śikṣati buddhadharme||1||



222. yo bodhisattva imu jānati eva śikṣāṃ

na sa jātu śikṣavikalo bhavate duśīlo|

ārādhiteṣu iha śikṣati buddhadharmaṃ

śikṣātiśikṣakuśalo ti nirūpalambho||2||



223. śikṣantu eva vidu prajña prabhaṃkarāṇāṃ

notpadyate akuśalamapi ekacittam|

sūrye yathā gagani gacchati antarīkṣe

raśmīgate na sthihate purato'ndhakāram||3||



224. prajñāya pāramita śikṣita saṃskṛtānāṃ

sarveṣa pāramita bhontiha saṃgṛhītāḥ|

satkāyadṛṣṭi yatha ṣaṣṭi duve ca dṛṣṭī

antargatāstathami pāramitā bhavanti||4||



225. yatha jīvitendriya niruddhi ya kecidanye

bhontī niruddha pṛthu indriya yāvadasti|

emeva prajñacarite vidu uttamānāṃ

sarveta pāramita ukta ya saṃgṛhītā||5||



226. ye cāpi śrāvakaguṇā tatha pratyayānāṃ

sarveṣu bhonti vidu śikṣitu bodhisattvā|

no cāpi tatra sthihatāna spṛheti teṣā-

mayu śikṣitavyamati śikṣati etamartham||6||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śikṣāparivarto nāma pañcaviṃśatimaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project