Digital Sanskrit Buddhist Canon

Caturviṃśatitamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चतुर्विंशतितमः
24



215. māro'pi tasmi samaye bhavate saśalyo

śokātu duḥkhitu anantamano'lpasthāmo|

diśadāha ulka kṣipate bhayadarśanārthaṃ

kathameṣa dīnamanaso bhavi bodhisattvo||1||



216. [yatha te bhavanti vidu āśayasaṃprayuktā

divarātri prajñavarapāramitārthadarśī|]

tada kāyacitta khagapakṣisatulyabhūtā

avatāru so kutu labhiṣyati kṛṣṇabandhuḥ||2||



217. kalahāvivādupagatā yada bodhisattvā

bhonti parasparaviruddhaka ruṣṭacittāḥ|

tada māra tuṣṭu bhavatī paramaṃ udagro

ubhi eti dūra bhaviṣyanti jināna jñāne||3||



218. ubhi eti dūri bhaviṣyanti piśācatulyā

ubhi eti ātma kariṣyanti pratijñahānim|

duṣṭāna kṣāntivikalāna kuto'sti bodhi

tada māru tuṣṭu bhavatī namucīsapakṣo||4||



219. yo bodhisattva ayu vyākṛtu vyākṛtasmiṃ

cittaṃ pradūṣayi vivādu samārabheyyā|

yāvanti cittakṣaṇikā khiladoṣayuktā-

stāvanta kalpa puna saṃnahitavya bhonti||5||



220. atha tasyupadyati matīti aśobhanā ti

kṣāntīya pāramita bodhi spṛśanti buddhāḥ|

pratidarśayāti puna āyati saṃvarāṇi

apayāti vā sa iha śikṣati buddhadharme||6||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmabhimānaparivarto nāma caturviṃśatitamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project