Digital Sanskrit Buddhist Canon

Trayoviṃśatitamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version त्रयोविंशतितमः
23



211. udayāti sūryu vigatāśca marīcimālā

vidhamitva sarva tamasākulamandhakāram|

avibhonti sarva krimijotikaprāṇabhūtāṃ

sarvāṃśca tārakagaṇānapi candraābhām||1||



212. emeva prajñavarapāramitāṃ caranto

vidhamitva dṛṣṭigahanaṃ vidu bodhisattvo |

abhibhonti sarvajagatī rahapratyayāṃśca

śūnyānimittacarito pṛthu bodhisattvo||2||



213. yatha rājaputra dhanadāyaku arthakāmo

sarveṣu śreṣṭha bhavate abhigāminīye|

sa hyeṣa etarahi sattva pramocayāti

prāgeva rājyasthitu bheṣyati paṭṭadhārī||3||



214. emeva prajñacarito vidu bodhisattvo

amṛtasya dāyaku priyo marumānuṣāṇām|

ayu eṣa eṣati hi sattvasukhābhiyukto

prāgeva yāva sthitu bheṣyati dharmarājo||4||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śakraparivarto nāma trayoviṃśatitamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project