Digital Sanskrit Buddhist Canon

Dvāviṃśatitamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version द्वाविंशतितमः
22



198. tasmā hu mānu nihanitvana paṇḍitena

guruāśayena varabodhi gaveṣamāṇaḥ|

vaidyo va ātura svarogacikitsanārthaṃ

kalyāṇamitra bhajitavya atandritena||1||



199. buddhā ya bodhivaraprasthita bodhisattvā

kalyāṇamitra imi pāramitā nidiṣṭāḥ|

te cānuśāsaka iyaṃ pratipattibhūmī

duvi kāraṇena anubudhyati buddhabodhim||2||



200. atikrāntanāgata jinā sthita ye diśāsu

sarveṣu mārgu ayu pāramitā ananyo|

obhāsa ulka varabodhayi prasthitānā-

māloka śāstri imi pāramitā pradiṣṭāḥ||3||



201. yatha prajñapāramita śūnyata lakṣaṇena

tathalakṣaṇā ya imi jānati sarvadharmān|

śūnyānalakṣaṇa prajānayamāna dharmān

evaṃ carantu caratī sugatāna prajñām||4||



202. āhārakāma parikalpayamāna sattvāḥ

saṃsāri yuktamanasaḥ sada saṃsmaranti|

ahu mahya dharma ubhi eti abhūta śūnyā

ākāśagaṇṭhi ayu ātmana baddha bāle||5||



203. yatha śaṅkitena viṣasaṃjñata abhyupaiti

no cāsya koṣṭhagatu so viṣu pātyate ca|

emeva bālupagato ahu mahya eṣo

ahasaṃjñi jāyi mriyate ca sadā abhūto||6||



204. yatha udgraho tatha prakāśitu saṃkileśo

vyodāna ukta ahu mahya anopalabdhi|

na hi atra kaści yo kliśyati śudhyate vā

prajñāya pāramita budhyati bodhisattve||7||



205. yāvanta sattva nikhile iha jambudvipe

te sarvi bodhivaracitta upādayitvā|

dānaṃ daditva bahuvarṣasahasrakoṭīḥ

sarvaṃ ca nāmayi jagārthanidāna bodhau||8||



206. yaścaiava prajñavarapāramitābhiyukto

divasaṃ pi antamaśa ekanuvartayeyā|

kalapuṇya so na bhavatī iha dānaskandho

tadatandritena sada osaritavya prajñā||9||



207. caramāṇu prajñavarapāramitāya yogī

mahatīṃ janeti karuṇāṃ na ca sattvasaṃjñā|

tada bhonti sarvajagatī vidu dakṣiṇīyā

satataṃ amoghu paribhuñjati rāṣṭrapiṇḍam||10||



208. cirabuddhadevamanujān triapāyi sattvān

parimocituṃ ya iha icchati bodhisattvo|

pṛthumārgu tīru upadarśayi sattvadhātau

prajñāya pāramita yukta divā ca rātrau||11||



209. puruṣo ya agru ratanasya alabdhapūrvo

aparasmi kāli puna labdhva bhaveya tuṣṭo|

sa ha labdhva nāśayi puno'pi pramādabhūto

nāśitva duḥkhi satataṃ ratanābhikāṅkṣī||12||



210. emeva bodhivaraprasthita ratnatulyo

prajñāya pāramita yogu na riñcitavyo|

ratanaṃ va labdhva gṛhamāṇu abhinnasattvo

anubuddhayati tvarito śivamabhyupaiti||13||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ kalyāṇamitraparivarto nāma dvāviṃśatitamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project