Digital Sanskrit Buddhist Canon

Ekaviṃśatitamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version एकविंशतितमः
21



190. athavāsya manyanupapadyati vyākṛto'smi|

satyādhiṣṭhāna vividhāni samṛddhyayanti|

yadi anya vyākṛtaku manyati bodhisattvo

jñātavya manyanasthito ayu alpabuddhiḥ||1||



191. nāmādhiṣṭhāna puna māra upāgamitvā

evaṃ vadiṣyati idaṃ tava nāmadheyam|

mātāpitāya anusaptamupaiti vaṃśo

buddho yadā bhavi idaṃ tava nāmadheyam||2||



192. dhutavṛtta yādṛśu sa bheṣyati yuktayogī

pūrvaṃ pi tubhya imi āsi guṇovarūpā|

yo eva śrutva abhimanyati bodhisattvo

jñātavyu māru paryutthitu alpabuddhiḥ||3||



193. pravivikta grāmanagare girikandarāṇi

raṇyā vivikta vanaprastha niṣevamāṇo|

ātmānukarṣi para paṃsayi bodhisattvo

jñātavyu māru paryutthitu alpabuddhiḥ||4||



194. grāme ca rāṣṭri nigame viharanti nityaṃ

rahapratyayāni spṛhatāṃ janayanti tatra|

anyatra sattvaparipācanabodhiyuktā

eṣo viveku kathito sugatātmajānām||5||



195. yo pañcayojanaśate girikandareṣu

vyālāvakīrṇi nivasedbahuvarṣakoṭī|

no cā viveku imu jānati bodhisattvo

saṃkīrṇa so viharate adhimānaprāptaḥ||6||



196. so caṃkramārthamabhiyuktakabodhisattvān

baladhyānaindriyavimokṣasamādhiprāptān|

abhimanyate na imi raṇyavivekacārī

na vivekagocaru ayaṃ hi jinena ukto||7||



197. grāmānti yo viharate athavā araṇye

dvayayānacittavigato niyato'grabodhim|

eṣo viveku jagadarthabhiprasthitānāṃ

ātmā kṣiṇoti tulayeya sa bodhisattvo||8||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ mārakarmaparivarto nāmaikaviṃśatitamaḥ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project