Digital Sanskrit Buddhist Canon

Viṃśatitamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version विंशतितमः
20



166. puna bodhisattva caramāṇu jināna prajñāṃ

anupāda skandha imi jānati ādiśūnyān|

asamāhito karuṇa prekṣati sattvadhātu-

matrāntare na parihāyati buddhadharmān||1||



167. puruṣo yathā kuśala sarvaguṇairupeto

balavān dudharṣu kṛtayogya kalāvidhijño|

iṣvastrapāramigato pṛthuśilpayukto

māyāvidhijñaparamo jagadarthakāmo||2||



168. mātā pitā ca parigṛhya saputradāraṃ

kāntāramārgi pratipadya bahūamitro|

so nirmiṇitva puruṣān bahu śūravīrān

kṣemeṇa gatva puna gehamupāgameyyā||3||



169. emeva yasmi samaye vidu bodhisattvo

mahamaitri sarvi upabandhati sattvadhātau|

caturo sa māra atikramya dvaye ca bhūmi-

masmin samādhi sthitu no ca spṛśāti bodhim||4||



170. ākāśaniśrita samīraṇa āpaskandho

ta hi niśritā iha mahāpṛthivī jagacca|

sattvāna karmaupabhoganidānameva

ākāśasthānu kutu cintayi etamartham||5||



171. emeva śūnyatapratiṣṭhitu eṣa sattvo

jagati kriyāṃ vividha darśayate vicitrām|

sattvāna jñānapraṇidhānaadhiṣṭhānameva

na ca nirvṛtiṃ spṛśati śūnyata nāsti sthānam||6||



172. yasmiṃśca kāli vidu paṇḍitu bodhisattvo

caratī imāṃ pravara śūnya samādhi śāntām|

atrāntare na ca nimitta prabhāvitavyo

na ca ānimittasthitu śānta praśāntacārī||7||



173. pakṣisya nāsti padu gacchata antarīkṣe

no cāpi tatra sthitu no ca patāti bhūmau|

tatha bodhisattva caramāṇu vimokṣadvāre

na ca nirvṛtiṃ spṛśati no ca nimittacārī||8||



174. iṣvastraśikṣita yathā puruṣodha kāṇḍaṃ

kṣepitva anya puna kāṇḍa paraspareṇa|

patanāya tasya purimasya na deya bhūmi-

mākāṅkṣamāṇa puruṣasya pateya kāṇḍam||9||



175. emeva prajñavarapāramitāṃ caranto

prajñā upāya bala ṛddhi vicāramāṇo|

tāvanna tāṃ paramaśūnyata prāpuṇoti

yāvanna te kuśalamūla bhavanti pūrṇāḥ||10||



176. bhikṣū yathā paramaṛddhibalenupeto

gagane sthito yamaka kurvati prātihāryāṃ|

gaticaṃkramaṃ śayaniṣadya nidarśayāti

na nivartate na pi ca khidyati yāva tatra||11||



177. emeva śūnyatasthito vidu bodhisattvo

jñānarddhipāramigato aniketacārī|

vividhāṃ kriyāṃ jagati darśayate anantāṃ

na ca bhajyatī na pi ca khidyati kalpakoṭī||12||



178. puruṣā yathā mahaprapāti sthihitva keci-

dubhi pāṇi chatradvaya gṛhṇa upakṣayeyyā|

ākāli vāyuravasṛjya mahāprapāte

no ca prapāta patiyāti na yāva tatra||13||



179. emeva sthitva karuṇāṃ vidu bodhisattvo

prajñāupāyadvayachatraparigṛhīto|

śūnyānimittapraṇidhiṃ vimṛṣāti dharmān

na ca nirvṛtiṃ spṛśati paśyati dharmacārī||14||



180. ratanārthiko yatha vrajitvana ratnadvīpaṃ

labdhvāna ratna puna gehamupāgameyyā|

kiṃcāpi tatra sukha jīvati sārthavāho

api duḥkhito manasi bhoti sa jātisaṃgho||15||



181. emeva śūnyata vrajitvana ratnadvīpaṃ

labdhvāna dhyāna bala indriya bodhisattvo|

kiṃcāpi nirvṛti spṛśedabhinandamāno

api sarvasattva dukhitā manasī bhavanti||16||



182. abhyantare ya nagare nigame ca grāme

kāmārtha vāṇiju yathā gami jānanāya|

no cāpi tatra sthihatī na ca ratnadvīpe

na ca geha mārgi kuśalo puna bhoti vijño||17||



183. tatha jñāna śrāvakavimuktisapratyayānāṃ

sarvatra bhoti kuśalo vidu bodhisattvo|

no cāpi tatra sthihate na ca buddhajñāne

na ca saṃskṛte bhavati mārgavidū vidhijño||18||



184. yaṃ kāli maitri jagatī anubandhayitvā

śūnyānimittapraṇidhī carate samādhim|

asthānameva yadi nirvṛti prāpuṇeyā

athavāpi saṃskṛta sa prajñapanāya śakyaḥ||19||



185. yatha nirmito puruṣa no va adṛśyakāyo

nāmena vā puna sa prajñapanāya śakyaḥ|

tatha bodhisattva caramāṇu vimokṣadvāraṃ

nāmena vā puna sa prajñapanāya śakyaḥ||20||



186. yadi pṛcchamāna cari indriya bodhisattvo

gambhīradharmaparidīpana no karoti|

śūnyānimitta avivartiyabodhidharmāṃ

na ca śocatī na ca sa vyākṛtu veditavyo||21||



187. arhantabhūmimapi pratyayabuddhabhūmau

traidhātukaṃ na spṛśate supināntare'pi|

buddhāṃśca paśyati katheti janasya dharmaṃ

avivartiyeti ayu vyākṛtu veditavyo||22||



188. triapāyaprāptu supinasmi viditva sattvān

praṇidheti tatkṣaṇa apāya ucchoṣayeyam|

satyādhiṣṭhāni praśameti sa cāgniskandha-

mavivartiyeti ayu vyākṛtu veditavyo||23||



189. bhūtagrahā vividha vyādhaya martyaloke

satyādhiṣṭhāni praśameti hitānukampī|

na ca tena manyanupapadyati nāpi māna-

mavivartiyeti ayu vyākṛtu veditavyaḥ||24||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmupāyakauśalyamīmāṃsāparivarto nāma viṃśatitamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project