Digital Sanskrit Buddhist Canon

Ekānnaviṃśatimaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version एकान्नविंशतिमः
19



158. tailasya varti jvalitā prathame nipāte

na ca dagdha varti asatā na vinā ya dagdhā|

na hi arci paścimanipāta sa varti dagdhā

asatā pi paścima na dahyati dīpavarti||1||



159. prathameva citta spṛśatī na ca agrabodhi-

masatā na tasya spṛśatā puna śakya bhonti|

na ca citta paścima śivāmanuprāpuṇāti

asatā na tasya puna prāpaṇanāya śakyam||2||



160. bījātu stamba phala puṣpa samāgamanti

so vāniruddha asato na hi tasya vṛkṣo|

emeva citta prathamaṃ tu nidāna bodheḥ

so vā niruddha asato na hi tasya bodhiḥ||3||



161. bījaṃ pratītya ca bhavedyavaśālikāde-

stattatphalaṃ na ca tadasti na cāpi nāsti|

utpattito bhavati bodhiriyaṃ jinānāṃ

bhāvasvabhāvavigatā bhavatīha māyā||4||



162. udakabindu kumbha paripūryati stokastokaṃ

prathame nipāti anupūrva sa paścimena|

emeva citta prathamaṃ varabodhihetu-

ranupūrva śuklaguṇapūrṇa bhavanti buddhāḥ||5||



163. śūnyānimittapraṇidhiṃ caramāṇu dharmā

na ca nirvṛtiṃ spṛśati no ca nimittacārī|

yatha nāviko kuśala gacchati ārapāra-

mubhayānti asthitu na tiṣṭhati arṇavesmin||6||



164. evaṃ carantu na ca manyati bodhisattvo

ahu vyākṛto daśabalehi spṛśeya bodhim|

na ca trāsu bodhi bhavate na ihāsti kiṃci-

devaṃ carantu caratī sugatāna prajñām||7||



165. kāntāramārgi durabhikṣi savyādhi lokāṃ

paśyitva nāsti bhaya uttari saṃnahante|

aparāntakoṭi sada yukta prajānamāno

aṇumātra kheda manaso na upādiyāti||8||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ gaṅgadevābhaginīparivarto nāmaikānnaviṃśatimaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project