Digital Sanskrit Buddhist Canon

Aṣṭādaśamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अष्टादशमः
18



150. gambhīra rupa api vedana cetanā ca

vijñāna saṃjña prakṛtī animittaśāntā|

kāṇḍena gādha yatha sāgari eṣamāṇo

prajñāya skandha vimṛṣitva alabdhagādhā||1||



151. yo bodhisattva imu budhyati eva dharmāṃ

gambhīrayānaparamārthanirupalepān|

yasmin na skandha na pi āyatanaṃ na dhātu

kiṃ vā svapuṇyasamudāgamu kiṃci tasya||2||



152. yatha rāgadharmacaritaḥ puruṣaḥ striyāye

saṃketa kṛtva alabhantu vivartayeyā|

yāvanti cittacaritā divasena tasya

tāvanta kalpa anubudhyati bodhisattvo||3||



153. yo bodhisattva bahukalpasahasrakoṭayo

dānaṃ dadeyu vimalaṃ tatha śīla rakṣe|

yaścaiva prajñavarapāramitāprayukto

dharmaṃ bhaṇeya kala puṇya na dānaśīle||4||



154. yo bodhisattva varaprajña vibhāvayanto

tata utthito kathayi dharma nirupalepam|

taṃ cāpi nāmayi jagārthanidāna bodhau

nāsti triloka śubha tena samaṃ bhaveyā||5||



155. taṃ caiva puṇya puna khyāyati riktameva

tatha śūnya tuccha vaśikaṃ ca asārakaṃ ca|

evaṃ carantu caratī sugatāna prajñāṃ

caramāṇu puṇyu parigṛhṇati aprameyam||6||



156. abhilāpamātra ima jānati sarvadharmāṃ

buddhena deśita prayukta prakāśitāṃśca|

kalpāna koṭinayutāṃ bahu bhāṣamāṇo

na ca kṣīyate na ca vivardhati dharmadhātuḥ||7||



157. ye cāpi pañca imi pāramitā jinānā-

mete'pi dharma parikīrtita nāmamātrāḥ|

pariṇāmayāti na ca manyati bodhisattvo

na ca hīyate spṛśati uttamabuddhabodhim||8||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śūnyatāparivarto nāmāṣṭādaśamaḥ
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project