Digital Sanskrit Buddhist Canon

Saptadaśamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सप्तदशमः
17



143. sthaviro subhūti paripṛcchati lokanāthaṃ

araṇāya liṅga bhaṇahī guṇasāgarāṇām|

avivartiyā yatha bhavanti mahānubhāvā

tāṃ vyākuruṣva jinaguṇāna pradeśamātram||1||



144. nānātvasaṃjñavigatā gira yuktabhāṇī

na ca anya te śramaṇa brāhmaṇa āśrayanti|

triyapāyavarjita vidū sadakāli bhonti

daśabhiśca te kuśalakarmapathebhi yuktā||2||



145. dharmaṃ nirāmiṣu jagasyanuśāsayanti

ekāntadharmaniyatāḥ sada snigdhavākyāḥ|

sthiticaṃkramaṃ śayaniṣadya susaṃprajānā

yugamātraprekṣiṇa vrajantyabhrāntacintā||3||



146. śuciśaucaambaradharā trivivekaśuddhā

na ca lābhakāma vṛṣabhā sada dharmakāmāḥ|

mārasyatītaviṣayā aparapraṇeyā

catudhyānadhyāyi na ca niśrita tatra dhyāne||4||



147. na ca kīrtikāma na ca krodhaparītacittā

gṛhibhūta nitya anadhyoṣita sarva vastuṃ|

na ca jīvikāviṣayabhoga gaveṣayanti

abhicāramantra na ca istriprayogamantrāḥ||5||



148. na ca ādiśanti puruṣaiḥ striya icchakarmāṃ

pravivikta prajñavarapāramitābhiyuktāḥ|

kalahāvivādavigatā dṛḍhamaitracittā

sarvajñakāma sada śāsani nimnacittāḥ||6||



149. pratyantamlecchajanavarjitaantadeśāḥ

svakabhūmi kāṅkṣavigatāḥ sada merukalpāḥ|

dharmārtha jīvita tyajanti prayuktayogā

avivartiyāna imi liṅga prajānitavyā||7||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmavinivartanīyaliṅgākāraparivarto nāma saptadaśamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project