Digital Sanskrit Buddhist Canon

Ṣoḍaśamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version षोडशमः
16



137. ākāśadhātu purimādiśi dakṣiṇāyāṃ

tatha paścimottaradiśāya anantapārā|

uparādharāya daśaddiśi yāvadasti

nānātvatā na bhavate na viśeṣaprāptā||1||



138. atikrānta yā tathata yā tathatā aprāptā

pratyutpanna yā tathata yā tathatārhatānām|

yā sarvadharmatathatā tathatārhatānāṃ

sarveṣa dharmatathatā na viśeṣaprāptā||2||



139. yo bodhisattva imi icchati prāpuṇetuṃ

nānātvadharmavigatāṃ sugatāna bodhim|

prajñāya pāramita yujyatu yāya yukto

vina prajña nāstyadhigamo naranāyakānām||3||



140. pakṣisya yojanaśataṃ mahatātmabhāvo

pañcāśatā pi abalobhayakṣīṇapakṣo|

so trāyatriṃśabhavanādiṣu jambudvīpe

ātmānamosariyi taṃ vilayaṃ vrajeyyā||4||



141. yadyāpi pañca ima pāramitā jinānāṃ

bahukalpakoṭiniyutāṃ samudānayeyyā|

praṇidhīnanantavipulāṃ sada sevya loke

anupāya prajñavikalā pari śrāvakatve||5||



142. niryāyanāya ya icchati buddhajñāne

samacitta sarvajagatī pitṛmātṛsaṃjñā|

hitacitta maitramana eva parākrameyyā

akhilārjavo mṛdugirāya parākrameyyā||6||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ tathatāparivarto nāma ṣoḍaśamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project