Digital Sanskrit Buddhist Canon

Pañcadaśamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पञ्चदशमः
15



129. yo ādikarma sthitu bhūmiya bodhisattvo

adhyāśayena vara prasthita buddhabodhim|

tehī suśiṣyagurugauravasaṃprayukto

kalyāṇamitra sada sevayitavya vijñaiḥ||1||



130. kiṃ kāraṇaṃ tatu guṇāgamu paṇḍitānāṃ

prajñāya pāramita te anuśāsayanti|

evaṃ jino bhaṇati sarvaguṇāgradhārī

kalyāṇamitramupaniśrita buddhadharmāḥ||2||



131. dānaṃ ca śīlamapi kṣānti tathaiva vīryaṃ

dhyānāni prajña pariṇāmayitavya bodhau|

na ca bodhiskandha vimṛśitva parāmṛśeyā

ye ādikarmika na deśayitavya evam||3||



132. evaṃ caranta guṇasāgara vādicandrāḥ

trāṇā bhavanti jagatī śaraṇā ca lenā|

gati buddhi dvīpa pariṇāyaka arthakāmāḥ

pradyota ulka varadharmakathī akṣobhyāḥ||4||



133. saṃnāhu duṣkarū mahāyaśu saṃnahantī

na ca skandhadhātu na ca āyatanaiḥ sanaddhāḥ|

tribhi yānasaṃjñavigatā aparigṛhītā

avivartikā acalitāśca akopyadharmāḥ ||5||



134. te eva dharmasamudāgata niṣprapañcā

kāṅkṣāvilekhavimatīvigatārthayuktāḥ|

prajñāya pāramita śrutva na sīdayanti

aparapraṇeya avivartiya veditavyāḥ||6||



135. gambhīra dharma ayu durdṛśu nāyakānāṃ

na ca kenacīdadhigato na ca prāpuṇanti|

etārthu bodhimadhigamya hitānukampī

alpotsuko ka imu jñāsyati sattvakāyo||7||



136. sattvaśca ālayarato viṣayābhilāṣī

sthita agrahe abudha yo mahaandhabhūto|

dharmo anālayu anāgrahu prāpitavyo

lokena sārdha ayu vigrahu prādubhūto||8||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ devaparivarto nāma pañcadaśamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project