Digital Sanskrit Buddhist Canon

Caturdaśamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चतुर्दशमः
14



119. yasyāmi śraddha sugate dṛḍha bodhisattvo

varaprajñapāramitaāśayasaṃprayogo|

atikramya bhūmidvaya śrāvakapratyayānāṃ

laghu prāpsyate anabhibhū(tu) jināna bodhim||1||



120. sāmudriyāya yatha nāvi praluptikāye

bhṛtakaṃ manuṣya tṛṇakāṣṭhamagṛhṇamāno|

vilayaṃ prayāti jalamadhya aprāptatīro

yo gṛhṇate vrajati pārasthalaṃ prayāti||2||



121. emeva śraddhasaṃgato ya prasādaprāpto

prajñāya pāramita mātra vivarjayanti|

saṃsārasāgara tadā sada saṃsaranti

jātījarāmaraṇaśokataraṃgabhaṅge||3||



122. ye te bhavanti varaprajñaparigṛhītā

bhāvasvabhāvakuśalā paramārthadarśī|

te puṇyajñānadhanasaṃbhṛtayānapātrāḥ

paramādbhutāṃ sugatabodhi spṛśanti śīghram||4||



123. ghaṭake apakvi yatha vāri vaheya kācit

jñātavyu kṣipra ayu bhetsyati durbalatvāt|

paripakvi vāri ghaṭake vahamānu mārge

na ca bhedanādbhayamupaiti ca svasti geham||5||



124. kiṃcāpi śraddhabahulo siya bodhisattvo

prajñāvihīna vilayaṃ laghu prāpuṇāti|

taṃ caiva śraddha parigṛhṇayamāna prajñā

atikramya bodhidvaya prāpsyati agrabodhim||6||



125. nāvā yathā aparikarmakṛtā samudre

vilayamupaiti sadhanā saha vāṇijebhiḥ|

sā caiva nāva parikarmakṛtā suyuktā

na ca bhidyate dhanasamagramupaiti tīram||7||



126. emeva śraddhaparibhāvitu bodhisattvo

prajñāvihīnu laghu bodhimupaiti hānim|

so caiva prajñavarapāramitāsuyukto-

'kṣato'nupāhatu spṛśāti jināna bodhim||8||



127. puruṣo hi jīrṇa dukhito śataviṃśavarṣo

kiṃcāpi utthitu svayaṃ na prabhoti gantum|

so vāmadakṣiṇadvaye puruṣe gṛhīte

patanādbhayaṃ na bhavate vrajate sukhena||9||



128. emeva prajña iha durbalu bodhisattvo

kiṃcāpi prasthihati bhajyati antareṇa|

so vā upāyabalaprajñaparigṛhīto

na ca bhajyate spṛśati bodhi nararṣabhāṇām||10||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmaupamyaparivarto nāma caturdaśamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project