Digital Sanskrit Buddhist Canon

Dvādaśamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version द्वादशमः
12



108. mātrāya putra bahu santi gilāni kāye

te sarvi durmanasa tatra prayujyayeyuḥ|

emeva buddha(piṃ) daśaddiśi lokadhātau

ima prajñapāramita mātra samanvāharanti||1||



109. ye'tīta ye'pi ca daśaddiśi lokanāthā

itu te prasūta bhaviṣyantyanāgatāśca|

loka(sya) darśika janetri jināna mātā

parasattvacittacaritāna nidarśitā(kā) ca||2||



110. lokasya yā tathata yā tathatārhatānāṃ|

pratyekabuddhatathatā tathatā jinānām|

ekaiva bhāvavigatā tathatā ananyā

prajñāya pāramita buddha tathāgatena||3||



111. tiṣṭhantu lokavidunāṃ parinirvṛtānāṃ

[sthita eṣa dharmataniyāma śūnyadharmā|

tāṃ bodhisattva tathatāmanubuddhayanti

tasmā hu buddha kṛta nāma tathāgatebhiḥ||4||



112. ayu gocaro daśabalāna vināyakānāṃ]

prajñāya pāramita ramyavanāśritānām|

dukhitāṃśca sattva triapāya samuddharanti

na pi sattvasaṃjña api teṣu kadāci bhoti||5||



113. siṃho yathaiva girikandari niśrayitvā

nadate achambhi mṛga kṣudraka trāsayanto|

tatha prajñapāramitaniśraya narāṇa siṃho

nadate achambhi pṛthutīrthika trāsayanto||6||



114. ākāśaniśrita yathaiva hi sūrya[raśmi]

tāpetimāṃ dharaṇi darśayate ca rūpam|

tatha prajñapāramitaniśrita dharmarājo

tāpeti tṛṣṇanadi dharma nidarśayāti||7||



115. rūpasya darśanu adarśanu vedanāye

saṃjñāya darśanu adarśanu cetanāye|

vijñānacittamanudarśanu yatra nāsti

aya dharmadarśanu nidiṣṭu tathāgatena||8||



116. ākāśa dṛṣṭu iti sattva pravyāharanti

nabhadarśanaṃ kutu vimṛṣyatha etamartham|

tatha dharmadarśanu nidiṣṭa tathāgatena

na hi darśanaṃ bhaṇitu śakya nidarśanena||9||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ lokasaṃdarśanaparivarto nāma dvādaśamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project