Digital Sanskrit Buddhist Canon

Daśamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version दशमः
10



88. śakro jinasya paripṛcchati devarājo

caramāṇa prajña katha yujyati bodhisattvo|

aṇumātra yo na khalu yujyati skandhadhātau

yo eva yujyati (sa yujyati) bodhisattvaḥ||1||



89. cirayānaprasthitu sa vedayitavya sattvo

bahubuddhakoṭinayutehi kṛtādhikāro|

yo śrutva dharmi imi nirmitamāyakalpāṃ

na ca kāṅkṣate ayu prayujyati śikṣamāṇaḥ||2||



90. kāntāramārgi puruṣo bahu(bhī)janehi

gopāla sīma vanasaṃpada paśyate yo|

āśvāsaprāpta bhavatī na ca tasya trāso

abhyāśa grāmanagarāṇa ime nimittāḥ||3||



91. emeva prajñavarapāramitā jinānāṃ

śṛṇu tāta yo labhati bodhi gaveṣamāṇaḥ|

āśvāsaprāpta bhavatī na ca tasya trāso

nārhantabhūmi na pi pratyayabuddhabhūmī||4||



92. puruṣo hi sāgarajalaṃ vraji paśyanāya

saci paśyate drumavanaspatiśailarājam|

athavā na paśyati nimitta nikāṅkṣa bhoti

a(bhyāśa)to mahasamudra na so'tidūre||5||



93. emeva bodhivaraprasthitu veditavyo

śruṇamāṇa prajña imi pāramitā jinānām|

yadyāpi saṃmukha na vyākṛtu nāyakeno

tathapi spṛśiṣyati nacireṇa hu buddhabodhim||6||



94. suvasanti kāli patite tṛṇapatraśākhā

nacireṇa patraphalapuṣpa samāgamanti|

prajñāya pāramita yasyimu hastaprāptā

nacireṇa bodhivara prāpsyati nāyakānām||7||



95. yatha istri gurviṇi ya ceṣṭati vedanābhi

jñātavyu kālu ayamasya prajāyanāya|

tatha bodhisattva śruṇamāṇu jināna prajñāṃ

rati chanda vīkṣati spṛśiṣyati bodhi śīghram||8||



96. caramāṇu prajñavarapāramitāya yogī

na ca rūpavṛddhi na ca paśyati pārihāṇim|

dharmā adharma imu paśyati dharmadhātuṃ

na ca nirvṛtiṃ spṛśati so viharāti prajñām||9||



97. caramāṇu yo na iha kalpayi buddhadharmāṃ

bala ṛddhipāda na ca kalpayi bodhi śāntām|

avikalpakalpavigato adhiṣṭhānacārī

eṣā sa prajñavarapāramitāya caryā||10||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ dhāraṇīguṇaparivarto nāma daśamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project