Digital Sanskrit Buddhist Canon

Aṣṭamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अष्टमः
8



82. rūpasya śuddhi phalaśuddhita veditavyā

phalarūpaśuddhita sarvajñataśuddhimāhuḥ|

sarvajñatāya phalaśuddhita rūpaśuddhī

ākāśadhātusamatāya abhinnachinnāḥ||1||



83. traidhātukaṃ samatikrānta na bodhisattvā

kleśāpanīta upapatti nidarśayanti|

jaravyādhimṛtyuvigatāścyuti darśayanti

prajñāya pāramita yatra caranti dhīrāḥ||2||



84. nāmeva rūpi jagatī ayu paṅkasaktā

saṃsāracakri bhramate'nilacakratulye|

jānitva bhrāntu jagatī mṛgavāgureva

ākāśa pakṣisadṛśā vicaranti prajñāḥ||3||



85. rūpasmi yo na carate pariśuddhacārī

vijñāna saṃjña api vedana cetanāyām|

evaṃ carantu parivarjayi sarvasaṅgāṃ

saṅgādvimucya carate sugatāna prajñām||4||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ viśuddhiparivarto nāmāṣṭamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project