Digital Sanskrit Buddhist Canon

Saptamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सप्तमः
7



75. jātyandhakoṭiniyutānyaviunāyakānāṃ

mārge akovidu kuto nagarapraveśe|

vina prajña pañca imi pāramitā acakṣuḥ

avināyakā na prabhavanti spṛśetu bodhim||1||



76. yatrāntarasmi bhavate pragṛhīta prajñā

tatu labdhacakṣu bhavatī imu nāmadheyam|

yatha citrakarmapariniṣṭhita cakṣuhīno

na ca tāva puṇyu labhate akaritva cakṣuḥ||2||



77. yada dharma saṃskṛta asaṃskṛta kṛṣṇaśuklo

aṇumātru no labhati prajña vibhāvamānaḥ|

yada prajñapāramita gacchati saṃkhya loke

ākāśa yatra na pratiṣṭhitu kiṃci tatra||3||



78. saci manyate ahu carāmi jināna prajñāṃ

mociṣya sattvaniyutāṃ bahurogaspṛṣṭān|

ayu sattvasaṃjñaparikalpaku bodhisattvo

na ca eṣa prajñavarapāramitāya caryā||4||



79. yo bodhisattva varapāramiteti cīrṇo

paricārikā ya na ca kāṅkṣati paṇḍitehi|

saha śrutva tasya puna bheṣyati śāstṛsaṃjñā

so vā laghū anubudhiṣyati bodhi śāntām||5||



80. satkṛtya buddhaniyutāṃ paricārikāyāṃ

na ca prajñapāramita śraddadhitā jinānām|

śrutvā ca so imu kṣipiṣyati so'lpabuddhiḥ

sa kṣipitva yāsyati avīcimatrāṇabhūto||6||



81. tasmā hu śraddadhata eva jināna mātāṃ

yadi icchathā spṛśitu uttamabuddhajñānam|

so vāṇijo yatha vrajitvana ratnadvīpaṃ

mūlātu chedana karitva puna āgameyā||7||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ nirayaparivarto nāma saptamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project