Digital Sanskrit Buddhist Canon

Caturthaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चतुर्थः
4



50. śakro jinena paripṛcchitu praśnamāhu

saci gaṅgavālikasamā siya buddhakṣetrāḥ|

jinadhātu sarvi paripūrita cūḍibaddhā

imameva prajñavarapāramitāhu gṛhṇe||1||



51. kiṃ kāraṇaṃ na mi śarīri agauravatvaṃ

api tū khu prajñaparibhāvita pūjayanti|

yatha rājaniśrita naro labhi sarvi pūjāṃ

tatha prajñapāramitaniśrita buddhadhātuḥ||2||



52. maṇiratna sarvi guṇayukta anarghaprāpto

yasmiṃ karaṇḍaki bhave sa namasyanīyaḥ|

tasyāpi uddhṛta spṛhanti karaṇḍakasmiṃ

tasyaiva te guṇa mahāratanasya bhonti||3||



53. emeva prajñavarapāramitāguṇāni

yannirvṛte'pi jinadhātu labhanti pūjām|

tasmā hu tān jinaguṇā(n) parighettukāmo

so prajñapāramita gṛhṇatu eṣa mokṣo||4||



54. pūrvaṃgamā bhavatu dānu dadantu prajñā

śīle ca kṣānti tatha vīrya tathaiva dhyāne|

parigrāhikā kuśaladharmaavipraṇāśe

ekā ca sā api nidarśayi sarvadharmān|| 5||



55. yatha jambudvīpi bahuvṛkṣasahasrakoṭī

nānāprakāra vividhāśca anekarūpāḥ|

na vi chāyanānatu bhaveta viśeṣatāpi

anyatra chāyagatasaṃkhya prabhāṣamāṇā||6||



56. emeva pañca imi pāramitā jinānāṃ

prajñāya pāramita nāmatayā bhavanti|

sarvajñatāya pariṇāmayamāṇa sarve

ṣaḍapīha ekanayamarchati bodhināmā||7||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ guṇaparikīrtanaparivarto nāma caturthaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project