Digital Sanskrit Buddhist Canon

Tṛtīyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version तृतीयः
3



42. ya imāṃ grahīṣyati paryāpuṇatī sa nityaṃ

prajñāya pāramita yatra caranti nāthāḥ|

viṣa vahni śastra udakaṃ na kramāti tasyo

otāru māru na ca vindati mārapakṣo||1||



43. parinirvṛtasya sugatasya kareyya stūpāṃ

pūjeya saptaratanāmayu kaścideva|

tehi prapūrṇa siya kṣetrasahasrakoṭyo

yatha gaṅgavālikasamaiḥ sugatasya stūpaiḥ||2||



44. yāvanta sattva puna tāntaka kṣetrakoṭyo

te sarvi pūjana kareyuranantakalpān|

divyehi puṣpavaragandhavilepanehi

kalpāṃstriyadhvaparikalpa tato'pi bhūyaḥ||3||



45. yaśco imāṃ sugatamāta likhitva puste

yata utpatī daśabalāna vināyakānām|

dhāreyi satkarayi puṣpavilepanehi

kala puṇya bhonti na sa stūpi karitva pūjām||4||



46. mahavidya prajña ayu pāramitā janānāṃ

dukhadharmaśokaśamanī pṛthusattvadhātoḥ|

ye'tīta ye'pi ca daśaddiśa lokanāthā

ima vidya śikṣita anuttaravaidyarājāḥ||5||



47. ye vā caranti cariyāṃ hitasānukampā-

miha vidyaśikṣita vidu spṛśiṣyanti bodhim|

ye saukhya saṃskṛta asaṃskṛta ye ca saukhyā

sarve ca saukhya prasutā itu veditavyāḥ||6||



48. bījāḥ prakīrṇa pṛthivīsthita saṃbhavanti

sāmagri labdhva viruhanti anekarupāḥ|

yāvanti bodhiguṇa pāramitāśca pañca

prajñāya pāramita te viruhanti sarve||7||



49. yenaiva rāja vrajate sa ha cakravartī

tenaiva sapta ratanā balakāya sarve|

yenaiva prajña iya pāramitā jinānāṃ

tenaiva sarvaguṇadharma samāgamanti||8||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmaprameyaguṇadhāraṇapāramitāstūpasatkāraparivarto nāma tṛtīyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project