Digital Sanskrit Buddhist Canon

Dvitīyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version द्वितीयः
2



29. rupasmi yo na sthihate na ca vedanāyāṃ

saṃjñāya yo na sthihate na ca cetanāyām|

vijñāni yo na sthihate sthitu dharmatāyāṃ

eṣā sa prajñavarapāramitāya caryā||1||



30. nityamanityasukhaduḥkhaśubhāśubhaṃ ti

ātmanyanātmi tathatā ta(tha) śūnyatāyām|

phalaprāptitāya athito arahantabhūmau

pratyekabhūmiathito tatha buddhabhūmau||2||



31. yatha nāyako'sthitaku dhātuasaṃskṛtāyā

tatha saṃskṛtāya athito aniketacārī|

evaṃ ca sthānu athito sthita bodhisattvo

asthānu sthānu ayu sthānu jinena ukto||3||



32. yo icchatī sugataśrāvaka haṃ bhaveyaṃ

pratyekabuddha bhaviyāṃ tatha dharmarājo|

imu kṣāntyanāgami na śakyati prāpuṇetuṃ

yatha ārapāragamanāya atītadarśī||4||



33. yo dharma bhāṣyati ya bhāṣyati bhāṣyamāṇāṃ

phalaprāpta pratyayajino tatha lokanātho|

nirvāṇato adhigato vidupaṇḍitehi

sarve ta ātmaja nidṛṣṭa tathāgatena||5||



34. catvāri pudgala ime na trasanti ye'smin

jinaputra satyakuśalo avivartiyaśca|

arhaṃ vidhūtamalakleśa prahīṇakāṅkṣo

kalyāṇamitraparipācita yaścaturthaḥ||6||



35. evaṃ carantu vidu paṇḍitu bodhisattvo

nārhaṃmi śikṣati na pratyayabuddhabhūmau|

sarvajñatāya anuśikṣati buddhadharme

śikṣāaśikṣa na ya śikṣati eṣa śikṣā||7||



36. na ca rupavṛddhiparihāṇiparigrahāye

na ca śikṣati vividhadharmaparigrahāye|

sarvajñatāṃ ca parigṛhṇati śikṣamāṇo

niryāyatī ya iya śikṣa guṇe ratānām||8||



37. rupe na prajña iti rupi na asti prajñā

vijñāna saṃjña api vedana cetanā ca|

na ca eti prajña iti teṣa na asti prajñā

ākāśadhātusama tasya na cāsti bhedaḥ||9||



38. ārambaṇāna prakṛtī sa a(na)ntapārā

sattvāna yā ca prakṛtī sa anantapārā|

ākāśadhātuprakṛtī sa anantapārā

prajñā pi lokavidunāṃ sa anantapārā||10||



39. saṃjñeti nāma parikīrtitu nāyakena

saṃjñāṃ vibhāviya prahāṇa vrajanti pāram|

ye atra saṃjñavigamaṃ anuprāpnuvanti

te pāraprāpta sthita pāramite hu bhonti||11||



40. saci gaṅgavālukasamāni sthihitva kalpāṃ

sattveti śabda parikīrtayi nāyako'yam|

sattvasyupādu kutu bheṣyati ādiśuddho

eṣā sa prajñavarapāramitāya caryā||12||



41. evaṃ jino bhaṇati apratikūlabhāṇī

yadahaṃ imāya varapāramitāya āsī|

tada vyākṛto ahu parāpuruṣottamena

buddho bhaviṣyasi anāgataadhvanasmin||13||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śakraparivarto nāma dvitīyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project