Digital Sanskrit Buddhist Canon

Prathamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version प्रथमः
ratnaguṇasaṃcayagāthā|



om namo bhagavatyai āryaprajñāpāramitāratnaguṇasaṃcayagāthāyai|

namo āryamañjuśriye|

1

atha khalu bhagavāṃstāsāṃ catasṛṇāṃ parṣadāṃ saṃpraharṣaṇārthaṃ punarapīmāṃ prajñāpāramitāṃ paridīpayamānastasyāṃ velāyāmimā gāthā abhāṣata-



1. para prema gaurava prasāda upasthapitvā

prajahitva āvaraṇa kleśamalātikrāntāḥ|

śṛṇutā jagārthamabhiprasthita sura(vra ?)tānāṃ

prajñāya pāramita yatra caranti śūrāḥ ||1||



2. yāvanti nadya pravahantiha jambudvīpe

phala puṣpa auṣadhā(dhi) vanaspati rohayanti|

bhūja(ta) gajendranāgapatiniśrayanovata(na)sya(?)

tasyānubhāvaśriya sābhu jagādhipasya||2||



3. yāvanti dharma jinaśrāvaka deśayanti

bhāṣanti yuktisahitāṃśca udīrayanti|

paramārthasaukhyakriya tatphalaprāptitā ca

sarvo ayaṃ puruṣakāru tathāgatasya||3||



4. kiṃ kāraṇaṃ ya jina bhāṣati dharmanetrīṃ

tatrābhiśikṣita nararṣabhaśiṣyabhūtāḥ|

sākṣātkaritva yatha śikṣita deśayanti

buddhānubhāva puna ātmabalānubhāvā||4||



5. yasminna prajñavarapāramitopalabdhiḥ

na ca bodhisattvaupalabdhi na cittabodheḥ |

evaṃ śruṇitva na ca muhyati nāsti trāso

so bodhi(sa)ttva carate sugatāna prajñām||5||



6. na ca rupa vedana na saṃjña na cetanā ca

vijñāna sthānu aṇumātra na bhonti tasya|

so sarvadharmaasthito aniketacārī

aparī(ri)gṛhīta labhate sugatāna bodhim||6||



7. atha śreṇikasya abhutī parivrājakasya

jñānopalambhu na hi skandhavibhāvanā ca|

yo bodhisattva parijānati eva dharmāṃ

na ca nirvṛtiṃ spṛśati so viharāti prajñām||7||



8. vyuparīkṣate punarayaṃ katareṣu prajñā

kasmātkuto va imi śūnyaka sarva dharmāḥ|

vyuparīkṣamāṇu na ca līyati nāsti trāso

āsannu so bhavati bodhayi bodhisattvo||8||



9. saci rupa saṃjña api vedana cetanā ca

vijñāna skandha caratī aprajānamāno|

imi skandha śūnya parikalpayi bodhisattvo

caratī nimittaanupādapade asakto||9||



10. na ca rupa vedana na saṃjña na cetanāyā

vijñāni yo na caratī aniketacārī|

caratīti so na upagacchati prajñadhārī

anupādadhī spṛśati śānti samādhi śreṣṭhām||10||



11. evātmaśānti viharanniha bodhisattvo

so vyākṛto puramakehi tathāgatehi|

na ca manyate ahu samādhitu vyutthito vā

kasmārtha dharmaprakṛtiṃ parijānayitvā||11||



12. evaṃ carantu caratī sugatāna prajñāṃ

no cāpi so labhati yatra carāti dharmam|

caraṇaṃ ca so acaraṇaṃ ca prajānayitvā

eṣā sa prajñavarapāramitāya caryā||12||



13. yo'sau na vidyati sa eṣa avidyamāno

tāṃ bālu kalpayi avidya karoti vidyām|

vidyā avidya ubhi eti asanta dharmā

niryāti yo iti prajānati bodhisattvo||13||



14. māyopamāṃ ya iha jānati pañca skandhāṃ

na ca māya anya na ca skandha karoti anyān|

nānātvasaṃjñavigato upaśāntacārī

eṣā sa prajñavarapāramitāya caryā||14||



15. kalyāṇamitrasahitasya vipaśyakasya

trāso na bheṣyati śruṇitva jināna mātrām|

yo pāpamitrasahito ca parapraṇeyo

so āmabhājana yathodakaspṛṣṭa bhinno||15||



16. kiṃ kāraṇaṃ ayu pravucyati bodhisattvo

sarvatra saṅgakriya icchati saṅgachedī|

bodhiṃ spṛśiṣyati jināna asaṅgabhūtāṃ

tasmāddhi nāma labhate ayu bodhisattvo||16||



17. mahasattva so'tha kenocyati kāraṇena

mahatāya atra ayu bheṣyati sattvarāśeḥ|

dṛṣṭīgatāṃ mahati chindati sattvadhātoḥ

mahasattva tena hi pravucyati kāraṇena||17||



18. mahanāyako mahatabuddhi mahānubhāvo

mahayāna uttamajināna samādhirūḍho|

mahatā sanaddhu namuciṃ śaṭha dharṣayiṣye

mahasattva tena hi pravucyati kāraṇena||18||



19. māyākaro yatha catuṣpathi nirmiṇitvā

mahato janasya bahu chindati śīrṣakoṭī|

yatha te ca māya tatha jānati sarvasattvāṃ

nirmāṇu sarva jagato na ca tasya trāso||19||



20. rupaṃ ca saṃjña api vedana cetanā ca

vijñāna bandhu na ca mukta asaṅgabhūto|

evaṃ ca bodhi kramate na ca līnacitto

saṃnā ha eṣa varapudgalauttamānām||20||



21. kiṃ kāraṇaṃ ayu pravucyati bodhiyāno

yatrāruhitva sa nirvāpayi sarvasattvān|

ākāśatulya ayu yāna mahāvimāno

sukhasaukhyakṣemabhiprāpaṇu yānaśreṣṭho||21||



22. na ca labhyate ya vrajate diśa āruhitvā

nirvāṇaokagamanaṃ gati nopalabdhiḥ|

yatha agni nirvṛtu na tasya gatipracāro

so tena nirvṛti pravucyati kāraṇena||22||



23. pūrvāntato na upalabhyati bodhisattvo

aparāntato'pi pratiupanna triyadhvaśuddho|

yo śuddha so anabhisaṃskṛtu niṣprapañco

eṣā sa prajñavarapāramitāya caryā||23||



24. yasmiṃśca kāli samaye vidu bodhisattvo

evaṃ carantu anupādu vicintayitvā|

mahatīṃ janeti karuṇāṃ na ca sattvasaṃjñā

eṣā sa prajñavarapāramitāya caryā||24||



25. saci sattvasaṃjña dukhasaṃjña upādayātī

hariṣyāmi duḥkha jagatīṃ kariṣyāmi artham|

so ātmasa(ttva) parikalpaku bodhisattvo

na ca eṣa prajñavarapāramitāya caryā||25||



26. yatha ātmanaṃ tatha prajānati sarvasattvāṃ

yatha sarvasattva tatha prajānati sarvadharmān|

anupādupādu ubhaye avikalpamāno

eṣā sa prajñavarapāramitāya caryā||26||



27. yāvanti loki parikīrtita dharmanāma

sarveṣupādasamatikramu nirgamitvā|

amṛtaṃ ti jñānu paramaṃ na tu yo pareṇa

ekārtha prajña ayu pāramiteti nāmā||27||



28. evaṃ carantu na ca kāṅkṣati bodhisattvo

jñātavya yo vihara te sa upāyaprajño|

prakṛtīasanta parijānayamāna dharmāṃ

eṣā sa prajñavarapāramitāya caryā||28||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ sarvākārajñatācaryāparivarto nāma prathamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project