Digital Sanskrit Buddhist Canon

हारतीस्तोत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Hāratīstotram
हारतीस्तोत्रम्



श्री हारतीदेव्यैः नमः



कुन्दप्रसूनसदृशीं रुचिराङ्गरागां

नानाविभूषणविभूषितवज्रदेहाम्।

सव्येन हस्तकमलेन भयार्तिहन्त्रीं

यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या॥ १॥



आलिङ्गितां निजमसव्यभुजेन पुत्रान्

नेत्रैस्त्रिभिश्च परिशोभितचारुदेहाम्।

नानाविधैर्मणिगणै रचितं किरीटं

यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या॥ २॥



तां वह्निमण्डलगतां वसुपत्रपद्मे

श्रीरत्नपीठ उपरिस्थितपादपद्माम्।

यक्षादिभिः परिवृतां ललितासनस्थां

यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या॥ ३॥



लोकत्रयार्तिशमनीं शिशुजीवदात्रीं

श्रीहारतीं करुणया निजभक्तदक्षाम्।

दुःखापहां जनमनोहरभोगभाजां

यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या॥ ४॥



संत्रासिनीं पिशुनवृत्तिवतां जनानां

विस्फोटकादिरुजराशिविनाशकर्त्रीम्।

भक्तेषु धातृसदृशीं च सुशीतलाङ्गीं

यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या॥ ५॥



बुद्धानुशासनरतामतिसूक्ष्मरूपां

लोकत्रयार्चितपदां करुणार्चिभूताम्।

गन्धर्वकिन्नरगणैः परिसेव्यमानां

यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या॥ ६॥



केयूरकुण्डलसुकङ्कणनूपुराढ्यां

नानाविचित्रवसनप्रदधानशीलाम्।

संरक्षणीं शिशुगणान् परिपालयन्तीं

यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या॥ ७॥



स्वर्भूरसातलमवस्थितभुक्तिदान-

संसक्तपूर्णहृदयां त्रिगुणात्मरूपाम्।

तां संस्मराम्यहरहः शरणं प्रपद्ये

यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या॥ ८॥



रक्षाकरीं स्तुतिमिमां प्रपठेन्मनुष्यः

श्रीहारतीं निजगृहे शिशुरक्षणाय।

वाचं श्रियं सुविपुलं च सुखादि सर्वं

दात्री त्रिकं पठति यः प्रयतः प्रभाते॥ ९॥



श्रीभवरत्नविनिर्गतं बालरक्षाकरं हारतीस्तोत्रं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project