Digital Sanskrit Buddhist Canon

मञ्जुवज्रस्तोत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Mañjuvajrastotram
मञ्जुवज्रस्तोत्रम्

मञ्जुगर्भकृतम्



नमः श्रीमञ्जुवज्राय

शशधरमिव शुभ्रं खड्गपुस्ताकपाणिं

सुरुचिरमलिशान्तं पञ्चचीरं कुमारम्।

पृथुतरवरमोक्षं पद्मपत्रायताक्षं

कुमतिदहनदक्षं मञ्जुघोषं नमामि॥ १॥

कृतमृगरिपुयानं दत्तभक्तप्रदानं

सुरदनुजनृयानं बोधिसत्त्वप्रधानम्।

अखिलगुणनिधानं सर्वविद्यावितानं

करसरसिजबाणं मञ्जुघोषं नमामि॥ २॥

विभृतसकलकोषं क्षालिताज्ञानदोषं

स्मरणभजनतोषं दूररागादिदोषम्।

विहितससुरपोषं सिद्धिदाख्यानयोषं

कृतजडपरिशोषं मञ्जुघोषं नमामि॥ ३॥

गणपतिशरजन्मश्रीमहाकालसिंहैः

परिवृतमिव चन्द्राभाभमिन्दीवराक्षम्।

असि-शर-जपमाला-पुस्तकं संवहन्तम्

उरसि ललितमालं मञ्जुघोषं नमामि॥ ४॥

सुरपतिशमनायाप्येष मित्राग्निरक्षः-

पवनप्रमथपालैः संवृतं स्मेरवक्त्रम्।

खगपतिरथगात्रं ब्रह्मवन्द्यं रमोमा-

विहितचरणभक्तं मञ्जुघोषं नमामि॥ ५॥

यदसिकठिनधाराच्छेदमार्गाभिवाहा (हः)

सकलसलिलधारापातिताङ्गाङ्गमन्त्रः।

बहुपरिचयस्थल्यां भूमिनद्यापि रेजे

बहुतरमहिमानं मञ्जुघोषं नमामि॥ ६॥

भवदभिनवनुत्या तोषिता गुह्यदेवी

निखिलनिगमसारा सुप्रकाशाऽतिरेजे।

भवजलनिधिपारं दानकल्पद्रुमाग्रं

गलितबहुमहोग्रं मञ्जुघोषं नमामि॥ ७॥

विभजति जनलोको धर्मधातुं महेशं

दशशतदलपद्मे संस्थितं ज्योतिरैशम्।

तदपि तव प्रशस्तं देवमाहात्म्यमीशं

विभजति भुजगेशं मञ्जुघोषं नमामि॥ ८॥

पठति यदिदमिष्टं मालिनीपद्यबन्धं

स भवति कविराजो वादिसिंहासनस्थः।

सकलविसभासु प्रोज्ज्वलद्वाक्सुधारः

कलितसकलविद्यो भूषणो भव्यदक्षः॥ ९॥



स्वयम्भूपुराणोद्धृतं मञ्जुगर्भविरचित्तं

मञ्जुवज्रस्तोत्रं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project