Digital Sanskrit Buddhist Canon

Prajñāpāramitāhṛdayasutram [vistaramātṛkā]

Technical Details
prajñāpāramitāhṛdayasutram|

[vistaramātṛkā]



|namaḥ sarvajñāya||



evaṃ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ mahatā ca bodhisattvasaṃghena| tena khalu samayena bhagavān gambhīrāvasaṃbodhaṃ nāma samādhiṃ samāpannaḥ| tena ca samayena āryāvalokiteśvaro bodhisattvo mahāsattvo gambhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāṇaḥ evaṃ vyavalokayati sma| pañca skandhāṃstāṃśca svabhāvaśūnyaṃ vyavalokayati||



athāyuṣmān śāriputro buddhānubhāvena āryāvalokiteśvaraṃ bodhisattvametadavocat- yaḥ kaścit kulaputro [vā kuladuhitā vā asyāṃ] gambhīrāyāṃ prajñāpāramitāyāṃ caryāṃ cartukāmaḥ, kathaṃ śikṣitavyaḥ ? evamukte āryāvalokiteśvaro bodhisattvo mahāsattvaḥ āyuṣmantaṃ śāriputrametadavocat- yaḥ kaścicchāriputra kulaputro vā kuladuhitā vā [asyāṃ] gambhīrāyāṃ prajñāpāramitāyāṃ caryāṃ cartukāmaḥ, tenaivaṃ vyavalokitavyam-pañca skandhāṃstāṃśca svabhāvaśūnyān samanupaśyati sma| rūpaṃ śūnyatā, śūnyataiva rūpam| rūpānna pṛthak śūnyatā, śūnyatāyā na pṛthag rūpam| yadrūpaṃ sā śūnyatā, yā śūnyatā tadrūpam| evaṃ vedanāsaṃjñāsaṃskāravijñānāni ca śūnyatā| evaṃ śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalā vimalā anūnā asaṃpūrṇāḥ| tasmāttarhi śāriputra śūnyatāyāṃ na rūpam, na vedanā, na saṃjñā, na saṃskārāḥ, na vijñānam, na cakṣurna śrotraṃ na ghrāṇaṃ na jihvā na kāyo na mano na rūpaṃ na śabdo na gandho na raso na spraṣṭavyaṃ na dharmaḥ| na cakṣurdhāturyāvanna manodhāturna dharmadhāturna manovijñānadhātuḥ| na vidyā nāvidyā na kṣayo yāvanna jarāmaraṇaṃ na jarāmaraṇakṣayaḥ, na duḥkhasamudayanirodhamārgā na jñānaṃ na prāptirnāprāptiḥ| tasmācchāriputra aprāptitvena bodhisattvānāṃ prajñāpāramitāmāśritya viharati cittāvaraṇaḥ| cittāvaraṇanāstitvādatrasto viparyāsātikrānto niṣṭhanirvāṇaḥ| tryadhvavyavasthitāḥ sarvabuddhāḥ prajñāpāramitāmāśritya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ| tasmād jñātavyaḥ prajñāpāramitāmahāmantraḥ anuttaramantraḥ asamasamamantraḥ sarvaduḥkhapraśamanamantraḥ satyamamithyatvāt prajñāpāramitāyāmukto mantraḥ| tadyathā- gate gate pāragate pārasaṃgate bodhi svāhā| evaṃ śāriputra gambhīrāyāṃ prajñāpāramitāyāṃ caryāyāṃ śikṣitavyaṃ bodhisattvena||



atha khalu bhagavān tasmātsamādhervyutthāya āryāvalokiteśvarasya bodhisattvasya sādhukāramadāt- sādhu sādhu kulaputra| evametat kulaputra, evametad gambhīrāyāṃ prajñāpāramitāyāṃ caryaṃ cartavyaṃ yathā tvayā nirdiṣṭam| anumodyate tathāgatairarhadbhiḥ||



idamavocadbhagavān| ānandamanā āyuṣmān śāriputraḥ āryāvalokiteśvaraśca bodhisattvaḥ sā ca sarvāvatī pariṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandan||



iti prajñāpāramitāhṛdayasūtraṃ samāptam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project