Digital Sanskrit Buddhist Canon

सत्त्वाराधनगाथा

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Sattvārādhanagāthā
सत्त्वाराधनगाथा

आर्य नागार्जुनकृता



सत्त्वार्थमेव मयि तिष्ठति सत्त्वश्रद्धा

नान्यत्र सा, ह्यहमहोऽधिगृहीतसत्त्वः।

चर्याऽधमा करुणया रहिता भवेद् या

संभाव्यते करुणयैव प्रहाणमस्याः॥१॥



सत्त्वेषु यस्य नितरां करुणाप्रवृत्ति-

राराधकः स मम शासनमर्मवेत्ता।

शीलं श्रुतिश्च करुणा च सुधोश्च यस्य

नित्यं स एव सुगतार्चनकृन्निगद्यते॥ २॥



कल्याणकारमधिकृत्य गतोऽस्मि सिद्धिं

सत्त्वार्थमेव तनुमेष समुद्वहामि।

नैवं क्रियेत यदि सत्त्वहितं मया चेद्

व्यर्थं करोमि तनुपोषणमन्नपानैः॥ ३॥



सत्त्वान् हिनस्ति मनसापि हि यः स कस्मान्-

मामेव संश्रयति यो मयि निर्व्यपेक्षः।

पूजा तु सा भवति सत्त्वहितेक्षणापि

पूज्यस्य या मनसि तुष्टिमुपाददाति॥ ४॥



हिंसात्मिका परविहेठनसम्भवा वा

पूजा न पूज्यमनुगच्छति संस्कृतापि।

दाराः सुताश्च विभवश्च महत्त्व (च्च) राज्यं

मांसं च शोणितवसे नयते शरीरम्॥ ५॥



येषां प्रियत्वमधिकृत्य मयोज्झितं यत्

यस्तान् विहेठयति तेन विहेठितोऽहम्।

सत्त्वोपकारपरमा हि ममाग्रपूजा

सत्त्वापकारपरया च पराभवः स्यात्॥ ६॥



सत्त्वान् प्राप्य मया कृतानि कुशलान्याराधितास्तायिनः

प्राप्ताः पारमिताश्च सत्त्वसमितेरेवार्थमातिष्ठता।

सत्त्वार्थेन समुद्यतेन मनसा मारस्य भग्नं बलं

सत्त्वैरेव तथा तथा विरचितं येनास्मि बुद्धः कृतः॥ ७॥



कस्मिन् वस्तुनि सिद्ध्यतामिह कृपा मैत्री च क्वालम्बतां

क्वोपेक्षामुदितादिवस्तुविषयः कस्मिन् विमोक्षादयः।

कस्यार्थे करुणापरेण मनसः क्षान्तिश्चिरं भाविता

न स्युर्जन्मनि जन्म(नि) प्रियविधौ मित्रं यदि प्राणिनः॥ ८॥



सत्त्वा एव गजादिभावगतयो दत्ता मयाऽनेकशः

सत्त्वा एव च पात्रतामुपगतं देयं मया ग्राहिताः।

सत्त्वैरेव विचित्रभावगमनादस्मत्कृपा वर्धिता

सत्त्वानेव न पालयामि यदि चेत् कस्यार्थमर्थः कृतः॥ ९॥



संसारे व्यसनाभिघातबहुले न स्युर्यदि प्राणिनो

जन्मावर्तविडम्बनेन यमलोकं प्राप्य सात्मीकृताः।

संसारात्तरणं च सौगतमिदं महात्म्यमत्यद्भुतं

कस्यार्थेन समीहितं यदि न मे सत्त्वा भवेयुः प्रियाः॥ १०॥



यावच्चेदं ज्वलति जगतः शासनं शासनं मे

तावत् स्थेयं परहितपरैरात्मवद्भिर्भवद्भिः।

श्रुत्वा श्रुत्वा मम विरचितं सत्त्वहेतोरखिन्नैः

खेदः कार्यो न च तनुमिमं मुक्तसारं भवद्भिः॥ ११॥



सम्यक्सम्बुद्धभाषिता सत्त्वाराधनगाथा समाप्ता।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project