Digital Sanskrit Buddhist Canon

Daśama adhyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version दशम अध्यायः
daśama adhyāyaḥ

śrī dharmmadhātusvayambhūtpattidharmmamāhātmyasubhāṣitasūtraṃ nāma



athāsau bhagavān bhūyo maitreyaṃ taṃ mahāmatiṃ|

samālokya sabhāṃ cāpi samāmantryaivamādiśat||1||



śṛṇu maitreya vakṣyāmi mañjuśriyo jagadguroḥ|

saddharmaguṇamāhātmyaṃ saṃbodhijñānadāyakaṃ||2||



yadiyaṃ bhikṣuṇī cūḍā suśīlā brahmacāriṇī|

idaṃ mañjuśriyaṃ ścaityaṃ śraddhayā samupāśritā||3||



śuddhotpalasrajo nityaṃ samabhyarcya yathāvidhi|

smṛtvā dhyātvā samārādhya sabhaktyā śraddhayā sadā||4||



ādyāṃ cale cule vande svāheti navamākṣaraṃ|

dhāraṇī paramāvidyāṃ paṭhantī bhajane sadā||5||



etanpuṇyānubhāvena cūṃḍeyaṃ bhikṣuṇī satī|

pañcābhijñāvatī varṣairdvādaśabhirbhaved dhruvaṃ||6||



tataśceyaṃ mahābhijñā śrīsamṛddhiguṇāśrayā|

sarvasattvahitaṃ kṛtvā pracared bodhisaṃvaraṃ||7||



tato'rhantī mahāprājñā pariśuddhatrimaṇḍalā|

trividhāṃ bodhimāsādya saṃbuddhapadamāpsyati||8||



evamanyepi lokāśca caityamañjuśriyo traye|

paṭhantī dhāraṇīmenāṃ bhajanti śraddhayā sadā||9||



te'pi sarve vikalmāṣāḥ pariśuddhatrimaṇḍalāḥ|

bhadraśrīsadguṇādhārā bodhisattvā jitendriyāḥ||10||



pañcābhijñapadaprāptāścaturbrahmavihāriṇaḥ|

sarvasattvahitādhārā careyurbodhisambaraṃ||11||



tataste bodhisaṃbhāraṃ pūrayitvā yathākramaṃ|

jitvā māragaṇān sarvān niḥkleśā vimalendriyāḥ||12||



arhanto'pi mahābhijñāḥ saṃbodhisādhanāratāḥ|

trividhāṃ bodhimāsādya saṃbuddhapadamāpnuyuḥ||13||



yūyamapiti matvātra caityamañjuśriyastathā|

paṭhanto dhāraṇīmenāṃ bhajadhvaṃ bodhimānasāḥ||14||



etatpuṇyābhiliptā hi pariśuddhatrimaṇḍalāḥ|

yūyamapi tathā sarve bhaveta sugatātmajāḥ||15||



bodhisattvā bhadraśrīsadguṇāśrayāḥ|

mahābhijñā jagannāthā bhaveta bhadracāriṇaḥ||16||



tataḥ saṃbodhisaṃbhāraṃ pūrayitvā yathākramaṃ|

jitvā māragaṇān sarvāścaturbrahmavihāriṇaḥ||17||



arhantastrividhāṃ bodhiṃ prāpya buddhā bhaviṣyatha|

iti satyaṃ parijñāya yadi saṃbodhimicchatha||18||



asmin mañjuśriyaścaityaṃ bhajadhvaṃ sarvadā mudā|

ityādiṣṭaṃ munīndreṇa niśamya te sasāṃdhikāḥ||19||



sarvalokāstathetyuktvā prābhyanandat prabodhitāḥ|

tataḥ sarve'pi te lokā brahmāśakrādayo'marāḥ||20||



sarve lokādhipāścāpi sārddhaṃ parijanairmudā|

bhagavantaṃ munīndraṃ taṃ sasaṃgha saṃprasāditāḥ||21||



natvā pradakṣiṇī kṛtvā svasvālayaṃ mudā yayuḥ|

sarve martyā nṛpādyāśca samantrijanapaurikāḥ||22||



sasāṃdhikaṃ munīndraṃ taṃ natvā svasvālayaṃ yayuḥ|

hārīti yakṣiṇīśāpi sātmajā bauddharakṣaṇī||23||



triratnabhajanaṃ kṛtvā dharmadhātorūpāśrayat|

tataḥ sa bhagavāṃścāpi samutthāya sasāṃdhikaḥ||24||



prabhāsayañjagadbhāsā jaṭodyānāśrame yayau|

tatra sa trijagannātho vihāre sahasāṃdhikaiḥ||25||



saddharmmasamupādiśya vijahāra jagaddhite|

iti te guruṇādiṣṭaṃ śrutaṃ mayā tathocyate||26||



śrutvāpyetanmahārājā śraddhayābhyanumodaya|

iti śāstrārhatādiṣṭaṃ niśamya sa narādhipaḥ||27||



prasāditastamarhanta natvā prāhaivamādarāt|

bhadantohaṃ samicchāmi saṃdraṣṭuṃ taṃ svayaṃbhuvaṃ||28||



tannaipāle pragacchāmi tadanujñāṃ pradehi me|

iti saṃprārthitaṃ rājñā śrutvā sorhanyatirmudā||29||



nṛpatiṃ taṃ mahāsattvaṃ saṃpaśyannevamādiśyat|

sādhu rājan samicchā te yadyasti taṃ svayambhuvaṃ||30||



draṣṭuṃ gaccha samārādhya bhaja śraddhāsamanvitaḥ|

sarvatīrtheṣu ca snātvā datvā dānaṃ yathepsitaṃ||31||



vītarāgāṃ samārādhya samabhyarcyabhijādarāt|

dharmodayāṃ mahādevīṃ khagānanāṃ jineśvarīṃ||32||



śraddhayā samupāśritya samabhyarcya bhajādarāt|

pañcapurāsthitāḥ pañca devatāśca yathāvidhi||33||



samārādhya samabhyarcya bhaja bhaktyā samādarāt|

mañjudevasya caityaṃ ca samālokya yathāvidhi||34||



samārādhya samabhyarcya bhajenāṃ dhāraṇīṃ paṭhan|

ācārya ca guhāsīnaṃ samādhidhyānasaṃsthitaṃ||35||



dhyātvārādhya samabhyarcya natvā bhaja samādarāt|

evamanyān mahāsattvān dharmmadhātorūpāsakān||36||



sarvānapi samārādhya samabhyarcya praṇāmaya|

etatpuṇyaviśuddhātmā bhadraśrī sadguṇāśrayaḥ||37||



bodhisattvā mahāsattvā jagadbharttā bhavedapi|

tataḥ saṃbodhisaṃbhāraṃ pūrayitvā yathākramaṃ||38||



arhansaṃbodhimāsādya saṃbuddhapadamāpsyasi|

iti satyaṃ parijñāya saṃbodhi yadi vāñchasi||39||



gatvā tatra mahotsāhairdharmmadhātuṃ vilokya taṃ|

yathāvidhi samārādhya bhajasva samupāśritaḥ||40||



gaccha te maṅgalaṃ bhuyāt sidhyatu te samīhitaṃ|

yathecchayā samālokya samāyāhi pramoditaḥ||41||



iti śāstrā samādiṣṭaṃ śrutvā sa nṛpatirmudā|

taṃ guruṃ sāñjalirnatvā prāpyānujñāmanandataḥ||42||



tataḥ sa nṛpatī rājā samantrijanapaurikāḥ|

rājarddhi maṃgalotsāhaiḥ saṃprasthito mudācarat||43||



tatra mārge sa rājendraḥ sarvān lokān prasādayan|

mahotsāhaiścarannāśu naipālaṃ samupāyayau||44||



tatra prāptaḥ samālokya dūrāt taṃ śrīsvayaṃmbhuvaṃ|

sāñjali praṇatiṃ kṛtvā pramanāḥ sahasā caret||45||



tatra sarvatra saṃvīkṣya śubhotsāhapravarttitaṃ|

vismayānanditānsā sa nṛpatiḥ samupāsaret||46||



tatra sarveṣu tīrtheṣu krameṇa sa narādhipaḥ|

snātvārthibhyo yathākāmaṃ dadau dānaṃ caran vrataṃ||47||



tato'ṣṭau vītarāgān sa nṛpatirvīkṣya harṣitaḥ|

yathāvidhi samārādhya bhajatyarcya yathāvidhi||48||



tato mudācaran vīkṣya dharmmadhātuṃ jinālayaṃ|

yathāvidhi samārādhya samabhyarcyābhajan kramāt||49||



tato vāyupure vāyudevatāṃ sagaṇāṃ mudā|

yathāvidhi samārādhya samabhyacyanitobhajata||50||



tataścāgnipure vahnidevatāḥ sagaṇāmapi|

yathāvidhi samārādhya saṃpūjyābhajadādarāt||51||



tato nāgapure nāgadevatāḥsagaṇā api|

yathāvidhi samārādhya samabhyarcyā mudābhajat||52||



tato vasupure devīṃ sagaṇāṃ śrīvasundharāṃ|

yathāvidhi samārādhya bhajatyarcya samādarāt||53||



tataḥ śāntipure śrīmatsambaraṃ sagaṇaṃ tathā|

yathāvidhi samārādhya samabhyarcya mudābhajat||54||



tataḥ śāntikarācārya samādhidhyānasaṃsthitaṃ|

dhyātvārādhya samabhyarcya prābhajan saṃpramoditaḥ||55||



tato dharmmodayā devī khagānanāṃ maheśvarīṃ|

yathāvidhi samārādhya samabhyarcya mudābhajat||56||



sambuddhaṃ puṇḍarīkākṣaṃ sarvajña karuṇāspadaṃ|

samantabhadraśāstāraṃ śākyasiṃhaṃ namāmyahaṃ||57||



śrīghanaṃ śrīmatiṃ śreṣṭhaṃ śīlarāśiṃ śivakaraṃ|

śrīmantaṃ śrīkaraṃ śāntaṃ śāntimūrti namāmyaham||58||



nairātmavādinaṃ siṃhaṃ niravadyaṃ nirāśravaṃ|

nītijñaṃ nirmalātmānaṃ niṣkalaṃkaṃ namāmyaham||59||



nirdvandvaṃ nirahaṃkāraṃ nirvikalpaṃ tathāgataṃ|

nirddhūtanikhilakleśaṃ niṣprapaṃcaṃ namāmyahaṃ||60||



viśveśvaraṃ viśeṣo'haṃ viśvarūpaṃ vināyakaṃ|

viśvalakṣaṇasaṃpūrṇṇa vītarāgaṃ namāmyahaṃ||61||



vidhāvareṇa saṃpannaṃ viśveśamvimalaprabhaṃ|

vinītavegaṃ vimalaṃ vītamohaṃ namāmyahaṃ||62||



dudantidamakaṃ śāntaṃ śuddhaṃ pañcajinālayaṃ|

sugatiṃ suśrutaṃ saumyaṃ śubhrakīrtti namāmyahaṃ||63||



yogīśvaraṃ daśabalaṃ lokajñaṃ lokapūjitaṃ|

lokācārya lokamūrtiṃ lokānāthaṃ namāmyahaṃ||64||



kalaṃkamuktiṃ kāmāriṃ sakalaikaṃ kalādharaṃ|

kāntamūrti dayāpātraṃ kanakābhaṃ namāmyahaṃ||65||



tato mañjuśriyaścaityaṃ dharmadhātumupāśrayan|

yathāvidhi samārādhya samabhyarcyānatobhajat||66||



tato mudā caran vīkṣya dharmadhātuṃ jinālayaṃ|

yathāvidhi samārādhya samabhyarcyābhajan mudā||67||



bhaktyā paramayāstauṣījinālayaṃ svayaṃbhuvaṃ|

jyotīrūpāya caitanyaṃ rūpāya bhavate namaḥ||68||



murādinidhanāya śrīdātre praṇavarupiṇe|

viśvatomukharupāya bhaktavatsala te namaḥ||69||



pṛthvyādibhūtanirmātre jagadvaṃdyāyate namaḥ|

jagatsraṣṭe jagatpātre jagaddhartre namo namaḥ||70||



dhyānagamyāya dhyeyāya cartuvargapradāyine|

evaṃ stutvā aśokaḥ sa punaḥ kṣamāpanaṃ vyadhāt||71||



evaṃ sa nṛpatiḥ sarvān dharmadhātorupāsakān|

mahāsattvān samabhyarcya satkṛtya samatoṣayat||72||



evaṃ sa nṛparājaḥ śrī dharmadhatorūpāśritaḥ|

triratnabhajanaṃ kṛtvā prācarad bodhisambaraṃ||73||



tataḥ sa nandito rājā samantrijanapaurikaḥ|

natvā pradakṣiṇīkṛtya dharmmadhātuṃ mudācarat||74||



tataścaran sa bhūmīndro mahotsāhaiḥ pramoditaḥ|

sahasā puramāsādya vihāra samupācarat||75||



tatropetya tamarhantamupaguptasasāṃdhikaṃ|

samīkṣya sañjalirnatvā sabhaikāntaṃ samāśrayat||76||



taṃ samāyātamālokya so'rhe śāstā prasannadṛk|

svāgataṃ kuśalaṃ kaccinnṛpatiṃ paryapṛcchata||77||



tacchutvā sa mahīpālaḥ śāstāraṃ taṃ kṛtāñjaliḥ|

praṇatvā suprasannāsyaḥ saṃpaśyannevamabravīt||78||



samāgatosmyahaṃ śāstarbhavatkṛpānubhāvataḥ|

kuśalaṃ me kathaṃ na syāt sarvatrāpi sadāpi hi||79||



bhavatkṛpānubhāvena nepāle'haṃ mudācaran|

dṛṣṭvā sarveṣu tīrtheṣu snātvā dānaṃ yathepsitaṃ||80||



tathāṣṭau vītarāgāśca samālokya pramāditaḥ|

yathāvidhi samārādhya samabhyarcyabhijaṃ kramāt||81||



tataḥ samīkṣya taṃ śrīmaddharmmadhātuṃ svayaṃbhuvaṃ|

yathāvidhi samārādhya samabhyarcyābhajan mudā||82||



tato vāyupure vāyudevatābhyarccitā mayā|

tataścāgnipure vahnirdevatāpi mayārccitā||83||



tathā nāgapure nāgarājāṃścāpi mayārccitā|

tathā tathā vasupure devī vasundharāṃ samarccitā||84||



tataḥ śāntipure śrīmatsambaraśca samarccitaḥ|

tataḥ śāntikarācāryaḥ samālokya mayārcitaḥ||85||



devīṃ khagānanāṃ cāpi samārādhya samarcitā|

mañjudevasya caityaṃ ca yathāvidhi samarcitaṃ||86||



evaṃ bhadanta tatropacchandohe puṇyabhūtale|

yathāvidhi samārādhya sarvadevā mayārcitāḥ||87||



etatpuṇyaṃ mayā labdhaṃ bhavatkṛpānubhāvataḥ|

tadatra janmasāphalyaṃ jīvitaṃ cāpi me'dhunā||88||



tathātra sarvadā śāsta dharmadhātuṃ jinālayaṃ|

smṛtvā nāma samuccārya dhyātvā bhajeya mā bhavaṃ||89||



iti rājñā samākhyātaṃ śrutvā so'rha prasāditaḥ|

nṛpati taṃ samālokya punarevaṃ samādiśat||90||



dhanyo'si yatmahārājadharmadhātuṃ jinālayaṃ|

smṛtvā dhyātvāpi saṃbhaktuṃmicchase'tra sadā bhaja||91||



etatpuṇyaviśuddhātmā bhadraśrīsadguṇāśrayaḥ|

bodhisattvo mahāsattvaḥ sarvadharmādhipo bhaveḥ||92||



tataḥ saṃbodhisaṃbhāraṃ pūrayitvā yathākramaṃ|

arhanstribodhimāsādya dhruvaṃ buddhapadaṃ labheḥ||93||



samutpattikathāṃ tasya dharmadhātoḥ svayaṃbhuvaḥ|

śrutvāpi yatmahatpuṇyaṃ saṃbodhisādhanaṃ labhet||94||



iti matvā samutpattikathāṃ tasya svayaṃbhuvaḥ|

satkṛtya śraddhayā martyāḥ śrotumarhanti sarvathā||95||



samutpattikathāṃ tasya dharmadhātoḥ svayaṃbhuvaḥ|

śṛṇvanti ye narā bhaktyā satkṛtya śraddhayā mudā||96||



durgatiṃ te na gacchanti kutrāpi hi kadācan|

sadā sadgatisaṃjātā bhadraśrīsadguṇāśrayāḥ||97||



sarvasattvahitādhānabodhicaryāvratāratāḥ|

mahābhijñā jagannāthā bhaveyuḥ sugatātmajāḥ||98||



krameṇa bodhisambhāraṃ pūrayitvā jagaddhite|

arhantatrividhāṃ bodhiṃ prāpyeyuḥ saugataṃ padaṃ||99||



iti matvā mahārāja śrotavyaṃ śraddhayādarāt|

svayambhūguṇamāhātmyaṃ durllabhaṃ bodhivāñchibhiḥ||100||



śṛṇvanti ye narā bhaktyā satkṛtya śraddhayā mudā|

svayaṃbhūguṇamāhātmyasaddharmaśrīguṇārthadaṃ||101||



te'pi na durgatiṃ yāyuḥ sadāsadgatisaṃgatāḥ|

bhadraśrīsadguṇādhārā bhaveyurbodhilābhinaḥ||102||



tasmādetatmahatpuṇyaṃ śrutvā dhyātvā sadādarāt|

smṛtvā nāma samuccārya saṃbhaktavyaṃ svayaṃbhuvaṃ||103||



ahamapi purā rājan dharmmadhātoḥ svayaṃbhuvaḥ|

śrutvā sadguṇasāṃkathyaṃ babhūva saṃpramoditaḥ||104||



tato'haṃ sahasā tatra nepāle samupācaraṃt|

snātvā sarveṣu tīrtheṣu dadau dānaṃ yathepsitaṃ||105||



aṣṭau tān vītarāgāṃśca samārādhya mayārcitāḥ|

devīṃ khagānanāṃ cāpi samārādhya samarcitā||106||



mañjudevasya caityaṃ ca samārādhya samarcitaṃ|

pañca purā sthitā pañca devatāśca samarcitāḥ||107||



tathā śāntikarācāryaḥ samālokya samarcitaḥ|

tataḥśaraṇamāśritya dharmadhāto svayaṃbhuvaḥ||108||



satkṛtya śraddhayā nityaṃ samārādhya mudā bhajaṃ|

evaṃ tatra sadāśritya dharmadhātorūpāsakaḥ||109||



triratnabhajanaṃ kṛtvā prācaran bodhisaṃbaraṃ|

etatpuṇyaviśuddhātmā pariśuddhatrimaṇḍalaḥ||110||



ahaṃ bodhiṃ samāsādya jinātmajā bhave'dhunā|

iti vijñāya mānuṣyā vāñchanti ye sunirvṛtiṃ||111||



dharmadhātuṃ samārādhya bhajantu te sadā mudā|

smṛtvā dhyātvā ca nāmāpi samuccārya samādarāt||112||



samālokya praṇatvāpi bhajantu taṃ jinālayaṃ|

ye bhajanti sadā smṛtvā dhyātvā natvā jinālayaṃ||113||



drutaṃ saṃbodhimāsādya saṃbuddhapadamāpnuyuḥ|

iti satyaṃ samākhyātaṃ sarvairapi munīśvaraiḥ||114||



śrutvānumodya taṃ dharmadhātuṃ smṛtvā bhajantvalaṃ|

subhāṣitamidaṃ yepi śrutvānumoditāśayāḥ||115||



dharmadhātumanusmṛtvā dhyātvā bhajanti sarvadā|

te'pi caitatmahatpuṇyapariśuddhatrimaṇḍalāḥ||116||



bhadraśrīsadguṇādhārāścaturbrahmavihāriṇaḥ|

bodhisattvā mahāsattvā mahābhijñāḥ śubhendriyāḥ||117||



drutaṃ saṃbodhimāsādya saṃbuddhapadamāpnuyuḥ|

iti me guruṇādiṣṭaṃ śrutaṃ mayā tathocyate||118||



tvamapīdaṃ sadā lokā śrāvayitvānumodaya|

etatpuṇyānubhāvena sarvatra sarvadāpi te||119||



nirutpātaṃ śubhotsāhaṃ bhavennūnaṃ narādhipaḥ|

iti tenārhatādiṣṭaṃ śrutvāśoko nṛpo mudā||120||



tatheti prativijñapya prābhyanandat sapārṣadaḥ|

tataḥ sarve'pi te lokā niśamyaitatsubhāṣitaṃ||121||



anumodya mahotsāhaiḥ saṃcerire śubhe sadā|

tadaitatpuṇyabhāvena sarvatra tatra sarvadā||122||



nirutpātaṃ śubhotsāhaṃ prāvarttata nirantaraṃ|

ityādiśya mahābhijño jayaśrīḥ sa mahāmatiḥ||123||



sarvānstān sāṃdhikān paśyan punarevaṃ samādiśat|

yatredaṃ dharmmasāṃkathyaṃ prāvarttayet kalāvapi||124||



bhāṣetya śṛṇuyādyaśca śrāvayedyaḥ pracārayet|

eteṣāṃ tatra sarveṣāṃ saṃbuddhāḥ sakalāḥ sadā||125||



kṛpā dṛṣṭyā samālokya prakuryurbhadramābhavaṃ|

sarvā pāramitā devyasteṣāṃ tatra sadā śivaṃ||126||



kṛtvā saṃbodhisaṃbhāraṃ pūrayeyuryathākramaṃ|

sarve'pi bodhisattvāśca pratyekasugatā api||127||



arhanto yoginasteṣāṃ prakuryurmaṅgalaṃ sadā|

sarve lokādhipāścāpi sarve cāpi maharṣayaḥ||128||



tatra teṣāṃ hi sarveṣāṃ kuryuḥ samīkṣya maṅgalaṃ|

sarve devādhipāścāpi sarvadaityādhipā api||129||



tathā sarve'pi gandharvāḥ sarvayakṣādhipā api|

garuḍā nāgarājāśca kumbhāṇḍādhīśvarā api||130||



samīkṣya sarvadā teṣāṃ rakṣāṃ kuryuḥ samantataḥ|

sarvāśca mātṛkā devyaḥ sabhairavagaṇā api||131||



kṛtvā rakṣāṃ sadā teṣāṃ kuryurbhadraṃ samantataḥ|

sarve grahāśca tārāśca siddhā vidyādharā api||132||



sādhyāścāpi sadālokya teṣāṃ kuryuḥ sumaṅgalaṃ|

bhūtapretapiśācāśca duṣṭā māragaṇā api||133||



vīkṣya teṣāṃ prasannāste rakṣāṃ kuryuḥ sadā mudā|

svayambhūguṇamāhātmya sāṃkathyaṃ yo'likhet mudā||134||



tenāpi likhitaṃ sarva mahāyānasubhāṣitaṃ|

lekhāpitaṃ ca yenedaṃ dharmadhātusubhāṣitaṃ||135||



tenāpi sakalaṃ sūtraṃ lekhāpitaṃ bhaved dhruvaṃ|

likhitaṃ cāpi yecedaṃ pratiṣṭhāpya yathāvidhi||136||



śuddhasthāne gṛhe sthāpya pūjāṅgaiḥ sarvadārcitaṃ|

tenārhanto jināḥ sarve pratyekasugatā api||137||



sasaṃghā bodhisattvāśca bhavanti pūjitāḥ khalu|

yaścāpīdaṃ svayaṃ dhṛtvā parebhyo'pi samādiśat||138||



bhāvayet satataṃ smṛtvā dhyātvāpi praṇamenmudā|

tasya sarvamunīndro hi pratyekasugatā api||139||



arhanto bodhisattvāśca tuṣṭā dadyuḥ samīhitaṃ|

yaścaitadupadeṣṭāraṃ sarvāśca śrāvakānapi||140||



yathāvidhi sa samabhyarcya bhājanaiḥ samatoṣayet|

tena sarve'pi saṃbuddhāḥ pratyekasugatā api||141||



arhanto bhikṣavaḥ sarve yogino brahmacāriṇaḥ|

bodhisattvāśca sarve'pi vratino yatayo'pi ca||142||



arcitā bhojitāstuṣṭā bhaveyuranumoditāḥ|

kimevaṃ vahunoktena sarve buddhā munīśvarāḥ||143||



sarvāstārāśca devyo'pi sarvasaṃghā jinātmajāḥ|

nityaṃ teṣāṃ kṛpā dṛṣṭayā samālokyānumoditāḥ||144||



rakṣāṃ vidhāya sarvatra varaṃ dadyuḥ samīhitaṃ||145||



sarve lokādhipāścāpi sarve devā surādhipāḥ|

rakṣāṃ kṛtvā varaṃ dadyusteṣāṃ saddharmasādhane||146||



rājāno'pi sadā teṣāṃ rakṣā kṛtvānumoditāḥ|

yathābhivāñchitaṃ datvā pālayeyuḥ sadādarāt||147||



mantriṇo'pi sadā teṣāṃ sāmātyasacivānugāḥ|

sabhṛtyasainyabhaṭṭāśca bhaveyurhitakāriṇaḥ||148||



sarve vaiśyāśca sarvārthabharttāraḥsyu suhṛnpriyāḥ|

śreṣṭimahājanāḥ sarve bhaveyurhitakāriṇaḥ||149||



dviṣopi dāsatāṃ yāyurdṛṣṭāśca syurhitāśayāḥ|

evamanyepi lokāśca servva syurmaitramānasāḥ||150||



paśavaḥ pakṣiṇaścāpi sarvakīṭāśca jantavaḥ|

naiva teṣāṃ viruddhā syuḥ bhaveyurhitaśaṃsina||151||



evaṃ sarvatra lokeṣu teṣāṃ saddharmasādhināṃ|

nirutpātaṃ śubhotsāhaṃ saumāṅgalyaṃ sadā bhavet||152||



evaṃ bhadrataraṃ puṇyaṃ svayabhūṃbhavanodbhavaṃ|

natvā taṃ trijagannāthaṃ bhajadhvaṃ sarvadā mudā||153||



ye tasya śaraṇe sthitvā smṛtvā dhyātvā samāhitāḥ|

nāmāpi ca samuccārya bhajanti śraddhayā sadā||154||



teṣāṃ trinyapi ratnāni suprasannāni sarvadā|

kṛpā dṛṣṭayā samālokya kṛtvā deyuḥ sadā śubhaṃ||155||



iti śāstrāsamādiṣṭaṃ jayaśriyā niśamyate|

jineśvarī pramukhāḥ saṃghā sarve nandanprabodhitāḥ||156||



sarvāvatī sabhā sāpi śrutvaitat saṃprasāditāḥ|

tatheti prativijñapya prābhyanandan prabodhitāḥ||157||



tataste sakalā lokāḥ samutthāya prasāditāḥ|

jayaśriya sasaṃghaṃ taṃ natvā svasvāśramaṃ yayuḥ||158||



tatra nityamupetyatyarddhyā sasaṃghaḥ sajinātmajā|

snātvā sarveṣu tīrtheṣu dhṛtvā vrataṃ yathāvidhi||159||



tato'ṣṭau vītarāgāṃśca devīṃ cāpi khagānanāṃ|

pañcamā devatāścāpi yathāvidhi samarccayan||160||



tathā śāntikarācārya caitya mañjuśriyo'pi ca|

dharmādhātuṃ samārādhya dhyātvābhyarcya sadābhajat||161||



tadaitatpuṇyabhāvena viṣaye tatra sarvadā|

nirutpātaṃ śubhotsāhaṃ prāvarttata samaṃtataḥ||162||



tataścāsau mahābhijñā jayaśrīḥ sugatātmajaḥ|

sarvānstān sāṃdhikān paśyan punarevaṃ samādiśat||163||



yatredaṃ dharmasāṃkathyaṃ pracāritaṃ svayaṃbhuvaḥ|

tatraittpuṇyabhāvena bhavatu sarvadā śubhaṃ||164||



saṃbuddhāstatra sarve'pi pratyekasugatā api|

arhanto bodhisattvāśca kurvantu maṃṅgalaṃ sadā||165||



sarve lokādhipāścāpi sarve cāpi maharṣayaḥ|

samālokya sadā tatra prakurvantu sumaṅgalaṃ||166||



kāle varṣantu meghāśca bhūyācchaśyavatī mahī|

nirutpātaṃ subhikṣyaṃ ca bhavantu tatra sarvadā||167||



rājā bhavatu dhārmmiṣṭho mantriṇo nīticāriṇaḥ|

sarve lokāḥsuvṛttiṣṭhā bhavantu dharmasādhinaḥ||168||



sarve sattvāḥ samācārāḥ saṃbodhivihitāśayāḥ|

triratnabhajanaṃ kṛtvā saṃcarantāṃ sadā śubhe||169||



iti jayaśriyādiṣṭaṃ śrutvā sarve'pi sāṃdhikāḥ|

evamastviti prābhāṣya prābhyanandanprasāditāḥ||170||



iti śrī dharmmadhātusvayambhūtpattidharmmamāhātmyasubhāṣitasūtraṃ daśama adhyāyaḥ samāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project