Digital Sanskrit Buddhist Canon

Navama adhyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version नवम अध्यायः
navama adhyāyaḥ

śrīmahācārya śāntikaraguṇasaṃsiddhimahātmyānubhāva prakathanapravartano nāma



atha maitreya ālokya samutthāya kṛtāñjaliḥ|

bhagavantaṃ tamānamya prārthayaccaivamādarāt||1||



kadā śāntikaraṃ nāma tasyābhavat kathaṃ punaḥ|

taddhetuṃ śrotumicchāmi samupādeṣṭumarhati||2||



iti saṃprārthite tena maitreyeṇa sa sarvavit|

bhagavāstaṃ mahāsattvaṃ sampaśyannevamādiśat||3||



śṛṇu maitreya vakṣyāmi śāntaśriyāṃ mahadguṇaṃ|

saddharmmasādhanotsāhaṃ bhadraśrīsadgurṇārthadaṃ||4||



yo'sau rājā mahāsattvaḥ sadharmmaguṇalālasaḥ|

tyaktvā kāmasukhaṃ rājyaṃ tīrthayātrāmupācarat||5||



sa sarveṣvapi tīrtheṣu snātvā dānaṃ vidhāya ca|

trisamādhisamācāraḥ saṃcara poṣadhaṃ vrataṃ||6||



evaṃ sarveṣu pīṭheṣu bhraman saddharmmamānasaḥ|

yogacaryāvrataṃ dhṛtvā pracacāra samāhitaḥ||7||



puṇyakṣetreṣu sarveṣu bhramannaivamihāgatāḥ|

dṛṣṭvaimaṃ maṇḍalaṃ ramye vismitaṃ samupāyayau||8||



atraimaṃ dūrato dṛṣṭvā dharmmadhātuṃ jinālayaṃ|

mudāṣṭāṅgaiḥ praṇatvāśuḥ saṃdraṣṭuṃ samupāyayau||9||



sametya saṃmahāsattvā jyotīrūpaṃ jinālayaṃ|

dharmmadhātumimaṃ dṛṣṭvā praṇatvā samupāśrayat||10||



tataḥ samudito rājā nepāle'tra manorame|

sarvatrāpi ca saṃdraṣṭuṃ pracacāra vilokayan||11||



teṣu sarveṣu tīrtheṣu snātvā datvā yathepsitaṃ|

yathāvidhi samādhāya vrataṃ cara samāhitaḥ||12||



tatoṣṭau vītarāgāṃśca dṛṣṭvā sa saṃpramoditaḥ|

yathāvidhi samārādhya samabhyarcya sadābhajan||13||



tataścāsau mahādevī khagānanāṃ maheśvarīṃ|

yathāvidhi samārādhya samabhyarcyābhajanmudā||14||



tato mañjuśriyaścaityaṃ samīkṣya sa pramoditaḥ|

yathāvidhi samabhyarcya prābhajat samupasthitaḥ||15||



tataḥ ścaitatmahatpuṇyaiḥ śāntiśrīśubhitendriyaḥ|

pravajyā saṃvaraṃ dhṛtvā brahmacārī babhūva saḥ||16||



yattasya supraśāntaśrīśobhitānīndriyāni ṣaṭ|

taṃ nanāma prasiddhaṃ ca śāntaśrīrityabhūdyataḥ||17||



tato'sau satmatirvijño bodhisattvo jagaddhite|

vajracaryāvrataṃ gṛhaya pracacāra samāhitaḥ||18||



tataśca śilayāchādya dharmmadhātuṃmimaṃ jinaṃ|

iṣṭikābhirmahatstūpaṃ vidhāya samagopayat||19||



tataḥ pañcapureṣvatra sthāpitā pañca devatāḥ|

mañjuśrīyāmidaṃ caityamanena ca mahatkṛtaṃ||20||



evaṃ kṛtvātra kāryāṇi sarvāṇi sa mahāmatiḥ|

bodhisattvā mahābhijñaḥ pracacāra jagaddhite||21||



tataścātra mahatpātaṃ śamīkṛtya samaṃtataḥ|

bhadraśrīmaṅgalotsāhaṃ na śāntaśrīḥssadā vyadhāt||22||



tataścāsau mahābhijño durvṛṣṭi parivarttate|

nāgarājān samārādhya suvṛṣṭi samacārayat||23||



evaṃ sa triguṇābhijñāṃ mahotpāta praśāntikṛt|

śubhaṃkara sadā tena śāntikare iti smṛtaḥ||24||



īdṛgmantrī mahābhijño vajrācāryā mahāmatiḥ|

samṛddhisiddhisaṃpannā na bhūtā na bhaviṣyati||25||



evaṃ vidhāya sarvatra nirutpātaṃ śubhotsavaṃ|

bodhisattva sa śāntaśrīstrailokyamahitobhavat||26||



evamasya mahatpuṇyaṃ bhadraśrīguṇasādhanaṃ|

vijñāya śaraṇaṃ gatvā savitavyaṃ śubhārthibhiḥ||27||



yadyasya śaraṇaṃ gatvā śraddhayā samupāśritāḥ|

yathāvidhi samārādhya bhajeyuḥ sarvadā mudā||28||



te sarve vimalatmāno niḥkleśā vijitendriyāḥ|

bhadraśrīguṇasaṃpattiṃ sarddhisiddhiṃ samāyayuḥ||29||



ye ca tasya sadā smṛtvā dhyātvāpi ca samāhitāḥ|

nāmāpi ca samuccārya bhajeyuḥ śraddhayā sadā||30||



te'pi sarve vikalmāṣāḥ pariśuddhatrimaṇḍalāḥ|

tadguṇaśrīsamāpannā bhaveyu bodhicāriṇaḥ||31||



ityevaṃ tatmahatpuṇyaṃ vijñāya tadguṇārthinaḥ|

tasyaiva śaraṇaṃ gatvā bhajantu te sadā mudā||32||



ityādiṣṭaṃ munīndreṇa sarve'pi te sabhāśritāḥ|

lokāstatheti vijñapya prābhyanandan prabodhitāḥ||33||



evamasau mahāsattvo bhadraśrīsadguṇārthabhṛt||

sarvasattvahitaṃ kṛtvā saṃtasthe suciraṃ tathā||34||



tataḥ kāle gate rājā vṛddhobhijīrṇṇitendriyaḥ|

niḥkleśo viratābhāgo dhyātvaiva samacintayat||35||



ahaṃ vṛddhotijīrṇṇāṅgaḥ sthāsyāmyevaṃ kiyāccaraṃ|

avaśyaṃ daivayogeṇa yāsyāmi maraṇaṃ dhruvaṃ||36||



tadatrāhaṃ svaputrāya yūne lokānupālane|

sābhiṣekamidaṃ rājyaṃ dātumarhāmi sāmprataṃ||37||



iti dhyātvā sa bhūpālo narendradevamātmajaṃ|

abhiṣiṃcya nṛpaṃ kṛtvā bodhayannevamaṃnvaśāt||38||



rājan putra samādhāya dharmanītyā samācaran|

triratnabhajanaṃ kṛtvā saṃcarasva sadā śubhe||39||



adyārabhyāsi sarveṣāṃ lokānāmadhipaḥ prabhuḥ|

sarvadharmānuśāstā ca sarvasattvahitārthabhṛt||40||



tadatra sakalān lokān dharmanītyānupālayan|

triratnabhajanaṃ kṛtvā saṃcaraṃsva sadā śubhe||41||



ityanuśāsya tanputraṃ pitā sa bhavanispṛhaḥ|

sarvaparigrahānstyaktvā vanaprasthasamāśrayan||42||



tatrasthāsau mahābhijñaḥ pariśuddhitrimaṇḍalaḥ|

samādhinihitaḥ svāntaḥ sasaṃcare bahmasaṃbaraṃ||43||



tataḥ kāle gate mṛtyusamaye sa samāhitaḥ|

triratnaṃ sa smaraṃstyaktvā dehaṃ yayau sukhāvatīṃ||44||



tataḥ sa nṛpatī rājā narendradeva indravat|

saṃbodhayan prayatnena sarvān lokānapālayat||45||



so'pi rājā viśuddhātmā saddharmmaguṇalālasaḥ|

śāntikaraṃ tamācārya sametya śaraṇaṃ yayau||46||



tatra sa samupāśritya śāsturājñāṃ śirovahan|

triratnabhajanaṃ kṛtvā prācarat sarvadā śubhe||47||



sadā sarveṣu tīrtheṣu snānaṃ kṛtvā yathāvidhi|

pitrebhyaḥ pradadau piṇḍaṃmarthibhyo'pi yathepsitaṃ||48||



tathāṣṭau vītarāgāṃśca kṣatralokādhipāmapi|

yathāvidhi samārādhya samārcayat sa parvasuḥ||49||



tathā ca śrīmahādevīṃ khagānanāṃ yathāvidhi|

samārādhya samabhyarcya mahotsāhairmudābhajat||50||



tathā mañjuśrīyaścaitye pṛcchāgresminnupāśrayat|

yathāvidhi samārādhya samabhyarcyābhajat sadā||51||



tathā vāyupure vāyudevatāḥ sagaṇā api|

yathāvidhi samārādhya samabhyarcyābhajat sadā||52||



tathā vahnipure vahnidevatāḥ sagaṇā api|

yathāvidhi samārādhya samabhyarcyābhajat sadā||53||



tathā nāgapure nāgadevatāḥ sagaṇā api|

yathāvidhi samārādhya samabhyarcyābhajat sadā||54||



tathā vasupure devīṃ vasudhārāṃ samaṇḍalām|

yathāvidhi samārādhya samabhyarcyā sadābhajat||55||



tathā śāntipure śrīmatsambaraṃ sagaṇaṃ jinaṃ|

yathāvidhi samārādhya samabhyarcyā sadābhajat||56||



tathā tasya dharmadhātoḥ sa narendraḥ samupāśritaḥ|

yathāvidhi samārādhya prābhajan sarvadārcayan||57||



evaṃ sa nṛpatī rājā saddharmaguṇalālasaḥ|

triratnabhajanaṃ kṛtvā saṃprācarat sadā śubhe||58||



evaṃ sa nṛpa eteṣu tīrthayātrādikarmasu|

bodhayitvā prayatnena sarvān lokān yayā jayat||59||



tathā sarve'pi te lokā dhṛtvā nṛpānuśāsanaṃ|

eteṣu tīrthayātrādikarmasu saṃpracerire||60||



tathāṣṭau vītarāgāṃśca devīṃ khagānanāmapi|

pañcaitā devatāścāpi caityaṃ mañjuśriyo'pi ca||61||



jagadīśaṃ jagannāthaṃ dharmadhātuṃ jinālayaṃ|

yathāvidhi samabhyarcya prābhajanta sadā mudā||62||



etaddharmānubhāvena sarvadātra sumaṅgalaṃ|

nirutpātaṃ mahotsāhaṃ prāvarttata samantataḥ||63||



evaṃ sa nṛpatī rājā narendra deva ātmanaḥ|

bodhicaryāḥ vrataṃ dhṛtvā saṃpracara jagaddhite||64||



parānapi tathā sarvān lokān yatnena bodhayan|

bodhimārge samāyujya prācārayajjagaddhite||65||



evaṃ sa indravad rāja bodhisattvā jagatprabhuḥ|

sarvasattvahitaṃ kṛtvā tasthau ciraṃ śubhe raman||66||



tataḥ śrīmān sa ācāryaḥ śāntikaro maharddhikaḥ|

kṛtakṛtyaḥ pravṛddho'pi nirvātuṃ nābhivāṃchati||67||



sarvasattvahitākāṃkṣī śāntipurāgratādhasi|

dhyānāgāre mahoddāre yājanaika pramāṇike||68||



āropya śrīmahojvāle cintāmaṇi mahādhvajaṃ|

sa prājñaḥ sa mahāsattvo bodhisattvā jinātmajaḥ||69||



samādhidhāraṇīvidyāyogadhyānasamāhitaḥ|

sambodhipraṇidhiṃ dhṛtvā tasthau niścaramānasaḥ||70||



yadā saddharmmahīṇe'tra lokapaṃca kaṣāyite|

tadotthāya samādheḥ sa saddharmma deśayiṣyati||71||



yadā yadātra satmitraḥ śāstrā vidyādhipā na hi|

tadā tadā na sanmitraḥ śāstrāvidyādhipobhavan||72||



sarvānlokān prayatnena nivārya pāpamārgataḥ|

bodhimārge pratiṣṭhāpya cārayiṣyati saddharme||73||



evaṃ dhyātvā sa ācāryaḥ śāntikaraḥ samādhibhṛt|

sarvasattvahitārthena tasthau yogasamāhitaḥ||74||



evaṃ sa triguṇācāryaḥ sarvasattvahitārthabhṛt|

bodhisattvamahābhijña tiṣṭha tatra jagaddhita||75||



ye tasya śaraṇaṃ gatvā smṛtvā dhyātvā samādarāt|

nāmāpi ca samuccāryaṃ bhajanti śraddhayā sadā||76||



te'pi sarve mahābhijñā bodhisattvā vicakṣaṇāḥ|

bhadraśrīguṇasaṃpannā bhaviṣyanti sadā bhave||77||



tataste vimalātmānaścaturbrahmavihāriṇaḥ|

bodhicaryāvrataṃ dhṛtvā cariṣyanti jagaddhite||78||



tataste bodhisaṃbhāraṃ pūrayitvā yathākramaṃ|

arhanto bodhimāsādya prāpsyanti saugataṃ padaṃ||79||



ye ca tadguṇamāhātmyaṃ śṛṇvanti śraddhayā mudā|

te'pi tadguṇa saṃpatti saṃsiddhiṃ samavāpnuyuḥ||80||



iti vijñāya vāñchanti yastasya guṇasaṃpada|

te sadguṇamāhātmyaṃ śrotumarhati sādaraṃ||81||



ityādiṣṭaṃ muṇīndrena śrutvā sarvasabhāśritāḥ|

lokāstatheti saṃśrutya prābhyanandan prabodhitāḥ||82||



iti śrīmahācāryaśāntikaraguṇasaṃsiddhimāhātmyānubhāvaprakathanapravṛtto nāmādhyāya navamaḥ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project