Digital Sanskrit Buddhist Canon

Aṣṭama adhyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अष्टम अध्यायः
aṣṭama adhyāyaḥ

svayambhūcaityāśramanāma sādhanāsuvṛṣṭicaraṇo nāma



atha sa bhagavāñchāstā sa samādherutthitaḥ punaḥ|

maitreyaṃ taṃ sabhāṃ cāpi samālokyaivamādiśat||1||



śṛṇu maitreya bhūyo syā etad devānubhāvataḥ|

siddhabhūmeḥ pravakṣāpi mahatsiddhi prabhāvatāṃ||2||



tadyathātropachandohe siddhaloka himālaya|

nepāla iti vikhyāte etaddevānubhāvataḥ||3||



sadā bhadramahotsāhaṃ subhikṣaṃ nirupadravaṃ|

sarvadravyasamāpanna samṛddhādhamavarttata||4||



tadā sarvatra lokāśca daśakuśalacāriṇaḥ|

triratnabhajanāraktāḥ prācarantaḥ sahāśubha||5||



etatpuṇyānuliptāste caturbrahmavihāriṇaḥ|

bhadraśrīsadguṇādhīrā babhūvurbodhicāriṇaḥ||6||



evameṣāṃ prasiddhābhūdṛddhisiddhiguṇārthadā|

ṛddhāsphītā subhikṣā śrīsamāśrayābhiśobhitāḥ||7||



tenātra yogino vijñā yatayo brahmacāriṇaḥ

smṛtvā dhyātvā kuleśānaṃ samārādhya samāśrayan||8||



tathānye'pi sulokāśca samāgatya prasāditāḥ|

dharmadhātumimaṃ bhaktyā bhajamānāḥ samāśrayan||9||



sarvaṣvapi ca tīrtheṣu snānadānādi saṃbaraṃ|

kṛtvāṣṭau vītarāgāṃśca bhajanta samupāśrayan||10||



etāśca devatāḥ pañca samārādhya yathāvidhi|

bhajamānā sadotsāhaiḥ prācaranta samāhitāḥ||11||



tadā khagānanādevīṃ samārādhya yathāvidhi|

bhajamānā mahotsāhaiḥ prācaranta sadā śubhaṃ||12||



evamimaṃ ca pucchāgraṃ caityaṃ mañjuśriyāpi te|

sarve lokāḥ samārādhya prābhajanta prasāditāḥ||13||



evaṃ sarve'pi lokāśca saddharmmābhiratā mudā|

sadā bhadrāṇi karmmāṇi kṛtvātra sarvvadāśrayan||14||



evameṣāṃ mahāsiddhi bhūmiḥ śrīsaṃpraśobhitāḥ|

mahājana samākīrṇṇā sarvabhūmyuttamā vabhau||15||



tataḥ kālāntareṇātra rājā bhūmi yatirnṛpaḥ|

śrīguṇakāmadevākhya śāstā lokādhipābhavat||16||



tadā sa nṛpatiḥ prauḍhā yuvā kāmātilālasaḥ|

yathā kāmarasaṃ bhuktvā prācaran svecchayāraman||17||



tataḥ sa kṣatriyāpyevaṃ kāmabhāgābhimohitāḥ|

pramadā guṇasaṃraktā nītidharme nirādaraḥ||18||



dṛṣṭvā sa sundarīṃ kāntāmagamyāmapi mohitaḥ|

balenāpi samākṛṣya vubhuje svecchayā mudā||19||



evaṃ sa nṛparājāpi kāmadharmmātilālasaḥ|

mantriṣu sarva rājyāṅga niveśya svecchayā ramet||20||



tataḥ ste mantriṇaḥ sarve nṛpaṃ taṃ pramadā vaśe|

pratiṣṭhāpya yathākāmaṃ bhuktvā caran yathecchayā||21||



tathā bhṛtyā janāścāpi sarve'pi kleśitāśayāḥ|

saddharmmāṇi pratikṣipya prācaran kāmabhāginaḥ||22||



brāhmaṇāśca tathā sarve daśākuśala cāriṇaḥ|

svakuladharmmamaryādaṃ tyaktvā caran yathecchayā||23||



vaiśyāścāpi tathā dharmmadravyasaṃgrahalālasāḥ|

svakulavṛttimutsṛjya bhuktvā caran yathepsitaṃ||24||



mahājanāstathā sarvepyanyāyadravyasādhinaḥ|

svakuladharmamutsṛjya bhuktvaiva prācaran sukhaṃ||25||



vaṇijo'pi tathā sarve mithyārthasādhanodyatāḥ|

satyadharma pratikṣipya ceruḥ kleśābhimānitāḥ||26||



śilpino'pi tathā sarve kavalabhṛtilālasāḥ|

avidhijñāḥ pramādāndhāścakruḥ karmma yaṃthecchayā||27||



tathā nārījanāścāpi kāmakleśāḥ kulāśayāḥ|

svakuladharmamṛtsṛjya prācaranta yathepsitaṃ||28||



evaṃ sarve'pi lokāśca daśākuśalasaṃratāḥ|

svakulācāramutsṛjya prācaranta yathecchayā||29||



tīrthikāścāpi ye duṣṭāste dṛṣṭvaivaṃ jinālayaṃ|

ninditvā paribhāṣantaḥ prācaranta yathecchayā||30||



tadātra vahavo duṣṭā caurā dhūrttāḥ pragalbhikāḥ|

sādhujanāḥ pratikṣipya ceru mattadvīpā iva||31||



sādhavaḥ sajjanāścāpi nīcakarmānucāriṇaḥ|

saddharmmaviratotsāhāśceru bhuktvaiva nīcavat||32||



tadaivaṃ pāpasaṃcārāt sarvatrāpyacarat kaliḥ|

saddharmmo durvalī bhūto nīcavadvilayaṃ yayau||33||



tadātra pravarībhūte kalisaṃcāra varttate|

dṛṣṭvā lokādhipāḥ sarve bhavanruṣṭaparānmukhāḥ||34||



tato'tra vimukhībhūya sarvalokādhipā api|

dhignṛpamiti bā danto draṣṭumapi na cecchire||35||



tadātra lokapālānāṃ sudṛṣṭiviratotsave|

ītayaḥ samupākramya prāvarttitumupācarat||36||



tato devā api krūrā ye duṣṭā mārapākṣikāḥ|

sarve tatra rūpālokya mahotpātaṃ pracakrire||37||



vahnirapi tathālokya duṣṭavat kopitāśayaḥ|

dhūmākulārciṣā dagdhā mahotpātaṃ vyadhādiha||38||



dharmarājāpi ruṣṭābhūn nirdayāṃ nirujānapi|

nihantuṃ prāṇinaḥ sarvān mahāmārīmacārayat||39||



naiṛtyā rākṣasendro'pi prakopitātinirdayaḥ|

sarvatrāpi praviṣṭo'tra mahotpātaṃ vyadhātsadā||40||



varuṇo nāgarājāpi praduṣṭaḥ krūracakṣuṣā||

dṛṣṭvā vārivahān meghān sarvān vṛṣṭiṃ nyavārayet||41||



maruto'pi tathālokya praruṣṭā nirdayā sthitāḥ|

asādhyaṃ pracarantātra mahotpātaṃ pracakrire||42||



tathā yakṣāśca ye duṣṭāḥ kinnarā guhyakā api|

gṛhe gṛhe praviśyāpi rogotpātaṃ pracakrire||43||



tathā bhūtāḥ piśācāśca vetālāḥ kaṭapūṭināḥ|

ḍākiṇyaḥ pramathāścāpi śākinyaḥ sagaṇā api||44||



rudrā api sagandharvā kumbhāṇḍā garuḍā api|

sarvatra pracaranto'tra mahotpātaṃ pracakrire||45||



mātṛkā api sarvāśca sagaṇā aprasāditāḥ|

suduṣṭavālokya sarvān stān drakṣituṃ na samāhire||46||



grahāstārāgaṇāḥ sarve viruddhā aprasāditāḥ|

anusaṃdarśanaṃ vāpi kartu naivāvavāṃñchire||47||



kuleśā api sarvāśca devatā aprasāditāḥ|

saṃtrāta samarthāstān paśyaṃtya eva tasthire||48||



evamanyepi devāśca sarvatrāṇaparāṅmukhāḥ|

teṣāṃ saṃdarśanaṃ kartumapi naiva vāṃchire||49||



teṣāṃ trātuṃ tadekāpi na śaśāka kathaṃcana|

evamatra mahotpātaṃ prāvarttata samantataḥ||50||



evamatra mahotpātaṃ prarvarttate'pi sarvataḥ|

sarvakleśā hatātmānaḥ pracakru vigrahaṃ mithaḥ||51||



tadevaṃ kalisaṃraktān sarvān lokān vilokya saḥ|

nṛpatiḥ suciraṃ dhyātvā manasaivaṃ vyacintayat||52||



hā kaṣṭaṃ pāpajaṃ dhoraṃ jāyate'trādhunā mama|

tatpāpaśamanāyāyaṃ ko dadhānmahitāśayaḥ||53||



kathamiha mahadduḥkhaṃ śamīkarttuṃ vidhāsyate|

paśyannevamupekṣyaiva rameyaṃ sāmprataṃ ca kiṃ||54||



yo hi rājā prajāduḥkhamupekṣya ramate sukhaṃ|

sa kiṃ rājā prabhurbhattāṃ duṣṭāhivadvigarhyate||55||



yatra rājā prajāduḥkhamupekṣya na vicārayet|

svayameva sukhaṃ bhuktvāramaṃścareyathecchayā||56||



tatra sarvaprajā lokāḥ kleśavyākulamānasāḥ|

satyadharmakulācāraṃ hitvā careyurauddhaṭāḥ||57||



tataste duritāraktā daśakuśalacāriṇaḥ|

mahāpāpe'pi nirlajjāḥ saṃcareran yathecchayā||58||



etat sarva mahatpātaṃ rbhujīyānnṛpatirdhruvaṃ|

iti satyaṃ samākhyātaṃ nītivijñairmaharṣibhiḥ||59||



ityetatpāpavaipākyaṃ bhoktavyaṃ hi mayā bhava|

tadatra kiṃ kariṣyāmi yadupāyaṃ na manyate||60||



dhig janma me'tra saṃsāre yasya rājye sadā kaliḥ|

durbhikṣādi mahātpātaṃ pravarttate divāniśaṃ||61||



dhanyāste puruṣā ye hi niḥkleśā vimalāśayā|

vimukta bhava saṃcārā bhikṣavo brahmacāriṇaḥ||62||



kiṃ me'tra janma saṃsāre sukulamapi prabhornṛṇāṃ|

yadahaṃ paśuvad bhuktvā kāmameva rame gṛhe||63||



tadetatapāpalipto'haṃ kleśavyākulamānasaḥ|

narakeṣu bhraman duḥkhaṃ bhuṃjīyāṃ vividhaṃ sadā||64||



tadā ko me suhṛt mitraṃ saṃrakṣitumupācarat|

dharmameva tadā trāṇaṃ sarvaduḥkhāpahaṃ bhave||65||



dharmāṇāṃ pravaraṃ bauddhaṃ dharmaṃ sarvabhayāpahaṃ|

sarvārthasādhanaṃ siddhamityākhyātaṃ jagaddhitaṃ||66||



ityahaṃ sāmprataṃ gatvā gośṛṅge parvate sthitaṃ|

śāntaśriyaṃ mahācāryaṃ prārthayeyaṃ samādarāt||67||



sa eva hi mahācārya etadutpātaśāntaye|

vidhānaṃ samupādiśya kuryānme'tra hitaṃ sadā||68||



iti niścitya bhūpālaḥ purohitaṃ samantriṇaḥ|

mahājanāna sapaurāṃśca samāmantrayaivamādiśat||69||



bho bhavanto yadatraivaṃ mahotpātaṃ pravarttate|

tacchāntikaraṇaṃ dharmaṃ karttumicchāmi sāṃprataṃ||70||



tadācārya mahābhijñaṃ śāntiśriyaṃ samādarāt|

prārthayitvā tadā deśād dharttumicchāmi sadṛśaṃ||71||



iti sarve vayaṃ tatra gośṛṅge'gre samādarāt|

śāntaśriyaṃ mahācārya saṃprārthituṃ vajrāvahai||72||



ityādiṣṭaṃ narendraṇa śrutvā purohitādayaḥ|

sarve tatheti vijñapya prābhyanandan prabodhitāḥ||73||



tataḥ sa nṛpatī rājā samantrijanapaurikāḥ|

purohitaṃ purodhāya gośṛṅge'gre mudācarat||74||



tatra dṛṣṭvā tamācārya nṛpatiḥ saṃpramoditaḥ|

sametya sāñjalirnatvā pādābje samupāśrayat||75||



tathā sarve'pi lokāśca samīkṣyenaṃ prasāditāḥ|

sametya pādayornatvā samupatasthire mudā||76||



tān sarvān samupāsīnān samīkṣya sa mahāmatiḥ|

śāntaśrīstaṃ mahīpālaṃ sampaśyannevamādiśat||77||



rājan sadāstu vo bhadraṃ sarvatrāpi nirantaraṃ|

kimarthamiha prāyāsi tat me'gre vaktuṃmarhasi||78||



iti śāntaśriyā prokte nṛpatiḥ sa kṛtāñjaliḥ|

praṇatvā taṃ mahācārya paśyannevaṃ nyavedayet||79||



bho śrīśāstayadarthe'haṃ bhavaccharaṇamāvraje|

tadartha prārthayāmyatra me samupādeṣṭumarhati||80||



yat me'tra pāpato rājye mahotpātaṃ pravarttate|

tacchāntikaraṇopāyaṃ samupādeṣṭumarhati||81||



iti saṃprārthite rājñā śāntaśrī mantravit sudhīḥ|

nṛpate taṃ mahāsattvaṃ samālokyaivamādiśat||82||



nṛpate pāpato'traivaṃ mahotpātaṃ pravarttate|

tatpāpaśamanopāyaṃ vakṣāmi te śṛṇuṣva tat||83||



yatvamatra nṛpā rājā sarvadharmānupālakaḥ|

nītidharmmānusāreṇa saṃpālayasi na prajāḥ||84||



mantriṇo'pi tathā sarvanītidharmaparāṅmukhāḥ|

bhuktvā kāmasukhānyeva pracaranti yathecchayā||85||



tathā bhṛtyā janāścāpi paurāścāpi mahājanāḥ|

svakuladharmamutsṛjya pracaranti yathecchayā||86||



evaṃ sarve'pi lokāśca daśākuśalacāriṇaḥ|

saddharmāṇi pratikṣipya pracaranti pramādataḥ||87||



tadaitat pāpavaipākyaṃ bhoktavyaṃmeva hi bhava|

yenaiva yatkṛtaṃ karmma bhoktavyaṃ tena tatphalaṃ||88||



evaṃ matvā nṛpaḥ svāmī svayaṃ nītyā vicārayan|

bodhayitvā prayatnena lokān saṃpālayat sadā||89||



yadyatra nṛpatiḥ samyaga vicārya pramādataḥ||

svayaṃ kāmasukhānyeva bhuktvā caradyathecchayā||90||



tathā sarve'pi lokāśca nṛpacaryānucāriṇaḥ

bhuktvā kāmasukhānyeva pracareyuryathecchayā||91||



tadā tatra mahotpātaṃ pravarttat pāpato dhruvaṃ|

pravarttite mahotpāta lokā syuḥ pāpaduḥkhitāḥ||92||



tatra tān nṛpatiḥ paśyannupekṣyaṃ nirdayaścarat|

lokasaṃrakṣaṇe asaktaḥ sa sarvapāpabhāg bhavet||93||



sarvāṇyapi hi pāpāni sarvalokaiḥ kṛtānyapi|

patitvā nṛpateragre pradadyustatphalāni hi||94||



iti satyaṃ samākhyātaṃ sarvairapi munīśvaraiḥ|

natvā rājā svayaṃ nītyā vicārayan samācaret||95||



iti tena samādiṣṭaṃ śāntaśriyā sumantriṇā|

śrutvā sa nṛpatīrbhītyā saṃtāpatāpitāśayaḥ||96||



śāntaśriyaṃ tamācārya samīkṣya śaraṇaṃ gataḥ|

natvā pādāmbuje bhūyaḥ prārthayadevamādarāt||97||



śāstaḥ sadā cariṣyāmi bhavadājñāṃ śirāvahan|

tat me yaducitaṃ dharmma tat samādeṣṭumarhati||98||



iti saṃprārthitaṃ rājñā śrutvācāryaḥ sa satmatiḥ|

nṛpatiṃ taṃ mahāsattvaṃ sampaśyannevamādiśat||99||



rājañchṛṇu samādhāya vakṣyāmi śubhakāraṇaṃ|

yadyasti te kṛpā loka tat kuru yanmayoditaṃ||100||



tadyathaiteṣu tīrtheṣu snātvā nityaṃ yathāvidhi|

śuciśīlasamācāraḥ samāhitaḥ trimaṇḍalaḥ||101||



sambodhiṃ praṇidhānena sarvasattvahitārthabhṛt|

triratnabhajanaṃ kṛtvā carasva poṣadhaṃ vrataṃ||102||



tata imaṃ jagannāthaṃ dharmadhātuṃ jinālayaṃ|

yathāvidhi samārādhya saṃbhajasva sadādarāt||103||



tathā sarvā imā pañca devatāśca yathāvidhi|

samārādhya samabhyarcya saṃbhajasva sadādarāt||104||



imaṃ mañjuśrīyaṃścāpi caityamārādhya sarvadā|

yathāvidhi samabhyarcya saṃbhajasva mahotsavaiḥ||105||



tathāṣṭau vītarāgāṃśca samārādhya yathāvidhi|

samabhyarcya mahotsāhaiḥ saṃbhajasva sadādarāt||106||



tathā māheśvarīṃ devī khagānanāṃ samādarāṃ|

samārādhya samabhyarcya saṃbhajasva yathāvidhiṃ||107||



ete sarve'pi devā hi sarvalokādhipeśvarāḥ|

sarvasattvahitārthena prādurbhūtāḥ svayaṃ khalu||108||



tadatraiteṣu deveṣu sarveṣu śraddhayā sadā|

vidhinā bhajanaṃ kṛtvā saṃcarasva jagaddhite||109||



lokāṃścāpi tathā sarvān bodhayitvā prayatnataḥ|

sarveṣveteṣu tīrtheṣu snānadānādikaṃ sadā||110||



kārayitvā mahatpuṇyaṃ jagadbhadrasukhārthadaṃ|

saṃbuddhaguṇasatsaukhyaṃ cāraya poṣadhaṃ vrataṃ||111||



eteṣāṃ ca triratnādidevānāṃ bhajanaṃ sadā|

kārayitvā mahotsāhairbodhimārge pracāraya||112||



tadaitatpuṇyabhāvena sarvatrāpi caracchubhaṃ

tadā sarvamahotpātaṃ sarvatra vilayaṃ vrajet||113||



tadā brahmamarendrādyāḥ sarve lokādhipā api|

sudṛśātra samālokya pālayeyuḥ sadā mudā||114||



tadā saṃpālite'smiṃna taiḥ savairlokādhipaiḥ punaḥ|

subhikṣaṃ śrīśubhotsāhaṃ pravarttayeddhi sarvadā||115||



tadā sarbe'pi lokāśca nīrogāḥ śrīguṇāśrayāḥ|

viramya pāpamārgebhyaḥ saṃcareran sadā śubhe||116||



evaṃ dhṛtvā sadā rājan mahāpuṇya prabhāvataḥ|

ante bodhiṃ samāsādya saṃbuddhapadamāpnuyuḥ||117||



evaṃ mahattaraṃ puṃṇyaṃ triratnabhajanād bhavaṃ|

vijñāyādau triratnānāṃ bhajasva śraddhayā smaran||118||



tataḥ sarveṣu tīrtheṣu snātvā śuddhendriyāśayaḥ|

triratnaṃ śaraṇaṃ gatvā bhajasva poṣadhaṃ vrataṃ||119||



tataḥ sarvānimān devān dharmmadhātumukhān sadā|

yathāvidhi samārādhya saṃbhajasva samarcayan||120||



lokānapi tathā sarvān bodhayitvā prayatnataḥ|

sarveṣveteṣu tīrtheṣu snāpayitvā yathāvidhiṃ||121||



triratnaśaraṇe sthāpya saṃbodhijñānasādhanaṃ|

bhadśrīsatguṇādhāraṃ cāraya poṣadhaṃ vrataṃ||122||



eteṣāmapi devānāṃ kārayitvā sadārcanaṃ|

bodhimārge pratiṣṭhāpya cāraya pālayañchubhe||123||



evaṃ kṛtvā mahatpuṇyaṃ prāpya śrīsadguṇāśrayaḥ|

bodhisattva mahāsattva mahābhijñā bhaveddhruvaṃ||124||



tataḥ saṃbodhisaṃbhāraṃ pūrayitvā yathākramaṃ|

arhan bodhiṃ samāsādya saṃbuddhapadamāpnuyāḥ||125||



iti śāntaśriyā śāstā samādiṣṭaṃ niśamya saḥ|

nṛpastatheti vijñapya kartumevaṃ samaicchata||126||



tataḥ sa nṛpatiḥ sarvān mantriṇassacivāñjanān|

paurān mahājanāścāpi samāmantrayaivamādiśat||127||



bho mantriṇo janāḥ sarve'mātyāḥ paurā mahājanāḥ|

ācāryena yathādiṣṭaṃ tathā caritumarhatha||128||



ahamapi tathā dhṛtvā sarvadā bhadrakāraṇaṃ|

triratnaśaraṇaṃ kṛtvā vrataṃ caritumutsahe||129||



ityādiṣṭaṃ narendreṇa śrutvā te mantriṇo janāḥ|

paurā mahājanāḥ sarva tatheti pratiśuśruvuḥ||130||



tataḥ sa nṛpatiḥ sarveḥ sapurohitamantribhiḥ|

amātyaiḥsacivaiḥ paurairmahājanaiḥ samanvitaḥ||131||



sarveṣveteṣu tīrtheṣu snātvā yathāvidhi kramāt|

śuddhaśīlaḥ samādhāya prācarat poṣadhaṃ vrataṃ||132||



tatassa vimalātmāna triratnaśaraṇaṃ gatāḥ|

dharmadhātuṃ samārādhya samabhyarcyabhijanmudā||133||



tathā vāyupure vāyudevatāṃśca yathāvidhi|

agnipure'gnidevaṃ ca nāgapure phaṇeśvarān||134||



vasupure vasundhārāṃ saddharmmaśrīguṇapradāṃ|

śāntapure maheśānaṃ sambaraṃ sagaṇaṃ kramāt||135||



yathāvidhi samabhyarcya śraddhayā samupāśritaḥ|

tathā mañjuśrī yaścaityaṃ samabhyarcyābhajan sadā||136||



tathāṣṭau vītarāgāṃśca śrīdevīṃśca khagānanāṃ|

yathāvidhi samārādhya samabhyarcyābhajat sadā||137||



tathā sarve'pi lokāste nṛpavṛttānucāriṇaḥ|

snātvā sarveṣu tīrtheṣu śuddhaśīlā samādarāt||138||



triratnaśaraṇaṃ kṛtvā carantaḥ poṣadhaṃ vrataṃ|

dharmmadhātumukhān sarvān devāṃścābhyarcya prābhajan||139||



tadaitatpuṇyabhāvena sarvatra śubhamācarat|

tataḥ sarva mahotpātaṃ krameṇa praśamaṃ yayau||140||



tadā sarve'pi te lokā nīrogāḥ puṣṭitendriyāḥ|

mahānandaṃ sukhaṃ prāpya babhūvu dharmmalālasāḥ||141||



tad dṛṣṭvā na nṛpo rājā pratyakṣaṃ dharmasatphalaṃ|

aho saddharmamāhātmyamityuktvā nanditācarat||142||



tadā suvṛṣṭirevātra na babhūva kathaṃcana|

tad dṛṣṭvā na nṛpaścāsīd durbhikṣaśaṃkitāśayaḥ||143||



tataḥ sa karuṇāviṣṭahṛdayaḥ sa nṛpaḥ punaḥ|

śāntaśriyaṃ tamācārya natvaiva prāha sāñjaliḥ||144||



ācārya kṛpayā te'tra carate śubhatādhunā|

sarvadāpi mahotpātaṃ saṃśāmyata samantataḥ||145||



suvṛṣṭireva nādyāpi pravarttate kathaṃcana|

suvṛṣṭikaraṇopāyaṃ tat samādeṣṭumarhati||146||



iti saṃprārthitaṃ rājñā śrutvācāryaḥ sa satmatiḥ|

nṛpatiṃ taṃ mahāsattvaṃ saṃpaśyannevamabravīt||147||



sādhu rājañchṛṇuṣvātra sadā subhikṣakāraṇaṃ|

suvṛṣṭikaraṇopāyamupadekṣyāmi sāṃprataṃ||148||



likhitvā maṇḍalaṃ nāgarājānāṃ yadyathāvidhi|

tatra nāgādhipān sarvānāvāhyārādhayevahi||149||



tadatra tvaṃ mahāvīrā bhavasvāttaraḥ sādhakaḥ|

yathā māyopadiṣṭāni tathā sarvāṇi sādhaya||150||



ityācārya samādiṣṭaṃ śrutvā sa nṛpatirmudā|

tatheti prativijñapya tathā bhavitumaicchata||151||



tataḥ sa vajradhṛg vārā nāgapuraṃ yathāvidhi|

likhitvā maṇḍalaṃ ramyaṃ pratiṣṭhāpya samārccayat||152||



tatra nāgādhipān sarvānācāryaḥ sa yathākramaṃ|

samārādhya samāvāhya pūjayituṃ samālabhat||153||



tatra nāgādhipāḥ sarve samāgatya yathākramaṃ|

svasvāsanaṃ samāśritya saṃtasthire prasāditāḥ||154||



karkoṭako'hirāḍeka eva na lajjayāgataḥ|

tatsamīkṣya sa śāntaśrīrmahācāryā maharddhimān||155||



nṛpatiṃ taṃ mahāvīraṃ mahāsattvaṃ maharddhikaṃ|

mahābhijñaṃ samālokya samāmantrayaivamādiśat||156||



rājan nāgādhipāḥ sarve samāgatā ihādhunā|

eka karkkoṭako nāgarāja eveha nāgataḥ||157||



virūpo'haṃ kathaṃ nāgarāja mahāsabhāsane|

gatvā tiṣṭheyamityevaṃ dhyātvā nāyāti lajjayā||158||



atastaṃ sahasā rājan gatvā tatra mahāhrade|

karkkoṭakaṃ tamāmantraya saṃprārthyeha samānaya||159||



yadi saṃprārthyamānāpi nāgachediha so'hirāṭ|

tadā balena dhṛtvāpi sarvathā taṃ samānaya||160||



ityācārya samādiṣṭaṃ śrṛtvā sa nṛpatiḥ sudhīḥ|

śāntaśriyaṃ tamācārya paśyannevaṃ nyavedayat||161||



ācārya kathamako'haṃ tatrāgāḍhamahāhrade|

gatvā balena nāgendraṃ dhṛtvā netuṃ praśaknuyāṃ||162||



iti nivedya taṃ rājñā śrutvācāryaḥ sa mantravit|

nṛpatiṃ taṃ mahāvīraṃ sampaśyannevamabravīt||163||



haridaśvaṃ samāruhya puṣpamatmantraśodhitaṃ|

dhṛtvā braja praśaknoṣi mama mantrānubhāvataḥ||164||



durvākuṇḍamidaṃ puṣpaṃ tatrādau kṣipa māṃ smaran|

bhraman yatra caren puṣpaṃ tat yathānusaran baja||165||



ityupadeśya duvīkaṃ kuṇḍaṃ mantrābhiśodhitaṃ|

puṣpaṃ datvā narendrāya punarevamupādiśat||166||



gatvaivaṃ nṛpate tatra nāgapure sametya taṃ|

karkoṭakaṃ samāmantraya madgiraivaṃ nivedaya||167||



bho karkkoṭaka nāgendra yadarthedamihāvraja|

tadbhavānapi jānīyāt tathāpi vakṣyate mayā||168||



gośṛṅge mahācāryaḥ śāntaśrī rvajrabhṛt kṛtī|

durbhikṣaśamanaṃ karttuṃ suvṛṣṭicāraṇe sadā||169||



tatra nāgapure sarvān nāgādhipān yathāvidhi|

samārādhya samāvāhya pūjayituṃ samārabhat||170||



sarve nāgādhipāstatra varuṇādyāḥ samāgatāḥ|

tvameva nāgataḥ kasmāt sahasā gantumarhati||171||



evaṃ saṃprārthyamāno'pi nāgachet so'hirāḍ yadi|

valenāpi samākṛṣya sahasā nīyatāṃ tvayā||172||



iti śāntaśriyā śāstā samādiśya samādarāt|

preṣito'haṃ tadarthetra tat samagantumarhati||173||



ityādiśya sa ācāryaḥ puṣpaṃ mantrābhiśodhitaṃ|

datvā taṃ nṛpatiṃ vīraṃ preṣayat tatra satvaraṃ||174||



ityācārya samādiṣṭaṃ niśamya sa mahāmatiḥ|

durvāmuṇḍaṃ samādāya tathetyuktvā tato'carat||175||



tataḥ sa nṛpatirvīraḥ śāstu rājñāṃ śirāvahan|

haridaśvaṃ samāruhya saṃcaranstad hadaṃ yayau||176||



tatra tīraṃ samāsādya paśyaṃ nṛpaḥ sa taṃ hadaṃ|

natvācāryamanusmṛtvā durvvākuṇḍaṃ jale'kṣipat||177||



tanprakṣiptaṃ jale'gāḍhe bhraman nāgapure'carat|

rājāpyaśvaṃ samāruhya tatpuṣpānusaran yayau||178||



evaṃ nāgapure gatvā nṛpatiḥ sa vilokayan|

karkoṭaka mahīndraṃ taṃ sahasā samupācarat||179||



tatra sametya sa vīrastaṃ karkoṭakamahīśvaraṃ|

yathācāryāya saṃdipṭaṃ tathā sarvaṃ nyavedayat||180||



tat sanniveditaṃ sarva śrutvā nāgādhipāpi saḥ|

kiñcidapyuttaraṃ naiva dadau tasmai mahībhuje||181||



tataḥ sa nṛpatiścaivaṃ nivedya taṃ mahīśvaraṃ|

saṃpaśyan samupāmantraya prārthayadamādarāt||182||



nāgendro'tra prasīda tvaṃ śāsturājñāṃ śirovahaṃ|

tvadāmantra na evāhaṃ prāgatastat samāvraja||183||



iti saṃprārthyamāno'pi rājā sa bhujagādhipaḥ|

kiñcitprāpyuttaraṃ naiva dadau tasmai mahībhuje||184||



tato'sau nṛpativīraḥ śāstrādiṣṭaṃ yathā tathā|

sarva nivedya tasyāgre punarevamabhāṣata||185||



nāgendra nāparādhaṃ me yattvayā na śrutaṃ vacaḥ|

tanme śāstrā yathādiṣṭaṃ tathā nūnaṃ careya hi||186||



ityuktepi narendreṇa karkoṭako hi yo'pi saḥ|

kiñcidapyuttaraṃ naiva dadau rājñe mahībhṛte||187||



tataḥ sa nṛpativīraḥ śāsturājñāṃ śirovahan|

dhṛtvā tamahimākṛṣya gurutmāniva prācarat||188||



tato hayāt samānītāḥ guṇakāmadevena saḥ|

ānīte tena mārgeṇa vaśikācala ucyate||189||



evaṃ dhṛtvā samākṛṣya sa vīrastaṃ mahīśvaraṃ|

sahasā nāgapure nītvā śāsturagre samācarat||190||



ācārya bhavadādeśāt tathā karkkoṭako'hirāṭ|

dhṛtvākṛṣya mayānītastaṃ samīkṣya prasīdatu||191||



iti niveditaṃ rājñā śrutvācāryaḥ samāditaḥ|

nṛpatiṃ taṃ mahāvīraṃ sampaśyannevamādiśat||192||



sādhu rājan mahāvīra yadānītastvayāhirāt|

tadenamāsane nītvā saṃsthāpaya yathākramaṃ||193||



ityācārya samādiṣṭaṃ śrutvā sa nṛpatistathā|

nāgarājaṃ tamāmantraya svāsane saṃnyaveśayat||194||



taṃ dṛṣṭvā svāsanāsīnāṃmācāryaḥ sa yathāvidhiṃ|

nāgendrān stān samāvāhya samārādhya samārcayat||195||



tataḥ sa vrajadhṛkājña ācāryaḥ sa mahīpatiḥ|

sarvān nāgādhipān stutvā prārthayuccaivamādarāt||196||



bho bhavanto mahānāgarājāḥ sarve mayāgrataḥ|

samārādhya samāvāhya yathāvidhi samarcitāḥ||197||



tanme sadā prasīdantu dātumarhanti vāñchitaṃ|

sarvaloka hitārtheva ārādhyayāmi nānyathā||198||



yadatra pāpasaṃcārād durbhikṣaṃ varttate'dhunā|

tena sarve'pi duḥkhārttā lokaścaranti pātakaṃ||199||



taddurbhikṣābhiśāntyartha subhikṣakāraṇaṃ sadā|

suvṛṣṭicaraṇopāyaṃ karomīdaṃ jagaddhite||200||



te bhavanto'tra sarve'pi sarvasattvābhirakṣaṇe|

cārayituṃ samarhanti suvṛṣṭimatra sarvadā||201||



iti saṃprārthitaṃ tena śāntaśriyā niśamyata|

sarve nāgādhipāstasya tatheti pratiśuśruvuḥ||202||



taistatheti pratijñātaṃ nāgarājairniśamya saḥ|

śāntaśrī nāgarājān stān prārthayadevamādarāt||203||



bhavanto me prasīdantu yadahaṃ prārthaye punaḥ|

sarvasattvahite dātuṃ tadapyarhanti vāñchitaṃ||204||



iti saṃprārthite tena śāntaśriyā niśamyate|

sarvvanāgādhipā tasmai tatheti pratiśuśruvuḥ||205||



sarve nāgādhipaistaiḥ sampratijñātaṃ niśmya saḥ|

ācāryastānahīndrāṃśca prārthayedevamādarāt||206||



bhavantaḥ śrūyatāṃ vākyaṃ yat mayā prārthyate punaḥ|

tadbhavadbhiḥ pratijñātaṃ saṃdhātavyaṃ tathā sadā||207||



yadātra pāpasaṃcārād durvaṣṭiśca bhaved dhruvaṃ|

tadā suvṛṣṭisaṃsiddhirsādhanaṃ tat pranīyatāṃ||208||



tadyathā bhavatāṃ paṭṭe likhitvā maṇḍalaṃ śubhaṃ|

yathāvidhi pratiṣṭhāpya saṃsthāpituṃ samutsahe||209||



durvṛṣṭiḥ syādyadāpyatra tadevaṃ paṭṭamaṇḍalaṃ|

prasārya vidhinārādhya samāvāhya samarcayat||210||



evaṃ prasārya paṭṭesmin saṃpūjite yathāvidhi|

suvṛṣṭiratra yuṣmābhiḥ saṃbharttavyā jagaddhite||211||



iti saṃprārthite tena śāntaśriyā niśamyate|

sarvanāgādhipāstasmai tatheti pratiśuśruvuḥ||212||



tataḥ sa mantravit prājñaḥ sarvanāgādhipājñayā|

likhitvā maṇḍalaṃ paṭṭe pratiṣṭhāpya yathāvidhi||213||



paścāt kāle'tra durvṛṣṭivṛtte suvṛṣṭisādhane|

nāgapure'tra saṃsthāpya nirdagdha saṃpragopitaṃ||214||



tato vajrī sa ācāryaḥ sarvān stān bhujagādhipān|

saṃprārthya vinayaṃ kṛtvā visasarjja vinodayan||215||



tataḥ sarve'pi te nāgarājāḥ svasvālayaṃ gatāḥ|

meghamālāṃ samutthāpya sarvatra samavarṣayan||216||



tadā suvṛṣṭisaṃcārād durbhikṣaṃ vilayaṃ yayau|

subhikṣamaṃgalotsāhaṃ prāvarttata samantataḥ||217||



tadā sarve'pi lokāste mahānandapramoditaḥ|

triratnabhajanaṃ kṛtvā prācaranta sadā śubhe||218||



tataḥ sa nṛpati rājā dṛṣṭasatyaḥ prasāditaḥ|

śāntiśriyaṃ tamācāryaṃ samabhyarcya yathāvidhi||219||



natvāṣṭāṅgaiḥ prasannātmā kṛtvā pradakṣiṇāni ca|

kṛtāñjalipuṭaḥ paśyan prārthayaccaivamādarāt||220||



bho bhagavan mahācārya bhavaddharmmānubhāvataḥ|

sarvotpātaṃ śamībhūta suvṛṣṭiḥ saṃpravarttate||221||



tadatra sarvadā nūnaṃ nirutpātaṃ samantataḥ|

dharmaśrīmaṃgalotsāhaṃ bhavadeva nirantaraṃ||222||



evaṃ sadā kṛpā dṛṣṭayā saṃpaśyan viṣaye mama|

nirutpātaṃ śubhotsāhaṃ kartumarhati sarvathā||223||



sāmprataṃ saphalaṃ janma saṃsārajīvitaṃ ca me|

yallokāśca sukhībhūtāḥ saṃcaranta sadā śubhe||224||



tadahaṃ sāmprataṃ śāstarbhavadājñāṃ śirāvahan|

svarājyāśramamāśritya careyaṃ pālayañjagat||225||



tanmenugrahamādhāya kṛpayā saṃprasāditaḥ|

saṃbodhisādhane cittaṃ sa sthitiṃ karttumarhati||226||



iti vijñapya bhūpālasta sya śāstuḥ padāmbuje|

natvānujñāṃ samāsādya mahotsāhaiḥ puraṃ yayau||227||



tatra sa nṛpa āśritya samantri sacivo mudā|

bodhicaryāvrataṃ dhṛtvā tasthau kurvan sadā śubhaṃ||228||



iti svayambhū caityāśramanāmasādhanasuvṛṣṭicāraṇo nāmāṣṭamo'dhyāyaḥ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project