Digital Sanskrit Buddhist Canon

Ṣaṣṭhama adhyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version षष्ठम अध्यायः
ṣaṣṭhama adhyāyaḥ

svayambhūdharmadhātuvāgīśvarābhidhānaprasiddhapravartano nāma



athāsau ca mahāsattvo maitreyaḥ sugatātmajaḥ

munīndraṃ śrīghanaṃ natvā sāñjalirevamabravīt||1||



yadasya bhagavan dharmmadhātu vāgīśvarābhidhaṃ|

prasiddha hetunā kena tatsamādeṣṭumarhati||2||



iti saṃprārthite tenaḥ maitreyeṇa sa sarvavit|

bhagavānstaṃ mahāsattvaṃ saṃpaśyannidamādiśat||3||



yenāsya hetunā dharmmadhātu vāgīśvarābhidhaṃ|

prasiddhiṃ tatpravakṣāmi śṛṇu maitreya sādaraṃ||4||



tadyathāyuryadā nṛṇāṃ triṃśadvarṣa sahasrike|

śobhāvatyāṃ mahāpūryāmudapādi tadā jinaḥ||5||



saṃbuddho'rhañjagacchāstā dharmmarājo munīśvaraḥ|

kanaka munīrityākhyāstathāgato vināyakaḥ||6||



tadāhaṃ kulaputro sa sudharmmākhya ātmavit|

bodhisattvo mahāsattvo dharmmaśrī sadguṇārthabhṛt||7||



sa kanakamuneḥ śāstuḥ śāsane samupāśritaḥ|

triratnabhajanaṃ kṛtvāḥ prācaram bodhisaṃvaraṃ||8||



yadā ca bhagavāñchāstā śobhāvatyā upāśrame|

vihāre śobhitārāme vijahāra sa sāṃghikaḥ||9||



tadā tatra sabhāloke brahmendra pramukhāḥ surāḥ|

sarvalokādhipāścāpi dharmmaṃ śrotumudāgatāḥ||10||



sarve grahāśca tārāśca sarvā vidyādharā api|

siddhāḥ sādhyāśca rudrāśca munayo'pi maharṣayaḥ||11||



gandharvāḥ kinnarā yakṣā guhyakā rākṣasā api|

kumbhāṇḍā garuḍā nāgā daityāścāpi samāgatāḥ||12||



yatayo yoginaścāpi tīrthikāśca tapasvinaḥ|

pākhaṇḍāśca parivrājako nirgranthā brahmacāriṇaḥ||13||



śramaṇāḥ śrāvakāścāpi vratinaścāpyupāsakāḥ|

tatsaddharmmāmṛtaṃ pātuṃ sādaraṃ samupāgatāḥ||14||



brāhmaṇā kṣatriyā ścāpi vaiśyāśca mantriṇojanāḥ|

gṛhādhipāśca śreṣṭāścaḥ bhṛtyāḥ sainyādhipā api||15||



śilpino vaṇijaścāpi sārthavāhā mahājanāḥ|

paurā jānapadā grāmyāḥ kārpaṭikāśca śairikāḥ||16||



tathānya vāsinaścāpi sarvalokāḥ prasāditāḥ|

tatsaddharmmāmṛtaṃ pātuṃ sādaraṃ samupāgatāḥ||17||



tānsarvānsamupāyātān dṛṣṭvā sa bhagavānmudā|

sabhā madhyāsanāsīnastasthau dhyātvā prabhāsayan||18||



taṃ munīndraṃ prabhākāntaṃ dṛṣṭvā sarve'pi sāṃdhikāḥ|

śravaṇāḥ śrāvakāḥ sarve bhikṣavo brahmacāriṇaḥ||19||



bhikṣuṇyo brahmacāriṇyo upāsikāśca cailikāḥ|

cailakā vratinaścāpi dharmakāmā upāsakāḥ||20||



sarve'pi te samāgatya praṇatvā taṃ munīśvaraṃ|

parivṛtya pariskṛtya dharmma śrotumupāśrayan||21||



tato brahmadayo devāḥ sarve lokādhipā api|

taṃ munīndraṃ samabhyarcya praṇatvā ca yathākramaṃ||22||



parivṛtya puraskṛtya tatsabhāyāṃ samantataḥ|

saṃpaśyantaṃ munīndraṃ taṃ upatasthuḥ samāhitāḥ||23||



tataste mānavāḥ sarve ṛṣi vipranṛpādayaḥ|

taṃ munīndraṃ samabhyarcya saṃpraṇatvā yathākramaṃ||24||



tatsabhāṃ samupāśritya parivṛtya samantataḥ|

puraskṛtya samudvīkṣya saṃtasthire samāhitāḥ||25||



tatastān samupāsīnān dṛṣṭvā sa bhagavān mudā|

āryasatyaṃ samārabhya saddharmma samupāsadit||26||



kramena bodhicaryāgamāryāṣṭāṃṅga ca satpathaṃ|

ādiśya bodhimārge tān sarvāllokān yojayet||27||



tatsaddharmmāmṛtaṃ pītvā sarve lokāḥ pravodhitāḥ|

saddharmma sādhanā yuktā babhūvu rbodhimānasāḥ||28||



tadā vikramaśīlākhye vihāre bhikṣurātmavit|

sasaṃghā vyaharad dharmmaśrīmitrākhyaḥ sudhīryatiḥ||29||



sa tatra sarvalokānāṃ hitārthena samāśritaḥ|

sa saṃghā nāmasaṃgītiṃ vyākhyātumabhyavāñchata||30||



tataḥ sa satmatiḥ sarvān saṃghā nāma prasādaraṃ|

sabhāmadhyāsanāsīnastasthau dhyānasamāhitaḥ||31||



taṃ sabhāsana āsīnaṃ dṛṣṭvā sarve'pi sāṃghikāḥ|

tatsaddharmmāmṛtaṃ pātumicchataḥ samupāgatāḥ||32||



tatra ye yatiṃ natvā parivṛtya samantataḥ|

puraskṛtya samīkṣanta upatasthuḥ samāhitāḥ||33||



tatrā'nye'pi samāyātā lokadvijanṛpādayaḥ|

vaiśyāśca mantrino'mātyāḥ bhṛtyā sainyādhipā api||34||



śilpino vanijaścāpi sārthavāhā mahājanāḥ|

paurā jānapadāgrāmyāstathānyadeśavāsinaḥ||35||



sarve te samupāgatya praṇatvā taṃ yatiṃ mudā|

parivṛtya puraskṛtya sapaśyantamupāśrayan||36||



tataḥ sa yatirālokya sarvānstānsamupāśritān|

mañjuśrīnāma saṃgītiṃ samākhyātaṃ yathātkramāt||37||



tatsamādiṣṭamākarṇyaṃ sarve lokāḥ sabhāśritāḥ|

saṃbuddha guṇamahātmyaṃ matvānandapravodhitāḥ||38||



tataḥ sarve'pi lokāste brāhmaṇa bhūmipādayaḥ|

natvā taṃ yatimāmantrya svasvālayaṃ mudāyayuḥ||39||



tataste śrāvakā vijñā yatayo brahmacāriṇaḥ|

dvādaśākṣara guhyārthaṃ samyak śrotuṃmamīcchire||40||



tataste yoginaḥ sarve kṛtāñjali puṭā mudā|

śāstāraṃ taṃ yatiṃ natvā samāmatryaivamavruvan||41||



bhadanta dvādaśānāṃ yadakṣarāṇāṃ viśeṣataḥ|

viśuddhiṃ śrotumicchāmastatsamādeṣṭumarhati||42||



iti tai rprārthitaṃ dharmmaśrī mitraḥ sasudhīrapi|

dvādaśākṣara guhyārthaṃ viśuddhiṃ na samādiśat||43||



taṃ viśuddhā nabhijñātā viṣaṇṇātmā sa utthitaḥ|

dhyānāgāraṃ samāsīno dhyātvaivaṃ samacintayan||44||



naitadakṣaraṃ guhyārthaṃ viśuddhirjñāyate mayā|

tatkathaṃ upadekṣyāmi hāhā kutra bhrameyahi||45||



iti cintā viṣarṇṇo'tmā lajjā saṃmohitāśayaḥ|

smṛtvā ratnatrayaṃ dhyātvā tasthau dhairyasamāhitaḥ||46||



tatkṣaṇe sa triratnānāṃ smṛti puṇyānubhāvataḥ|

evaṃ matiṃ mahāvīrya mahotsāhinimāptavān||47||



tatastatmati śauṇḍau'sauḥ puna dhyātvā samāhitaḥ|

manasā sarva lokeṣu vicārayan vyalokayan||48||



tadāpaśyanmahācīne uttarasyāṃ nagottame|

mañjuśrīyaṃ mahābhijñaṃ sarva vidyādhipeśvaraṃ||49||



bodhisattvaṃ mahāsattvaṃ sarva dharmmādhipaprabhuṃ|

sarva guhya viśuddhārtha vijñānajñānadāyakaṃ||50||



taṃ paśyan manasā dharmmaśrī mitraḥ samutsukaḥ|

sahasotthāya tānsaṃghān sabhāmantryaivamavravīt||51||



bho bhadanto gamiṣyāmi mahācīne nagottame|

mañjuśrīyaṃ mahāsattvaṃ draṣṭumicchāmi sāṃprataṃ||52||



etasyā nāmasaṃgītyā guhya viśuddhi vistaraṃ|

pṛṣṭā samyak vijñāya āgamiṣyāmyahaṃ drutaṃ||53||



yāvannāhamihāyāta stāvatsarve samāhitāḥ|

triratna bhajanaṃ kṛtvā tiṣṭhata mā viṣīdata||54||



ityuktvā sa mahābhijñastataḥ saṃprasthito drutaṃ|

sañcarannatra nepālaviṣaye samupāyayau||55||



tamāyātaṃ yatiṃ natvā mañjudevaḥ sa sarvavit|

svāntike samupādraṣṭumecchat ṛddhiṃ pradarśayan||56||



tataḥ maṃjudevo'pi bhūtvā kṛṣikaraḥ svayaṃ|

śārdūla mṛgarājābhyāṃ halenākarṣayan mahīṃ||57||



taṃ dṛṣṭvā dūrato dharmmaśrīmitro ativismitaḥ|

kimetat mahadāścaryamitidraṣṭumuyācarat||58||



tataḥ samupāśritya dṛṣṭvā tanmahadadbhutaṃ|

kṛṣikaraṃ tamāmantryapapracchaiva vyavalokayan||59||



bho sādho ito deśānmahācīna nagoktamaḥ|

pañcaśīrṣaḥ kiyaddūre tadupadeṣṭumarhati||60||



iti saṃprārthitaṃ tena śrutvā sa halavāhakaḥ|

suciraṃ taṃ yatiṃ paśyansādaramevamavravīt||61||



yattvaṃ kuta ihāyāsi kimarthamuktarāpathe|

mahācīnasya dūrato gantuṃ tvaṃ paripṛccha se||62||



adya pravartate sāyaṃ tad vihāre mamāśrame|

uṣitvā prāta rutthāya gaccha maddeśitātpathaḥ||63||



iti tenoditaṃ dharmaśrī mitro niśaṃmya saḥ|

tathetyanumataṃ dhṛtvā tūṣṇīṃ bhūtvā vyatiṣṭhataḥ||64||



tataḥ saṃbodhitaṃ bhikṣu matvā sa halavāhakaḥ|

tau śārdula mṛgendro dvautatraivāntavyardhāpayet||65||



halaṃ tu sarvalokānāṃ saṃpravodhana hetunā|

tatraivocca sthala kṣetre yūpa vadavaropayat||66||



adyāpi tatmahīsthānaṃ mañjuśrībhūḥ prasidhyate|

sāvāceti prasiddhā ca yatrāvaropitaṃ halaṃ||67||



tatastaṃ yatimāhuya sāyaṃ sa halavāhakaḥ|

tatra praviśya dharmaśrīmitra saṃprati vismitaḥ||68||



tato mūlaphala skandha patrādi bhogamādarāt|

datvā tasmai svayaṃ bhuktvā tasthau sa halavāhakaḥ||69||



tataḥ sa vividhāṃ dharmmaśrīmitrorajanī kathāṃ|

bhāṣitvā taṃ mahābhijñaṃ kṛṣikaraṃ vyanodayan||70||



tataḥ sa mañjudevastaṃ yati chātrālaye niśi|

preṣayitvā svayaṃ gahvāgāre śayyāṃ samāśrayat||71||



tatra praviśya dharmmaśrī mitra saṃprati vismitaḥ|

suptvākṣaṇaṃ samutthāya manasaivaṃ vyacintayat||72||



nādyātra śayanīyaṃ yadayaṃpumānmaharddhikaḥ|

bhāryāyā sahasākathyaṃ kiṃkiṃ kuryād vinodayaṃ||73||



iti dhyātvā sadharmmaśrīmitra yatirutthitaḥ|

saṃvara nibhṛtaṃ tasya dvāramūlamupāśrayet||74||



tatkṣaṇe mañjudevaṃ taṃ keśinī supriyā satī|

śayāsanasamāsīnā bharktāramevamavravīt||75||



svāminko'yaṃ yati rdhīmānkimarthamasmadāśrame|

iha kutaḥ samāyāta statsamādeṣdumarhati||76||



iti saṃprārthitaṃ devyā mañjudevo niśamya saḥ|

keśinīṃ tāṃ priyāṃ bhāryāṃ sampaśyannevamavravīt||77||



sādhu śṛṇu priye devī yadartha yamimihāgataḥ|

tadartha hi mahaddhetuṃ vakṣyāmi te vicārayat||78||



ayaṃ bhikṣu mahābhijño bodhisattvo mahāmatiḥ|

vikhyāto yo mahādharmmaśrīmitrobhidho yati||79||



vikramaśīla ākhyāte vihāre sa nivāsakaḥ|

nāmasaṃgīti vyākhyānaṃ śikṣebhyo vistaraṃ vyadhāt||80||



dvādaśākṣara guhyārtha viśuddhi jñāna vistaraṃ|

nāma samyagupākhyātuṃ śaknoti na sudhīrapi||81||



tadāyaṃ ca viṣaṇṇātmāḥ dhyānāgāre samāśritaḥ|

dhyātvā lokeṣu sarvatra vilokyaivaṃ vyacintayan||82||



mañjuśrī reva jānīyātsarva guhya viśuddhivit|

dvādaśākṣara guhyārtha viśuddhiṃ samupādiśat||83||



iti dhyātvā samutthāya sarvān śiṣyānsa sāṃghikān|

bodhayitvā mahotsāhaḥ vīryeṇa pracāraktataḥ||84||



uktarasyāṃ mahācīne pañcaśīrṣesmadāśrame|

gantumanena mārggeṇa carannīha samāgataḥ||85||



tamiha samayāyātaṃ dṛṣṭvā samṛddhibhāvataḥ|

bodhayitvaivamāhuyoḥ nayāmi svāśrame'dhunā||86||



iti bhaktā samādiṣṭaṃ śrutvā sā keśinī priyā|

svāminaṃ taṃ samālokya papracchaivaṃ samādarāt||87||



svāminahaṃ na jānāmi śṛṇomi na kadācana|

kathametadviśuddhyarthaṃ samupādiśa me'dhunā||88||



iti saṃprāthitaṃ devyā mañjudevo niśamya saḥ|

keśinīṃ tāṃ priyāṃ bhāryā sampaśyannevamavravīt||89||



sādhu devī tava prītyā sāmpratamupadiśyate|

etadartha mahāguhyaṃ gopanīyaṃ prayatnataḥ||90||



ityuktvā mañjudevo'sau tasyai devyai yathāvidhiḥ|

dvādaśākṣara guhyārthaṃ viśuddhi samupādiśat||91||



etatsarva samākhyātaṃ vistaraṃ sa mahāmatiḥ|

dharmaśrīmitra ākarṇya prātyananda pravodhitaḥ||92||



tata samudito dharmmaśrī mitra utthite mudā|

mañjuśrīrayameveti niścayaṃ samupāyayau||93||



tataḥ sasuprasannātmā dvāramūle kṛtāñjaliḥ|

aṣṭāṃga praṇatiṃ kṛtvā tasthau tadgata mānasaḥ||94||



tataḥ prātaḥ samutthāya keśinī mokṣadāyanī|

dvārakapāramudadhāṭayaḥ vahirgantumupākramat||95||



tatra taṃ yatimālokya dvāramūle vyavasthitaṃ|

bhītā sā keśinī devī drutamupācaratprabhoḥ||96||



tāṃ pratyāgatāṃ dṛṣṭvā mañjudevaḥ sa sarvavit|

vibhinnāsyāṃ samālokya papracchaivaṃ adhīravat||97||



devī kiṃdvāramudhyāṭya sattvaraṃ tvamupāgatāḥ|

dṛṣṭvā kiṃ tatra bhītāsi tatsatyaṃ vada me puraḥ||98||



iti pṛṣṭe jagacchāstā bharktā sā keśinī virāt|

svāminaṃ taṃ samālokya śanairevaṃnyavedayet||99||



svāminyati namaskṛtvā dvāramūle nipātitaḥ|

jīvito vā mṛtau vāsau mayā na jñāyate khalu||100||



ityuktaṃ bhāryayā śrutvā mañjudevaḥ sa utthitaḥ|

upetya dvāramūle taṃ saṃdadarśa nipātitaṃ||101||



dṛṣṭvā sa mañjudevastaṃ yatiṃ dhyātvā jitendriyaṃ|

hastaṃ dhṛtvā samutthāya saṃpaśyannevavravīt||102||



yate kimarthamatraivaṃ dvāraṃ dhyātvāvatiṣṭhasi|

tatmamapurataḥ sabhyaṃ vadaya te samāhitaṃ||103||



ityuktvā mañjudeveṃna dharmaśrīmitra unmanāḥ|

mañjuśriyantamaṣṭāṃgainatvaivaṃ prārthayanmudā||104||



bhagavannātha sarvajña sarvavidyādhipa prabho|

bhavatpādāmbuje bhaktyā śaraṇe samupāśraye||105||



bhavāneva jagacchāstā mañjuśrīrbhagavānapi|

jñāyate dṛśyate hyatra jñānaratnanidhi rmayā||106||



tad bhavāhni vijānīte yadarthehamihā vraja|

tatmebhivāṃcchitaṃ śāstāḥ saṃpūrayitumarhati||107||



iti saṃprārthitaṃ tena mañjudeva niśamya sa|

vijñāya taṃ mahābhijñaṃ saṃpaśyannevamavravīt||108||



kathaṃ vinā abhiṣekaṃ te mantrārthamupadeśyate||109||

tāvadatrabhiṣeka tvaṃ gṛhvāṇhedaṃ yadīcchasi|



ityuktaṃ mañjudevena niśamya sa yatiḥ sudhīḥ||110||

mañjudevaṃ namostasya sāñjalirevamavravīt|



sarvajña bhagavāñchāstā nirdhano'hamakiṃcanaḥ||111||

kiṃ dāsye bhavataṃ śāstre dakṣiṇāṃ guru bhaktimān|



iti tenoditaṃ śrutvāḥ mañjudevaḥ sasanmatiḥ||112||

saṃpaśyansteyatī dharmaśrīmitramevamavravīt|



yataḥ kiṃ dhanasaṃpatyā śraddhā te yadi vidyate||113||

tuṣyante guruvo bhaktimātreṇātra dhanenatu|



ityuktvā mañjudevena dharmaśrīmitra unmatāḥ||114||

aṣṭāṃgestaṃ guruṃ natvā prārthayadevamādarāt|



bhagavanyadi bhaktyaiva tuṣyate'tra bhavān mama||115||

bhavatāṃ suśrūṣāmeṣa karomi bhaktimānahaṃ|



iti me kṛpayā śāsta abhiṣeka yathāvidhiḥ||116||

datvā dvādaśa mantrārthaṃ viśuddhi dātumarhasi|



iti saṃprārthitaṃ tena mañjudevaṃ sa sarvavit||117||

bhaktimanta tamālokya paṇyamevamabhāṣata|

dāsyāmi te mahābhāga bhakti śraddhāsti te yadi||118||



abhiṣeka prasannātmā samādatsva samāhitaḥ|

tataḥsa mañjudevaḥ śrī vajrācārya yathāvidhi||119||



saṃsthāpya maṇḍalaṃ dharmadhātuvāgīśvarābhidhaṃ|

tanmaṇḍalaṃ samārādhya samabhyarcya yathāvidhiṃ||120||



abhiṣekaṃ prasannāya tasmai dadau sa vajradhṛk|

tatastān maṇḍale devān saṃdarśayaṃ yathākramāt||121||



pūjayitvā yathāśakti śaraṇe samayojayet|

tatastasmai prasannāya mañjudevo yathāvidhi||122||



dvādaśākṣara guhyārtha viśuddhisamupādiśat|

tato labdhābhiṣeko'sau dharmaśrīmitra utmanā||123||



dvādaśabhūmi guhyārtha viśuddhijñānamāptavān|

tasmai śāstre sabhāryāya svamātmānaṃ sa dakṣiṇāṃ||124||



saṃkalpya śraddhayā bhaktyā natvaivaṃ prārthayan mudā|

bhagavan nātha sarvajña bhavat kṛpā prasādataḥ||125||



saṃprāptapūrṇa saṃkalpo bhavāmi śrīguṇārthabhṛt|

tat sadāhaṃ bhavatpādaśaraṇe samupāśritaḥ||126||



yathātra bhavādiṣṭaṃ tathaiva saṃcare bhave|

tat me'nujñādi datvātra saṃbodhijñānasādhanaṃ||127||



sarvasattva hitārthena careyaṃ bodhisaṃvaraṃ|

iti saṃprārthya dharmaśrī mitra sa samupāśritaḥ||128||



śraddhābhakti prasannātmā gurusevā paro'bhavat|

tataḥ sa mañjudevastaṃ mahāsattvaṃ vicakṣaṇaṃ||129||



matvā saṃbodhi caryāyāṃ niyoktuṃ saṃvyanodayan|

sādhu sādhu mahābhāgaḥ saṃcaratvaṃ jagaddhite||130||



saṃbodhi sādhanaṃ bodhicaryā vrata sadā bhava|

etatpuṇyābhi liptātmā pariśuddha trimaṇḍalāḥ||131||



bodhisattvā mahābhijñā bhaveḥ śrī sadguṇāśrayāḥ|

tatastvaṃ bodhisaṃbhāraṃ pūrayitvā yathākramaṃ||132||



niḥkleśo bodhiprāpto'haṃ sambuddhapadamāpnuyāḥ|

iti me śāsanaṃ dhṛtvā smṛtvā dhyātvā samāhitaḥ||133||



triratnaṃ samupāśritya saṃcarasva jagaddhite|

yadi jagaddhitaṃ kartuṃ saṃbodhiṃ prāpnumicchasi||134||



saddharmaṃ samupādiśya sarvān lokān pravodhaya||

tatastān bodhitān sarvān kamena bodhisādhanaṃ||135||



bodhimārge pratiṣṭhāpya cārayasva jagaddhite|

tatasteṣāṃ samālokya cittaṃ saṃbodhi niścitaṃ||136||



triyānaṃ samupādiśya paramārthe niyojaye|

evaṃ kṛtvā mahaddharmamāśu sambodhisādhanaṃ||137||



bhadraśrī sadguṇāpannāṃ samāpnuyā jagacchubhe|

tenāśuḥ pariśuddhātmā sambuddhapadamāptavān||138||



jagaddharmmamayaṃ kṛtvā jinālayaṃ samāpnuyāḥ|

iti bhadravrataṃ dhṛtvā gatvā tvaṃ svāśrame punaḥ||139||



vyākhyāya nāma saṃgītiṃ saddharmmaṃ saṃpracāraye|

ahamapi mahāsattva śrotuṃ tvad dharmmadeśanāṃ||140||



sāṃghikāṃścāpi tāndruṣṭumāyāsyāmi tavāśrame|

iti śāstā samādiṣṭaṃ niśaṃmya sa mahāmatiḥ||141||



dharmaśrī mitra ālokyaḥ taṃ gurumevamavravīt|

maharddhiko bhagavāñchāsta vijñāsya te kathaṃ mayā||142||



iti cihnaṃ samādhāya tatrāgantuṃ samarhati|

iti tenoditaṃ śrutvā mañjudevaḥ sa sanmati||143||



dharmaśrī mitramālokyaḥ punarevamabhāṣata|

vatsāhamutpalaṃ dhṛtvā samāyāsyāmi te sabhāṃ||144||



tena cihnena māṃ yāta saṃjānīṣva samāgataṃ|

iti satyaṃ samādhāya dhṛtvānuśāsanaṃ mama||145||



saddharmma samupādeṣṭuṃ pravāhi testu maṃgalaṃ|

iti śāstā samādiṣṭaṃ śrutvā sa yatirutsukaḥ||146||



śāstāraṃ taṃ samālokya praṇatvaivamabhāṣataḥ|

prasīdatu bhagavāñchāstāḥ kṣantumarhati cāgasaṃ||147||



bhavatprasādataḥ sarve sidhyate me samīhitaṃ|

tadanuśāsanaṃ dhṛtvā bhavatāṃ tatra jagaddhite||148||



vyākhyātuṃ nāmasaṃgīti saṃcare sāmprataṃ guroḥ|

iti saṃprārthya dharmmaśrī mitra saḥ saṃprāsāditaḥ||149||



śāstustasya padāmbhojaṃ natvā saṃprasthito tataḥ|

mātrorācārya yāścāpi mokṣadā varadākhyayoḥ||150||



pādāmvujeṣu saṃnatvā saṃprasthitaḥ pramoditaḥ|

tataḥ sa sanmati dharmmaśrīmitraḥ sahasāvrajan||151||



āśu svāśramamāsādya vihāraṃ samupāviśat|

tatra taṃ yatimāyātaṃ dṛṣṭvā sarve'pi sāṃghikāḥ||152||



praṇatvā kuśalaṃ pṛṣṭavā praveśayan nijālaye|

tataḥ paredyurāmantraya sarvānsaṃghānsa sanmatiḥ||153||



vyākhyātuṃ nāmasaṃgīti sabhāsanaṃ samāśrayat|

taṃ sabhāsanamāsīnaṃ dṛṣṭvā sarve'pi sāṃdhikāḥ||154||



divja bhūpādayaścāpi sarve lokāḥ samāgatāḥ|

tatra sarve'pi te lokāḥ praṇatvā taṃ yati kramāt||155||



parivṛtya puraskṛtya samantata upāśrayat|

tān sarvānsamupāsīnān dṛṣṭvā sa yatirātmavit||156||



vyākhyāya nāmasaṃgītiṃ sa viśuddhi samādiśat|

tadā tatra manastasya jijñāsituṃ sa mañjuvāk||157||



dhṛtvotpalaṃ vinidyāṃgaḥ kucīvaramupācarat|

tatra sa makṣikān kāye utpalena nivārayan||158||



samāgatya sabhaikānte paśyallokānupāśrayet|

samāśritaṃ sa dharmmaśrīmitro dṛṣṭvātmanā guruṃ||159||



utpalena parijñāya manasaivaṃ vyacintayat|

aho nūnamayaṃ śāstā mano jijñāsituṃ mama||160||



kucarā durbhagākāro dhṛtvotpalamihāgataḥ|

tatkathamahamutthāya pratyuṅgamya na meya hi||161||



atha paśyannamaskāraṃ nakuryāḥ gurave kathaṃ|

yadyatrāhaṃ samutthāya na meyamenamādarāt||162||



dṛṣṭvā lokā ime māṃ dhikkuryuḥ sarve vicārataḥ|

ete na jñāyate yaṃ hi mañjuśrī ṛddhimānapi||163||



īdṛgevāsya śāstā yaṃ miti me syād vihāsyatāṃ|

iti dhyātvā sa dharmmaśrīmitro lajjābhimohitaḥ||164||



manasaivaṃ namaskṛtvā śāstārantamamānayet|

tataḥ sa vimukhī bhūya paśyannapya vibhāvitaḥ||165||



ajñāta vānnivāpaśyan padamātramupādiśat|

tataḥ sarve'pi te lokāḥ śrutvā tatsaddharmmadeśanāṃ||166||



utthāya taṃ yatiṃ natvā svasvālayamupācaran|

tata loke gate dharmmaśrī mitraḥ sa samutthitaḥ||167||



śāstāraṃ taṃ samālokya vandituṃ samupācarat|

taṃ dṛṣṭvā mañjudevo'sau vandituṃ samupāgataṃ||168||



apaśyan vimukhī bhūya tataḥ saṃprasthito'carat|

taṃ dṛṣṭvā vimukhī bhūta dharmmaśrī mitra ātmanaḥ||169||



aparādha mahatpāpamanusmṛtvāpatadbhuvi|

nipatantaṃ tamālokya mañjuśrīḥ sa kṛpānidhiḥ||170||



sahasā pāṇinā dhṛtvā samutthāya tathācarat|

tatra sa utthito dharmmaśrī mitrastaṃ mahāmatiṃ||171||



pracarantaṃ samālokya natvāhaivaṃ mṛṣā punaḥ|

bhagavanna mayā dṛṣṭo bhavānatra samāgataḥ||172



paścādutpalacihnena jñāyate'tra samāśritaḥ|

ityuktvā sa mṛṣāvādaṃ sāñjalistasya saṅguroḥ||173||



mañjudevasya pādābje praṇanāma rudan punaḥ|

tatra tasya mṛṣā vaktuṃ rubhe'pi nayane mukhāt||174||



śāstuḥ pādābjayo ragre nipetaṃtu mahītale|

tatpatita sa dharmmaśrīmitro vihatamānasaḥ||175||



cirādrudaṃ samutthāyaḥ śāstāramevamavravīt|

bhagavan yatmayājñānādaparādhaṃ kṛtaṃ gurau||176||



bhavati tad bhavāñchāstā kṣantuṃmarhati durmateḥ|

iti saṃprārthitaṃ tena mañjuśrīḥ sa kṛpānidhiḥ||177||



vicakṣuṣkaṃ tamālokyaḥ kṛpādṛśaivamavravīt|

yadabhilajjayā karmma jñātvāpi duṣkṛtaṃ tvayā||178||



tasyedaṃ phalamāsādya bhokta anyaṃmeva bhujyate|

tathāpi jñāna dṛṣṭvā tvaṃ sampaśya ddṛṣṭimān yathā||179||



jñānaṃ hi te'sti yattena jñānaśrī mitra ucyase|

ityuktyaiva sa mañjuśrīḥ kṣaṇādantarhita stataḥ||180||



ākāśāt pakṣivad gatvā svāśrame samupāyayau|

atraitatsarvavṛttāntaṃ bhāryayoḥ puratormudā||181||



samākhyāya sa mañjuśrī stasthau lokahitārthabhṛt|

tataḥ prabhṛtisa jñānaśrīmitro jñānacakṣuṣā||182||



paśyan saddharmmamākhyāya prācaracca jagaddhite|

tadā maitreya tenāsya dharmadhātoḥ svayaṃbhuvaḥ||183||



abhutprasiddhitaṃ dharmadhātuṃ vāgīśvarābhidhaṃ|

iti matvātra ye dharmadhātu vāgīśvara narāḥ||184||



śraddhayā vidhinābhyarcya bhajanti śaraṇāśritāḥ|

abhiṣekaṃ ca saṃprāpya bodhicittā samāhitāḥ||185||



saddharmma dhāraṇī vidyāmantrāṇi dhārayanti ye|

te sarve vimalātmānaḥ pariśuddha trimaṇḍalāḥ||186||



bodhisattvā mahāsattvāścaturbrahma vihāriṇaḥ|

bhadraśrī sadguṇādhārāḥ sarva vidyā vicakṣaṇāḥ||187||



ṛddhi siddhi mahābhijñā bhaveyurbhadracāriṇaḥ|

āśuḥ sambodhi saṃbhāraṃ pūrayitvā yathākramaṃ||188||



arhantastrividhāṃ bodhiṃ prāpya yāyu jiṃnālayaṃ||189||

iti matvā'bhivāchanti prāptuṃ ye saugataṃ padaṃ|



te'tra bauddhālaye dharmmadhātu vāgīśvare sadā||190||



śraddhayā bhajanaṃ kṛtvā prāpyābhiṣekamādarāt|

sadharmmadhāraṇī vidyāmantra sādhāratatparāḥ||191||



yathāvidhi samabhyarcya saṃbodhi nihitāśrayāḥ|

bodhicaryā vrataṃ dhṛtvā saṃcarate jagaddhite||192||



āśu te vimalātmānaḥ pariśuddha trimaṇḍalāḥ|

bodhisattva mahāsattvaścaturbrahma vihāriṇaḥ||193||



bhadraśrī sadguṇādhārāḥ sarvavidyā vicakṣaṇāḥ|

ṛddhisiddhi mahābhijñā bhaveyu bhardracāriṇaḥ||194||



tataḥ saṃbodhisaṃbhāraṃ pūrayitvā drutaṃ kramāt|

arhantamtrividhāṃ bodhiṃ prāpya yāsyatha nivṛtiṃ||195||



ityādiṣṭaṃ munīndreṇa niśamya te sabhāśritāḥ|

sarve tatheti vijñāya prābhyanandan pravodhitāḥ||196||



itiśrī svayaṃbhū dharmmadhātu vāgīśvarābhidhāna prasiddha pravartano nāma ṣaṣṭho'dhyāyaḥ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project