Digital Sanskrit Buddhist Canon

Pañcama adhyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पञ्चम अध्यायः
pañcama adhyāyaḥ

svayambhūtpatyaneka tīrthasaṃjātapuṇyamahātmyavarṇano nāma



athāsau ca mahāsattva maitreya sāñjalirmudā|

bhagavantaṃ tamānasya prārthayedevamādarāt||1||



bhagavan tatra tīrthānāṃ snātvā dānādi karmmajaṃ|

puṇyaphala viśeṣatvaṃ samādiśatu sāmpratam||2||



iti saṃprārthite tena bhagavānsa munīśvaraḥ|

maitreyaṃ taṃ mahāsattvaṃ sampaśyannevamādiśat||3||



sādhu śrṛṇu mahāsattva tīrtha sevā phalodbhavaṃ|

puṇyaṃ tad viśeṣatvaṃ vakṣāmi sarva bodhane||4||



tadyathā mūlatīrthāni kathyante dvādaśātra hi|

mahāpuṇyāni sarveṣāṃ tīrthānāṃ yāni bhūtale||5||



amogha phaladāyinyāṃ vāgmatyāṃ yatra saṃgame|

tattīrtha śodhanaṃ khyātaṃ daśapāpaviśodhanāt||6||



tatra nāgādhipā raktastakṣakākhyaḥ sukāntimān|

samujvalanmahāratnaṃśrīmatphaṇā vibhūṣitaḥ||7||



yenarā śraddhayā tatra puṇyatīrthe yathāvidhiḥ|

snānaṃ kuryumudā yāvadeka viṃśati vāsaraṃ||8||



japa yajñādi karmmāṇi kuryuḥ saptadinānyapi|

pitṛn devāñca saṃpūjya kuryuḥ saṃtṛptamoditān||9||



dadyurdānānicārthibhyo yathepsitaṃ samādarāt|

śuddhaśīlāḥ samādhāyaiścareyuśca vrataṃ tathā||10||



etatpuṇyaviśuddhāste niḥkleśā nirmmalendriyāḥ|

bodhisattvā mahāsattvā bhaveyuḥ śrī guṇāśrayāḥ||11||



tataste bodhisambhāraṃ pūrayitvāyathākramaṃ|

trividhāṃ bodhimāsādya saṃvuddha padamāpnuyuḥ||12||



tataśca māradāyiṇyo vāgmatyā yatra saṃgamaḥ|

tacchāntatīrthamākhyātaṃ kleśa doṣa viśodhanaṃ||13||



tatranāgādhipaḥ śuklaḥ soma śikhītiviśrutaḥ|

vilasanmaṇiratnaśrīphaṇāmaṇḍala bhūṣitaḥ||14||



tatrāpi śānta tīrtha ca ye kleśa duḥṣitā narāḥ|

kuryu snānaṃ sadā yāvadekaviṃśati vāsaraṃ||15||



japa yajñādika kuryuścareyuścādhi poṣadhaṃ|

pitṛn devāñca saṃpūjya kuryuḥ saṃtuṣṭananditān||16||



dadyurdānāṃni cārthi bhyo yathābhilaṣitaṃ mudā|

śuddhaśīlā samācārāḥ dhyātvā bhajeyurīśvaraṃ||17||



etatpuṇyābhiliptāste pariśuddha trimaṇḍalāḥ|

bodhisattvā mahāsattvā bhaveyuḥ śrīguṇālayāḥ||18||



tataste bodhi sambhāraṃ pūrayitvā yathākramaṃ|

arhanta strividhāmbodhi prāpyeyuḥ saugataṃ padaṃ||19||



tataśca maṇirohiṇyā vāgmatyā yatrasaṃgame|

tatrorddhaniḥsṛtā śuddha sphaṭikādārasaṃnnibhāṃ||20||



rudradhārā mṛtākhyātā tayā ca tatra saṃgame|

triveṇī saṃgame tena śaṃkara tīrtha mucyate||21||



tatra nāgādhipa śaṃkhapālo gaurāti sundaraḥ|

maṇirasmi samuddipta śrīmatphaṇā vibhūṣitaḥ||22||



tatra śaṃkara tīrthe ye mānavāśca yathāvidhiḥ|

snānaṃ kuryurmudā yāvadekaviṃśativāsaraṃ||23||



japa yajñādikarmmāṇiḥ kuryuśca saptavāsaraṃ|

pitṛndevāñca saṃpūjya tarppayeyuryathāvidhi||24||



dadyurdānāni cārthibhya śraddhayā bodhimānasāḥ|

dhyātvā bhajeyurīśaṃ casaṃcareñcapoṣaḍhaṃ||25||



etatpuṇya viśuddhātmā niḥkleśāḥ nirmmalendriyāḥ|

labheyuḥ śrī mahāpuṣṭiśānti guṇā ca śāntyapi||26||



durggati tena yāyuśca saṃjātāḥ saṅgatau sadā|

bodhisattvā mahāsattvā bhaveyu bhadracāriṇaḥ||27||



tataste bodhisaṃbhāraṃ pūrayitvā yathākramaṃ|

arhanta strividhāṃ bodhi prāpyeyuḥ saugataṃ padaṃ||28||



tataśca rājamañcaryā vāgmatyā yatra saṃgamaṃ|

tadrājatīrthamākhyātaṃ rājyārogyasukhapadaṃ||29||



tatra nāgādhipaḥ śuklaḥ surupākhyātisundaraḥ|

maṇiratna mahādīpti śrīprabhā maṇḍitāśrayaḥ||30||



tatra ye mānavāyā vadeka viṃśativāsaraṃ|

snāna dāna japa dhyānaṃ kuryu dadyuśca saṃvaraṃ||31||



etatpuṇya viśuddhāste nirdoṣā vimalendriyāḥ|

rājyaśvarya sadārogya bhadra saukhyama vāpnuyuḥ||32||



te'pi na durggati yāyuḥ sadāsadgati saṃbhavāḥ|

bodhisattvā mahāsattvā bhaveyuḥ śrīguṇāśrayāḥ||33||



tataste bodhisambhāraṃ pūrayitvā yathākramaṃ|

arhanta strividhāṃ bodhi prāpyayāyu jinālayaṃ||34||



tathātra vimalāvatyā keśāvatyā ca saṃgameḥ|

manorathaṃ tadākhyātaṃ svecchālaṃkāra saṃpradaṃ||35||



tatra nāgādhipo bhīmaḥ kulikākhyo'tikarvuraḥ|

phaṇāmaṇi samuddīpta śrīprabhāmaṇḍitāśrayaḥ||36||



tatra manorathe tīrthe manujā ye yathāvidhiḥ|

snāna dānādikaṃ kuryurekaviśati vāsaraṃ||37||



te'pi na durgatiṃ yāyuḥ sadā sadgatisaṃbhavāḥ|

bodhisattvā mahāsattvā bhadraśrī sadguṇāśrayāḥ||38||



paṭṭasuvastraratnādi svecchālaṃkārabhūṣitāḥ|

sarvasattva hitādhāna careryurbodhisavaraṃ||39||



tataste bodhisaṃbhāraṃ pūrayitvā yathākramaṃ|

trividhāṃ bodhimāsādya saṃbuddha padamāpnuyuḥ||40||



tataśca kusumāvatyā keśāvatyāpi saṃgame|

nirmmalatīrthamākhyātaṃ kalpanāvighnanāśanaṃ||41||



tatra nāgo palālākhyaḥ pītavarṇṇo mahākṛtiḥ|

divyaratna prabhojjvāla śrīmatphaṇā vibhūṣitaḥ||42||



tatra ye mānavā yāvadekaviṃśativāsaraṃ|

snānadānādikaṃ kuryustathāsarve ca pūrvavat||43||



te'pi na durgatiṃ yāyuḥ sadā saṅgatisaṃbhavāḥ|

bodhisattvā mahāsattvā bhadraśrīsadguṇāyāḥ||44||



kali vighna mala kleśa nirmukta bhadracāriṇaḥ|

sarvasattva hitāraktā bhaveyu brahmacāriṇaḥ||45||



tataste bodhisaṃbhāra purayitvā yathākramaṃ|

arhanto bodhimāsādya sambuddhapadamāpnuyuḥ||46||



tataḥ suvarṇṇavatyā ca bāgamatyā yatra saṃgame

nidhānatīrthamākhyātaṃ sarva sampatidāyakaṃ||47||



tatra nāgau haritavarṇau nandaupanandanāvubhau|

nānā ratna prabhāddīptiḥ śrī matphaṇāvibhūṣitau||48||



tatra ye manujā yāvadeka viṃśativāsaraṃ|

snānādi pūrvavatsarva karmmaṃ kuryuryathāvidhiḥ||49||



te'pi na durggatiṃ yāyuḥ sadā saṅgatisaṃbhavāḥ|

bodhisattvā mahāsattvā bhadraśrī sadguṇāśrayāḥ||50||



sarvasattvārtha sampannā bhaveyuḥ dharmmacāriṇaḥ|

tepyaivaṃ bodhisaṃbhāraṃ pūrayitvā yathākramaṃ||51||



arhanto bodhimāsādya saugataṃ padamāpnuyuḥ|

tataśca pāpa nāśinyā keśavatyābhisaṃgame||52||



jñānatīrthaṃ tadākhyātaṃ divyabhoga sukhapradaṃ|

tatra nāgādhipaḥ śukla vāśukirnāma bhīṣaṇaḥ||53||



divya ratna prabhāśrī matphaṇālaṃkāramaṇḍitaḥ|

tatra yemānavā yā vadekaviṃśativāsaraṃ||54||



snāna dānādi karmmāṇi kuryuḥ sarvāṇi purvavat|

te'pi na durggati yāyurjātāḥ sadāpi saṅgatau||55||



sarva bhoga mahāsampatsukhavanto nirāmayāḥ|

bodhisattvā mahasattvāścaturbrahma vihāriṇaḥ||56||



bhadraśrīsadguṇādhārā bhaveyu bodhicāriṇaḥ|

tathā te bodhisaṃbhāraṃ pūrayitvā yathākramaṃ||57||



arhanto bodhimāsādya sarvajña padmāpnuyuḥ|

bhadśrī sadguṇādhārāḥ sambuddhaguṇasādhinaḥ||58||



tataśca yatra vāgmatyāḥ keśāvatyā ca saṃgameḥ|

taccintāmaṇimākhyātaṃ sarvakāmārtha saṃpadam||59||



gaṃgā ca yamunācāpi tathā devī sarasvatī|

parva pratyāgatā tatra tena pañca samāgamā||60||



tatra nāgādhipaḥ śuklo varuṇā sarva nāgarāt|

divyaratna prabhāśrīmatphaṇāmaṇḍala bhūṣitaḥ||61||



tatra ye mānavā yāvadekaviṃśati vāsaraṃ|

snānadānādikaṃ sarve kuryuḥ pūrvavadādarāt||62||



te'pi na durggatiṃ yāyuḥ sadā sadgatisaṃbhavāḥ|

saṃpūrṇṇa paramāyuṣkāḥ vidyādhipā vicakṣaṇāḥ||63||



susantānā mahābhogā dhammārtha kāmabhoginaḥ|

bodhisattvā mahāsattvā ścaturbrahmavihāriṇaḥ||64||



bhadraśrī sadguṇādhārā bhaveyuḥ bodhicāriṇaḥ|

tataste bodhisaṃbhāraṃ pūrayitvā yathākramaṃ||65||



arhanto bodhimāsādya saṃbuddha padamāpnuyuḥ|

tataśca yatra vāgmatyā ratnāvatyāḥ samāgame||66||



pramodatīrthamākhyātaṃ ratiprītivaśārthadaḥ|

tatra nāgādhipaḥ padmo dhavaladivya sundaraḥ||67||



divyaratna mahākānti phaṇāmaṇḍala bhūṣitaḥ

tatra ye mānavā yāvadekaviṃśativāsaraṃ||68||



snāna dānāni sarvāṇi kuryuḥ karmmāṇi pūrvavat|

te'pi nadurgatīṃ yāyuḥ sadā sadgati saṃbhavāḥ||69||



rati prīti vaśānanda mahāsaukhya samanvitā|

bodhisattvo mahāsattvoḥ pariśuddha trimaṇḍalāḥ||70||



bhadraśrī sadguṇādhārā bhaveyuḥ bodhisādhinaḥ|

tataste bodhisaṃbhāraṃ pūrayitvā yathākramaṃ||71||



arhanta śtrividhāṃ bodhiṃprāpya yāyu rjinālayaṃ|

tatraścayatra vāgmatyā cārumatyā samāgame||72||



tatsulakṣaṇamākhyātaṃ śrī tejo bhāgyasampadaṃ|

tatra nāgo mahāpadmo'ti dhavalo'ti sundaraḥ||73||



divyaratna prabhāśrī matphaṇāmaṇḍalamaṇḍitaḥ|

tatra ye mānavā yāvadekaviṃsativāsaraṃ||74||



snāna dānaṃ japa dhyānaṃ kuryuryajñaṃ ca pūrvavat|

te'pina durgatiṃ yāyuḥ sadā sadgati saṃbhavāḥ||75||



śrītejo bhogyasaṃpannā surupālakṣaṇānvitā|

bodhisattvā mahāsattvāḥ bhadraśrīsadguṇāśrayāḥ||76||



sarvasattva hitodyuktāḥ bhaveyuḥ bodhicāriṇaḥ|

tataste bodhisaṃbhāraṃ pūrayitvā yathākramaṃ||77||



arhanta trividhāṃ bodhi prāpyeyuḥ saugataṃ padaṃ|

tataśca yatra vāgmatyā prabhāmatyā samāgameḥ||78||



jayatīrtha samākhyātaṃ sarvaśatrubhayāntakṛt|

tatra nāgādhipaḥ śukraḥ śrīkānti divya sundaraḥ||79||



divyaratna prabhāśrī matphaṇāmaṇḍalamaṇḍitaḥ|

tatra ye mānavā yāvadeka viṃśativāsaraṃ||80||



snātvā yajñādi karmmāṇi kuryuḥ sarvāṇi pūrvavat|

te'pi na durggatīṃ yāyuḥ sadā sadgati saṃbhavāḥ||81||



nirbhayā striguṇotsāhājayino nirjitārayaḥ|

bodhisattvā mahāsattvāścaturbrahma vihāriṇaḥ||82||



bhadraśrī sadguṇācārā bhaveyu bodhicāriṇaḥ|

tataste bodhisaṃbhāraṃ pūrayitvā yathākramaṃ||83||



arhantastrividhāṃ bodhiprāpyeyuḥ saugatapadaṃ|

dvādaśaitāni nāmāni tīrthāni mahāntyatra himālaye||84||



anyānyapi ca saṃtyatra tāni vakṣyāmyahaṃ śṛṇu|

tadyatho pari vāgmatyāḥ śrotasiddhārasaṃnidhau||85||



saundarya tīrthamākhyātaṃ saundarya guṇasaṃpadaṃ|

tatra yemānavā yāvadekaviṃśativāsaraṃ||86||



snāna dānāni karmmāṇi kuryuḥ sarvāṇi pūrvavat|

te'pina durggatiṃ yāyuḥ sadā sadgatisaṃbhavāḥ||87||



surūpā lakṣaṇopetāḥ śrīmanta sadguṇānvitāḥ|

bodhisattvā mahāsattvā caturbrahma vihāriṇaḥ||88||



sarvasattva hitādhānaṃ careyu rbodhisaṃmvaraṃ|

tataste bodhisaṃbhāraṃ pūrayitvā yathākramaṃ||89||



arhanta strividhāṃ bodhisaṃprāpyeyuḥ jinālayaṃ|

taduparicayattīrtha agastyo na maharṣiṇā||90||



nityasnānaṃ japa dhyānaṃ kṛtvā yajñaṃ ca sevitaṃ|

tenāgastyaṃ mahattīrtha tadā khyāntaṃ munīśvaraiḥ||91||



tatra ye manujā snāyūste yāyuḥ paramāṃ gatiṃ|

dāna yajña japādiśca kuryu dhyātvāyi ceśvaraṃ||92||



toṣayayustathāpittṛndadyurdānaṃ yathepsitaṃ|

te sarve vimalātmānaśca caturbrahmavihāriṇaḥ||93||



bodhisattvā mahāsattvā bhaveyuḥ śrīguṇāśrayāḥ|

tathā te bodhisaṃbhāraṃ pūrayitvā yathākramaṃ||94||



arhanta strividhāmbodhiṃ prāpya buddhatvamāpnuyuḥ|

tatraivānantanāgena yadāśritaṃ mahāhradaṃ||95||



tena tadahradamākhyātaṃ anantatīrthamarthadaṃ|

tatra ye manujāyāvadekaṃviṃśati vāsaraṃ||96||



snāna dāna japa dhyānaṃ kuryuryajñaṃca pūrvavat|

te'pi na durgatiṃ yāyuḥsadā sadgatisambhavāḥ||97||



bodhisattvā mahāsattvā rbhaveyuḥ śrīguṇāśrayāḥ|

tathā te bodhisambhāraṃ pūrayitvā yathākramaṃ||98||



arhanto bodhimāsādya sarvajñapadamāpnuyuḥ|

tatraiva ca mahattīrtha āryatārāniṣevitam||99||



tenedaṃ prāthitaṃ prāryatārā tīrtha subhāgyadaṃ|

tatrāpi ye narā ryāvadekaviṃśativāsaraṃ||100||



snānadānajapa dhyānaṃ yajñaṃ kuryu ryathāvidhi|

te'pi na durgatiṃ yāyuḥ saṃjātāḥ sadgatau sadā||101||



bodhisattvā mahāsattvāḥ pariśuddhatrimaṇḍalāḥ|

saubhāgyaśālino dhīrā bhadraśrīsadguṇāśrayāḥ||102||



sarvasattvahitotsāhā bhaveyu rbodhicāriṇaḥ|

tathā te bodhisaṃbhāraṃ pūrayitvā yathākramaṃ||103||



arhanta strividhāṃ bodhiṃ prāpyeyuḥ saugataṃpadaṃ|

arddhaurddhañca vāgmantyāḥ prabhavatīrthamuktamaṃ||104||



sarveṣāmapi tīrthānāṃ pradhānamagramucyate|

tatraikasnāna mātreṇa gaṃgā snāna śatādhikaṃ||105||



puṇyaṃ mahattaraṃ siddhaṃ vāñchitārtha sukhapradaṃ|

tatra ye mānavā yāvadekaviṃsativāsaraṃ||106||



snāna dāna japa dhyānaṃ yajñaṃ kuryuryuyathāvidhiḥ|

śuviśuddha trikāyāste yathākāma sukhāśina ca||107||



dhamārthaṃ śrīsamṛddhāḥ syuścaturbrahmavihāriṇaḥ|

kvacinna durggatiṃ yāyuḥ saṃjātā sadgato sadā||108||



svaparātmahitaṃ kṛtvā saṃcarensadā śubhe|

tataste vimalātmāno suviśuddhendriyāśayāḥ||109||



bodhisattvā mahāsattvāḥ bhaveyuḥ sadguṇākarāḥ|

tathā te bodhisaṃbhāraṃ pūrayitvā yathāvidhiḥ||110||



arhantastrividhāṃ bodhi prāpyeyuḥ saugataṃpadaṃ|

taṃ śaṃkhaparvata nāma sarva śiloccayottamaṃ||111||



samārohaṇa mātreṇa niṣṇā yeḥ siddhimān bhavet|

tatrāpi ye samāśritya snātvā dhyātvā samāhitaḥ||112||



japa yajñādi dānaṃ ca kuryuḥ saṃbodhimānasāḥ|

te'pi na durgatiṃ yāyuḥ sadāsadgati saṃbhavāḥ||113||



bodhisattvā mahāsattvāḥ pariśuddha trimaṇḍalāḥ|

niḥkleśā vimalātmānaḥ sarva sattva hitāśayāḥ||114||



bhadraśrī sadguṇādhārā bhaveyu rbrahmacāriṇaḥ|

tataste bodhisaṃbhāraṃ pūrayitvā yathākramaṃ||115||



arhanto bodhimāsādya saṃbuddhapadamāpnuyuḥ|

vahūni copa tīrthāni vidyante'tra himālaye||116||



tāni tīrthāni sarvāṇi bhukti mukti pradānyapi|

yatra yatra śravantīnāma nyeṣāṃ ca samāgame||117||



tatra tatrāpi tīrthāni puṇya phala pradāni hi|

teṣāṃ cāpyupa tīrthānāṃ pṛthakpṛthatphalaṃ mahat||118||



pāpa saṃśodhanaṃ puṇyaṃ saddharmmasukhasādhanaṃ| |

teṣvapi ye narāḥ snātvā careyu poṣaḍhaṃ vrataṃ||119||



dadyurdānāni cārthibhyaṃ kuryuryajñāni ca ye mudā|

pitṛsaṃtarpya yeyuśca pūjayeyuḥ surānapi||120||



smṛtvā dhyātvā triratnānāṃ bhajeyunemijalyanaiḥ|

evaṃ lokādhipānāṃ ca smṛtvā dhyātvā samāhitāḥ||121||



japitvā nāma mantrāṇi sādhayeyu ryathāvidhiḥ|

tāni sarvāni sidhyeyuḥ sādhitāni jagaddhite||122||



dadyuśceha śubhotsāhaṃ paratra nirvṛtaṃ padaṃ|

te'pi na durgatiṃ yāyuḥ sadā sadgatisaṃbhavāḥ||123||



niḥkleśā vimalātmānaḥ pariśuddhā trimaṇḍalāḥ|

bodhisattvā mahāsattvāścaturbrahma vihāriṇaḥ||124||



bhadraśrī sadguṇādhārā bhaveyuḥ bodhicāriṇaḥ|

tataste bodhisambhāraṃ pūrayitvā yathākramaṃ||125||



arhanta bodhiṃ prāpyayāyu rjinālayaṃ|

ekaṃ vijñāya sarveṣāṃ tīrthānāmapisatphalaṃ||126||



bhadraśrī sadguṇātsāhaṃ saukhyasaṃbodhi sādhanaṃ|

sarveṣveteṣu tīrtheṣubhadraśrī guṇa vāṃchābhiḥ||127||



snāna dānādikaṃ karma karttavyaṃ bodhi prāptaye|

ye ye eteṣu tīrtheṣu snātvā nityaṃ yathāvidhiḥ||128||



datvā dāna vrataṃ dhṛtvā dhyātvā bhajeyurīśvaraṃ|

te te sarve vikalmāṣāḥ pariśuddha trimaṇḍalāḥ||129||



niḥkleśā vimalātmāno bhaveyurbodhibhāginaḥ|

iti lokādhipaiḥ sarve rbrahmendra pramukhairapi||130||



sarvānyetāni tīrthāni saṃsevitāni sarvadā|

tathā ca munibhiḥ sarvestāpa sairbrahmacāribhiḥ||131||



yatibhiryogibhiścāpi tīrthikaiḥ śrāvakai rapi|

brāhmaṇai vaiṣṇavaiḥ śaivaiḥ kaulikairapi śaktikairapi||132||



devaiśca dānavaiścāpi yakṣagandharvakinnaraiḥ|

guhyaka siddhasādhyai śca grahaiḥ vidyādharairapi||133||



apsarobhiśca sarvābhiḥ sadā saṃsevitāni hi|

nāgendrai rgaruḍaiścāpi kumbhāṇḍai rākṣasairapi||134||



evamanyairapripretya sevitāni śubhārthibhiḥ|

grahaiścaḥ sāṃdhikaiścāpi vratiścāpyupāsakaiḥ||135||



bodhisattvai rmunīndraiśca sevitāni jagaddhite|

ahamapitathaiteṣu tīrtheṣu samupāśrayan||136||



snātvā dānāni datvā ca kṛtvā yajñaṃ yathāvidhi|

pitṛnsatarpayitvāpi samabhyarcya surānapi||137||



triratnabhajanaṃ kṛtvā prācaraṃ poṣadha vraṃtaṃ|

dharmmadhātuṃ samārādhya smṛtvā dhyātvā samāhitaḥ||138||



japitvā dhāraṇī mantraṃ pracaranbodhisamvaraṃ|

etat puṇyānubhāvena pariśuddha trimaṇḍalāḥ||139||



niḥkleśo nirmmalātmohaṃ caturbrahmavihāriṇaḥ|

bodhisattvā mahāsattvāḥ bhadraśrī sadguṇāddhirmān||140||



āśu saṃbodhiṃ saṃbhāra pūrayitvā yathākramaṃ|

jitvā māragaṇānsarvān kalāvapi jagaddhite||141||



travidhabodhimāsādya saṃbuddho dharmmarātbhuve|

thuyamapijñātvāni vighna bodhi prāptaye||142||



sarveṣu teṣu tīrtheṣu pravadhvaṃ yathāvidhiḥ|

dharmmadhātuṃ sadābhyarcya smṛtvā dhyātvā samāhitāḥ||143||



japitvā dhāraṇīmantraṃ saṃbhajadhvaṃ jagaddhite|

etpuṇyu prabhovaṇa pariśuddhatrimaṇḍalāḥ||144||



durggatinnaivagacheta jāyadhvaṃ saṃdgatau sadāṃ|

tatra sadā triratnāno śaraṇe samupasthitāḥ||145||



satkārai rbhajana kṛtvā saṃcaradhvaṃ jagaddhite|

teṣāṃ hi vimalātmānaścaturbrahma vihāriṇaḥ||146||



bodhisattvā mahāsattvā bhaveyu bhadracāriṇaḥ|

tataḥ śrī sadguṇādhārāḥ sarvavidyāvicakṣaṇāḥ||147||



sarva sattvāhitādhānaṃ saṃcaradhva jagaddhite|

tataḥ saṃbodhiṃ saṃbhāraṃ pūrayitvā yathākramaṃ||148||



āśu tribodhimāsādya prāpsyatha saugataṃ padaṃ|

ityādiṣṭaṃ munīndreṇa śrutvā sarve pravodhitāḥ||149||



maitreyādi sabhālokāḥ prāpyananda pravodhitāḥ|



iti śrī svayaṃbhū samutpatti kathāyāṃ aneka tīrtha saṃjāta puṇya mahātmya varṇano nāma pañcamo'dhyāya|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project