Digital Sanskrit Buddhist Canon

Tṛtīya adhyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version तृतीय अध्यायः
tṛtīya adhyāyaḥ

mahāhradaśoṣaṇadharmadhātupadmagiri sampratiṣṭhāpanno nāma



athāśoko mahīpālaḥ sāñjaliḥpura āśritaḥ|

tamarhantaṃ yatiṃ natvā prārthayedevamādarāt||1||



bhadanta śrotumicchāmi tad bhūmi satkathāṃ|

tatsamyak samupādiśya saṃbodhayituṃ no bhavān||2||



iti saṃprārthite rājñā so'rhanyatirmahāmatiḥ|

upagupto narendraṃ taṃ sampaśyannevamādiśat||3||



sādhu śṛṇu mahārāja yathā me guruṇoditaṃ|

tathāhaṃ te pravakṣyāmi sarvalokābhivodhane||4||



tadyathātha mahāsattvo maitreyaḥ sa jinātmajaḥ|

bhagavantaṃ punarnatvā sāṃjalirevamabravīt||5||



bhagavannāvāsosaumahā jalāśrayo hradaḥ|

kadā bhūmi pradeśo'tra kathaṃ jalāśrayo bhavet||6||



kasya ca samaye deśāgrāmādayaḥ pravarttitāḥ|

tatsarvaṃ samupādiśyansarvānasmānpravodhayan||7||



iti saṃprārthite tena maitreyena saḥ sarvavit|

bhagavānstaṃ mahāsattvaṃ sampaśyannaivamādiśat||8||



sādhu śṛṇu mahāsattvaṃ yadatrābhūt mahītale|

tatpravṛttiṃ samākhyāmi sarvalokābhibodhane||9||



tadyathā bhūvilokānāṃ varṣa ṣaṣṭī sahasrakā|

purābhūt bhagavāñchāstā viśvabhūrnnāmasarvavit||10||



dharmarājo munīndro'rhastathāgato vināyakaḥ|

sarva vidyādhipastāpī saṃbuddha sugato jinaḥ||11||



so'nupamānāma pūryāṃ upakaṇṭhe jināśrame|

sarvasattva hitārthena vijahāra sasāṃdhikaḥ||12||



maitreyo'haṃ tadā bhūvaṃ viśvabhū upāsakaḥ|

parvatākhyo mahāsattvo bodhisattvo hitārthabhṛt||13||



tatra sa bhagavāñchāstā saṃbhāsayaṃ sudhāśuvata|

saddharmma samupādeṣṭuṃ sabhāsane sabhāśrayat||14||



taṃ dṛṣṭā bhikṣavo sarve śrāvakāḥ brahmacāriṇaḥ|

pratyeka sugatāścāpi bodhisattvāścacailakāḥ||15||



bhikṣuṇyā brahmacāriṇyoyatayo'yogino pica|

triratna bhajanāraktā upāsaka upāsikāḥ||16||



evaṃ manyepi lokāśca saddharmma guṇalālasāḥ|

bhadraśrī sabhāṇāraktā saṃbuddha darśaṇotsukā||17||



tatsudharmmāmṛtaṃ pātuṃ samatyena munīśvaraṃ|

yathākramaṃ samabhyarcya natvā sāñjalāya mudā||18||



parivṛtya puraskṛtya samudvikṣya samādarāt|

tatsabhāyāṃ samāśritya saṃniṣedu samāhitāḥ||19||



evaṃ brahmādayaḥ sarve ṛṣayo brahmacāriṇaḥ|

tīrthikā api sarve tatsaddharmaṃ śrotumāgatāḥ||20||



śakrādayoyidāvāśca sarvalokādhipā api|

grahāstārāgaṇāḥ siddhāḥ sādhyā vidyādharā api||21||



sarve'pi te sasāgatya bhagavantaṃ yathākramaṃ|

samabhyarcya praṇatvā tata sabhāyāṃ samupāśrayat||22||



evaṃ ca brāhmaṇā vijñā rājāna kṣatriyā api|

vaiśyāśca mantriṇo'mātyā gṛhasthāśca mahājanāḥ||23||



śilpino vaṇijaścāpi sārthavāhāśca paurikāḥ|

grāmyā jānapadāścāpi tathā nye deśavāsinaḥ||24||



sarve te samupāgatya bhagavanta yathākramaṃ|

samabhyarcya praṇatvā ca kṛtvā pradakṣiṇānyapi||25||



guru kṛtya puraskṛtya parivṛtya samantataḥ|

tatsadharmmāmṛtaṃ pātumupatasthuḥ samāhitāḥ||26||



tāndṛṣṭvā samupāsīnān viśvabhūrbhagavāṃjinaḥ|

ādi madhyānta kalyāṇaṃ saddharma samupādiśat||27||



tatsaddharmmāmṛtaṃ pītvā sarve lokāḥ sabhāśritāḥ|

dharmmaviśeṣamājñāya prāpyananda pravodhitāḥ||28||



tasminkṣaṇe mahī sarvā ca cāraddhi saparvatāḥ|

suprasannā diśaḥ sarvā rejuravīndra vahnyaḥ||29||



suradundubhayo nendurnipetuḥ puṣpavṛṣṭayaḥ|

nirutpātaṃ mahotsāhaṃ prāvarttata samantataḥ||30||



tad vilokya sabhālokāḥ sarve te vismayānvitāḥ|

śrotuṃ taddhetu sarvajñamudvīkṣya tasthurāditāḥ||31||



tadā gaganagañjākhyo bodhisattvaḥ samutthitaḥ|

uddhahannuttarāsaṃga purataḥ samupāśrita||32||



sarvajñaṃ taṃ mahābhijñaṃ dharmmarājaṃ vināyakaṃ|

viśvabhuvaṃ muninnatvā sāṃjalirevamabravīt||33||



bhagavantadranaimityaṃ kasyedaṃ jāyate'dhunā|

tadbhavānsamupādiśya saṃbodhayatu no guroḥ||34||



iti saṃprārthite tena bhagavānsa munīśvaraḥ|

gaganagaṃjamālokya taṃ sabhācaivamabravīt||35||



kulaputra mahad bhadra nimittamidamācarat|

tadahaṃ sapravakṣāmi śṛṇudhvaṃ yūyamādarāt||36||



tadyathā triguṇābhijñā mañjuśrīḥ sugatātmajaḥ|

uttarasyāṃ mahācīne viharati nagāśrame||37||



tasya bhāryā ubhejyeṣṭākeśinī śrīvarapradā|

vidyā sadguṇa saṃbhartrī dvitīyāḥ copakeśinī||38||



ekasmin samaye tatra maṃjuśrīḥ sadguṇodadhiḥ|

lokaṃ saṃdarśana nāma samādhiṃ vidadhe mudā||39||



dhyāna dṛṣṭā dadarśātra mahāhradasaroruhe|

ratnamayaṃ samutpannaṃ dharmmadhātuṃ jinālayaṃ||40||



svayaṃbhuvaṃ tamālokya maṃjudevaṃ susanmatiḥ|

saṃharṣitaḥ purnadhyātvā manasaivaṃ vyacintayet||41||



aho svayaṃ samudbhūto dharmmadhātu jinālayaḥ|

nirjane jalamaye jyotirūpaḥ saṃbhāṣayan sthitaḥ||42||



tat tathāhaṃ kariṣyāmi gatvā tatra mahāhrade|

śoṣayitvā tadambhānsi yathā pṛthvītalo'bhavat||43||



tadā tatra mahībhūtre nirjale supratiṣṭhite|

śiloccaye pratiṣṭhāpya bhajiṣyāmi tamīśvaraṃ||44||



tathā tatra mahībhūte grāmādi vasatirbhaveta|

tadā sarve'pi lokāśyaḥ bhajeyustaṃ jinālayaṃ||45||



tathā tat puṇya bhāvena sarvadā tatra maṃgalaṃ|

nirutpātaṃ bhavennūnaṃ lokāśca syūḥ subhāvinaḥ||46||



tataste mānavāḥ sarve tasyaiva śaraṇāśritāḥ|

yathāśakti mahotsāhaiḥ prabhajeyuḥ sadā mudā||47||



tatastatpuṇyaśuddhāste saddharma guṇalālasāḥ|

bodhisattvā mahāsattvāścareyurbodhisaṃvaraṃ||48||



tataste bodhisaṃbhāraṃ purayitvā yathākramaṃ|

trividhāṃ vidhimāsādya nivṛtipadamāpnuyuḥ||49||



evaṃ kṛtvā mahatpuṇyaṃ prāpyāhaṃ trijagatsvapi|

kṛtvā dharmmamayaṃ bodhiprāpya nivṛttipadamāpnuyāṃ||50||



iti dhyātvā viniścitya mañjuśrīḥ sajinātmajaḥ|

mañjudevābhidhācāryarūpaṃ dhṛtvā maharddhimān||51||



keśinī varadā nāma mokṣadākhyo'pakeśinī|

bhūtvānekaiḥ mahāsattvaiḥ sahasarve'pinecarat||52||



tataścaran sabhāryāsau mañjudevaḥ sasāṃdhikaḥ|

sarvatra bhadratāṃ kṛtvā mahotsārhaiḥ samācarat||53||



tatra te samupāgatya dūrataḥ saṃprabhāsvaraṃ|

mahāhradāvjamadhyasthaṃ dadṛśustaṃ jinālayaṃ||54||



tatra te taṃ samālokya jyotirūpaṃ samujvalaṃ|

praṇatvā sahasopetyaḥ kṛtvā pradakṣiṇāni ca||55||



tattīre parvate ramye sarve'pi te samāśritāḥ|

taṃ caityameva saṃvīkṣya nyavasanta pramoditāḥ||56||



tataḥ prātaḥ samutthāya mañjudevaḥ sa ṛddhimān|

bhaktayā paramayāstauṣijjinālayaṃ svayaṃbhuvaṃ||57||



jyotirūpāya caitanyarūpāya bhavate namaḥ|

anādi nidhanāya śrīdātre praṇavarūpiṇe||58||



viśvatomukha rūpāya svāhāsvadhārūpiṇe|

pṛthvyādibhūtanirmātre mahāmahasvarūpiṇe||59||



jagatsraṣṭe jagatpātre jagad dhartre namo namaḥ|

jagat vaṃdyāya jagatamārādhāya ca te namaḥ||60||



atisthūlāya sūkṣmāya vikārāya vikāriṇe|

nirākṛtikṛte tubhyaṃ saccidānaṃdamūrttayai||61||



vaṣaṭkāra svarūpāya hutabhuje svayaṃ namaḥ|

hotre havana rūpāya homadravyāya te namaḥ||62||



bhaktilabhyāya somyāya bhaktavatsalāya te namaḥ|

dhyānagamyāya dhyeyāya catuvargapradāyine||63||



agraratnāya niḥsīmamahimne sarvadā namaḥ|

guṇātītāya yogāya yogine ca sadā namaḥ||64||



evaṃ stutvā mañjudevaḥ punaḥ kṣamārthatāṃ vyadhāt|

prasīda bhagavan yadahaṃ hadaṃ saṃśoṣituṃ yate||65||



ityuktvā candrahāsaṃ sa sajjīkṛtya samaṃ tataḥ|

tridhā pradakṣiṇīkṛtya samantato vyalokayat||66||



vilokya sa mahāsattvo yāmya diśāvṛtaṃ nagaṃ|

candrahāsena khaḍgena chitvā jalāśrayaṃ vyadhāt||67||



tacchinnaśailamārgeṇa tajjalāni samantataḥ|

pranirgatyāśu sarvāṇi gaṃgāsaṃgamamāyayuḥ||68||



tadārabhya nadā nadyo babhūvurbhūtale hradāḥ|

digvidikṣu malāṃbhobhistad dvīpaiḥ paripūritāḥ||69||



tatra nirudhya ye'mvuni yatra ye śilāḥ sthitāḥ|

tatra tatra satānsarvāśchitvā svūnica cārayet||70||



evaṃ sa sarvataḥ chitvā kṛtvā tajjalanirgamaṃ|

trirātreṇāpi na jalāni sarvāṇi niracārayet||71||



tajjalā dhānamekantu hradaṃ dhanādahābhidhaṃ|

karkkoṭakanāgasya samasthāpa yadāśramaṃ||72||



siṃhenopadrutā yad vada gajendrobhaya vihvalāḥ|

mahārāvai rudanto vai vidravanto diśo daśaḥ||73||



evaṃ tajjalasaṃghātaścandrahāsāsichedanāt|

mārgāntarānniragamata paṃkaśeṣaṃ yathābhavat||74||



tajjalādhānamekentu hradaṃ dharādrahābhidhaṃ|

karkkotakasya nāgasya samasthāpayadāśrayaṃ||75||



tatastasmin jale śuṣkeyadādhārasaroruhaṃ|

tadeva parvatābhūya dharmadhātorvyavasthitaḥ||76||



mañjudevānubhāvena sa sarvaparvatoktamaḥ|

abhedyā vajravaktena vajrakūṭa iti smṛtaḥ||77||



tadāsau bhūtaloramyaḥ samantato nagāvṛtaḥ|

upachandoha ityākhyā himāla yo'picocyate||78||



sudurjayā svarūpābhūḥ prajñā jñānānubhāvinī|

herukamaṇḍalākārā bhūtvā samavatiṣṭhate||79||



tatrāpi ca pradhānā śrī mahādevī khagānanā|

dharmmodayā samuhutā saṃtiṣṭhate jagaddhite||80||



taṃ dṛṣṭvā sa mahācaryā mañjudevo maharddhimāna|

bodhisattvo mahāsattvaḥ pratyatyānandito'bhavat||81||



tataḥ sa tāṃ mahādevī samālokya pramoditaḥ|

urasā śirasā dṛṣṭayā vacasā manasā tathā||82||



padbhyāṃ karābhyāṃ jānubhyāṃ aṣṭāṃgo'pi iti smṛtaḥ|

aṣṭāṃgai praṇītā kṛtvā sāṃjaliḥ samupāśrayan||83||



suprasanna mukhāmbhojaḥ suprabuddho śayāmbujaḥ|

saṃpaśyastāṃ mahādevīṃ stotrairevaṃ mudābhajaṃ||84||



bhagavati mahādevī bhavatyāḥ śaraṇaṃ vraje|

vande pādāmvuje nityaṃ bhajāmi tanprasīdatu||85||



jananī sarvabuddhānāṃ tvameva bodhidāyinī|

sarveṣāṃ bodhisattvānāṃ mātāhitānupālinī||86||



sarvahitārtha saṃbhakti sarvapāpaviśodhanī|

duṣṭa māragaṇākṣobha mahānanda sukhapradā||87||



saddharmmasādhanotsāhavalavīrya guṇapradā|

niḥkleśastimitedhyāna samādhi sukhadāyinī||88||



prajñāguṇa mahāratna śrī samṛddhi pradāyinī|

tad bhaktyāḥ padāmbhoja śaraṇastho bhajāmyaham||89||



iti saṃprārthya sa prājño mañjudeva sa samvarī|

tasyā bhaktī prasannātmā samārādhitumaicchat||90||



atha tatra sa ācāryaḥ sagaṇaḥ saṃpramoditaḥ|

mārga śīrṣaiśitaiḥ pakṣai navamyāṃ ravivāsare||91||



prātaḥ snātvā viśuddhātmā śucivastrāvṛtaḥ sudhīḥ|

poṣadhasamvaraṃ dhṛtvā devīmārādhayaṃ sthitaḥ||92||



rātrau jāgaraṇaṃ kṛtvā dhāraṇī mantrajalpanaiḥ|

stutibhiśca samārādhyaṃ prābhajatāṃ jineśvarīṃ||93||



tataḥ prātaḥ daśamyāṃ sa snātvā gandhodakairmudā|

datvā dānaṃ yathākāmaṃ pariśuddhatrimaṇḍalaḥ||94||



yathāvidhisamabhyarcya tāṃ devīṃ parameśvarīṃ|

mahotsāhaiḥ stutiṃ kṛtvā tridhā pradakṣiṇāni ca||95||



suprasanna mukhāmbhojaḥ saddharmaguṇamānasaḥ|

bhūyo'ṣṭāṃgaiḥ praṇatvaivaṃ prārthayātsāṃjalimudrā||96||



prasīdatu jaganmātarbhavatyāḥ samupāśritaḥ|

saṃbodhi sādhanotsau bhajāmi sarvadā mudāṃ||97||



iti saṃprārthya saṃprājñau natvāṣṭāṃgairmudā ca tāṃ|

tatpadmāmṛtamādāya tridhyamañjulinā pivet||98||



tadamṛtaṃ nipīyāsau saṃviśuddhatrimaṇḍalaṃ|

aṣṭākṣaṇavinirmuktaḥ saṃbuddhakṣaṇamāpnuvān||99||



evaṃ kṛtvā sa ācārya devyā bhaktiparāyaṇaḥ|

saṃbuddhakṣaṇamāsādya sarva dharmmādhipo'bhavat||100||



tataḥ śrīmān sa ācāryo bodhisattva jagaddhite|

sa saṃghānyavasat tatra dharmadhātaurūpāśramaiḥ||101||



tatsamabhyaṣitatvāt saṃpradeśaḥ śrī manoharaḥ

syātsarvatrāpi mañjuśrīparvata iti viśrutaḥ||102||



tatra śritaḥ sadāpyaspa dharmmadhātorūpāsakaḥ|

sarvasattva hitārthena prābhajansa jinātmajaḥ||103||



tatsamīkṣāmalā sarvebrahmendrapramukhāapi|

sarvelokādhipāścāpi mudā tatra samāgatāḥ||104||



tatraivo poṣaḍhaṃ dhṛtvā kṛtvā jāgaraṇaṃ niśi|

uṣitvā dhāraṇī mantraḥ dhyātvā tāṃ śrī jineśvarīṃ||105||



yathāvidhi samabhyarcya kṛtvā pradakṣiṇāni ca|

kṛtvāṣṭāṃga praṇāmāni stutibhiścā bhajaṃ mudā||106||



evaṃ tasyāmahādevyāḥ sarve tai śaraṇāśritāḥ

dharmaśrīguṇasaṃpatti maharddhisiddhimāpnuvan||107||



tataste cāmarāḥ sarve sendra brahmādayādhipāḥ|

vajrakūṭaṃ nagāvjaṃ taṃ samīkṣyante jinālayaṃ||108||



anumodyābhinandante stasyāpi śaraṇe gatāḥ|

mahotsāhaiḥ samabhyarcya prabhajanta samādaraṃ||109||



tataḥ sarve'marāstaica sarvailokādhipāśca te|

asyāpi mañjuedevasya vajrācāryasya sadguroḥ||110||



śaraṇe samupāsṛtya divya pūjopahārakaiḥ|

samabhyarcya mahotsāhaiḥ prābhajanta pramoditāḥ||111||



evaṃ manvādayaḥ sarve manuyopiyaḥmaharṣayaḥ|

yatayoginaścāpi bhikṣavo brahmacāriṇaḥ||112||



cailakā bodhisattvāśca mahāsattvā jinātmajāḥ|

te sarve samupāgatya tasyā devyā upāsakāḥ||113||



yathāvidhi samabhyarcya prābhajanta pramoditāḥ|

tataste dharmmadhātauśca sarve'pi śaraṇāśritāḥ||114||



samabhyarcya mahotsāhaiḥ natvā kṛtvā pradakṣiṇāṃ|

suprasanna mukhāmbhojānta pramoditanaḥ||115||



tataste ca mahāsattva mañjudevaṃ mahaddhiṃkim|

ācārya samutsāhaiḥ samarcayaṃ pramoditāḥ||116||



pratyeka sugatāścāpi sarve tatra samāgatāḥ|

tāṃ devī dharmmadhātuṃ tamācāryaṃ ca samārcayaṃ||117||



sarve tathāgatāścāpi pūjāmeghasarjanaiḥ|

tāṃ devīṃ dharmadhātuṃ tamācāryaṃ ca samācaryaṃ||118||



evaṃmanyepi lokāśca praduṣṭvā samupāgatāḥ|

tāṃ devīṃ dharmadhātuṃ ca tamācāryaṃ ca prābhajan||119||



etatpuṇyānubhāvena calitā sāvdhinagā mahī|

puṣpavṛṣṭiḥ śubhotsāhaṃ pravarttate samantataḥ||120||



ityādiṣṭa munīndreṇa viśvabhūvā niśamyate|

sarve samāśritā lokā vismayaṃ samupāyayuḥ||121||



tataḥ sarve'pi te lokāstāṃ devīṃ śrīmaheśvarī|

dharmmadhātutamācāryaṃ draṣṭumabhiva vāñchire||122||



tadāśayaṃ parijñāyaḥ gagaṇagañja utthitaḥ|

bhagavantantamānaspaśyannevamavravīt||123||



bhagavan sarvamicchanti draṣṭuṃtāṃ sugeśvarīṃ|

dharmmadhātuṃ tamācāryaṃ tadanujñāṃ dadātu naḥ||124||



iti saṃprārthitaṃ tena bhagavānsa munīśvaraḥ|

gagaṇagañjamātmajña taṃ paśyannevamādiśat||125||



sādhu sādhyāmahādevīṃ khagānanājineśvarīṃ|

dharmadhātuṃ tamācāryamapirdaṣṭuṃ yadīcchatha||126||



tatra himālaye gatvā tāṃ śrī devīṃ khagānanāṃ|

dharmadhātuṃ tamācāryaṃ saṃbhajadhvaṃ yathā vidhi||127||



ityādiṣṭaṃ munīndreṇa viśvabhuvā niśamyate|

sarve lokā mahotsāhai ratrāyayuḥ pramoditāḥ||128||



ahamapi munīndrasya prāpyānujñāṃ pramoditaḥ|

taiḥsārddhaṃ prasthitau dūrātpaśyannimaṃmāyayau||129||



atra prāpno'haṃ samālokya dharmmadhātunnimaṃ mudā|

samabhyarcya mahotsāhaistai lokaiḥ prābhajaṃ saha||130||



śraddhayā śaraṇaṃ gatvā kṛtvā cainaṃ pradakṣiṇāṃ|

stutvāṣṭāṃgaiḥ praṇatvā ca prārthayaṃ bodhisamvaraṃ||131||



tato'haṃ mañjudevākhyaṃ tamācārya samīkṣya ca|

samabhyarcya mahotsāhaiḥ prābhajadhvaṃ sahānujaiḥ||132||



tatastasyopadeśa tāṃ śrīdevīṃ khagānanāṃ|

yathāvidhi samārādhya mahotsāhaiḥ samarcayaṃ||133||



kṛtvā pradakṣiṇāṃ cāpi natvāṣṭāṅgaiḥ pramoditaḥ|

stutvā dhyātvā ca saṃbodhiṃ saṃprārthaya jagaddhite||134||



etatpuṇyānubhāvena pariśuddha trimaṇḍalāḥ|

aṣṭākṣaṇa vinirmukto bodhisattvo bhavaṃ kṛtī||135||



tataḥ sambodhisaṃbhāraṃ pūrayitvā yathākramaṃ|

jitvā māragaṇān arhan kalāvapi jinobhave||136||



evamasyā mahādevyāḥ ye ye śaraṇa āśritāḥ|

yathāvidhi samārādhya bhajeyu bodhimānasāḥ||137||



te te sarve mahāsattvāḥ pariśuddha trimaṇḍalāḥ|

bodhisattvā mahābhijñā bhaveyu striguṇādhipāḥ||138||



kutrāpi te nagacchet durggatiñca kadācana|

sadāsaṅgatisaṃjāta bhaveyuḥ śrī guṇāśrayāḥ||139||



yathābhivācchitaṃ dravyaṃ datvārthibhyo samādarāt|

yathākāmaṃ sukhaṃ bhuktvā sañcarerañjagaddhite||140||



tato viśuddhaśīlāste caturbrahma vihāriṇaḥ|

bodhisattvasamvaramādhāya saṃcareran sadā śubhe||141||



tataste syu rmahāsattvāḥ saddharmma sukhalālasāḥ|

svaparātmahitādhārakṣāntivratasamāratāḥ||142||



tataste sadguṇādhārā vīryavanto vicakṣaṇāḥ|

saddharmma sādhanodyuktā bhaveyu striguṇādhipāḥ||143||



tataste sudhiyo dhīrā niḥkleśā vijitendriyāḥ|

samādhi guṇasampannā bhaveyubodhiyoginaḥ||144||



tataste vimalātmānaḥ sarvavidyā guṇādhipāḥ|

prajñāśrī ratna saṃprāpto bhaveyuḥ sugatātmajāḥ||145||



tataśca te sahāsattvāḥ sarve sattvā hitotsukāḥ|

sarvāpāya vidhi prājñā bhaveyuśtriguṇādhipāḥ||146||



tataste bodhisaṃbhāra praṇidhiratnasāgarāḥ|

sarvasattvahitaṃ kṛtvā saṃcareraṃ sadāśubhe||147||



tataśca te mahābhijñāḥ bhadraśrī satguṇānvitāḥ|

valiṣṭhā duṣṭa jetāro bhaveyu stribhaveśvarāḥ||148||



tataste trividhāṃ bodhimāsādya bhadracāriṇaḥ|

sambodhijñānasadrantasamṛddhāḥ syu rmunīśvarāḥ||149||



tataste sugatāḥ buddhāḥ daśabhūmīśvarājināḥ|

bodhimārge pratiṣṭhāpya kūryuḥ sarvānsudharmmiṇaḥ||150||



evaṃ dharmamayaṃ kṛtvā sarvatra bhuvaneṣvapi|

sunivṛrtipadaṃ prāpya saṃprayāyurjinālayaṃ||151||



evamasyā mahādevyā bhajano hūtamuktamaṃ|

puṇyaṃ mahattaraṃ siddhaṃ sambuddhapadasādhanaṃ||152||



iti satyaṃ samākhyātaṃ sarvai rapi munīśvaraiḥ|

vijñāyāsyā mahādevyā bhajadhvaṃ śaraṇe sthitā||153||



asyāpi dharma dhātauśca bhajanodbhūtamuktamaṃ|

puṇyaṃ mahattaraṃ siddhaṃ sambuddhapadasādhanaṃ||154||



asyāpi mañjudevasyaḥ bhajanod bhūtamuktamaṃ

puṇyaṃ mahattaraṃ siddhaṃ sambuddhapadasādhanaṃ||155||



matveti yadi vo vāṃcchā vidyate saugate pade|

sarve yūyaṃ samādhāya bhajatāntra jinālaye||156||



khagānanāsyāyā mahādevyāḥ śaraṇe ca samāśritāḥ|

dhyātvā smṛtvā samuccārya nāmāpi bhajatābhavaṃ||157||



ya eṣāṃ śaraṇe sthitvā dhyātvā smṛtvā samāhitāḥ|

nāmāpi samudāhṛtya bhajanti sarvadābhave||158||



te sabhadrā nagacchanti durggatiṃ ca kadācana|

sadā sadgati saṃjātā bhaveyuḥ śrī guṇāśrayāḥ||159||



bodhisattvā mahāsattvā saddharma bodhi cāriṇaḥ|

sarvasattva hitodyuktā bhaveyuḥ sugatātmajāḥ||160||



evanteṣāṃ mahatsaukhyaṃ bhadraśrī sadguṇānvitaṃ|

sarvadāpi nirutpātaṃ pravarktate samāhitaḥ||161||



daivotpātabhayanteṣāṃta vidyate samantataḥ|

yaktāndṛṣṭvā surāḥ sarve rakṣantīndrādayomudā||162||



agnyutpātaṃbhayaṃ teṣāṃ vidyate na kadācana|

yat tāndṛṣṭvā prasīdanto rakṣeyurvahnayaḥ sadā||163||



akāla maraṇād bhītisteṣānnavidyate kvacit|

yadyamopi samalokya rakṣati tāṃ prasāditaḥ||164||



rākṣasasyābhayaṃ teṣāṃ vidyate na samantataḥ|

yad vāyavo'pi tā vījya rakṣeyuḥ sarvadānugāḥ||165||



yakṣasyāpi bhayaṃ teṣāṃ vidyate na sadā kvacit|

yakṣā samīkṣya rakṣeyuḥ sarve yakṣādhipā api||166||



bhūtebhyo'pi bhayanteṣāṃ vidyate na samantataḥ|

yadīśānopi tānpaśya saṃrakṣetsaṃpramoditāḥ||167||



gandharvotpati to bhītisteṣānnavidyate kvacit|

dhṛtarāṣṭo'pi tānpaśyat saṃrakṣetsaṃ prasāditaḥ||168||



kumbhāṇḍebhyo'pi nāstyevaṃ bhayanteṣāṃ kadācana|

viruḍhakohitān paśyanabhirakṣan prasādataḥ||169||



nāgebhyo'pi bhayanteṣāṃ vidyate na sadā kvacita|

virupākṣo hi samyaśyantānrakṣansamprasāditaḥ||170||



yakṣebhyo'pi sadā teṣāṃ vidyate na bhayaṃ kvacita|

kuvero hi samālokya saṃrakṣastān prasāditaḥ||171||



bhayaṃ na kinnarebhyopi teṣāmasti kadācana|

drumo hitān mahāsattvā saṃvīkṣavat prasāditaḥ||172||



guhyakebhyopi nāstyeva bhayanteṣāṃ sudharmmaṇāṃ|

vajrapāṇirhitānvīkṣya prasāditā bhavet sadā||173||



tathā vidyādharebhyo'pi bhayanteṣānna vidyate|

yataḥ sarvārthasiddho'pi samyaśyanstān vetsadā||174||



grahotpāta bhayanteṣāṃ vidyate na kadācana|

grahādhipā'hi sarve'pi samīkṣya tānavetsadā||175||



tathā tārāgaṇotpātabhayaṃ teṣānnavidyate|

sarvāstā rāhi tānvīkṣya sarvatrā veyurābhavaṃ||176||



siddhāḥ sādhyāścarudrāśca vīkṣyāveyuḥ sadāpi tān|

tattebhyopi bhayaṃ kvāpi teṣāṃ nāsti kadācana||177||



tathā ca mātṛkotpātaṃ bhayaṃ nāsti kadācana|

sarvāhi mātṛkān dṛṣṭvā rakṣeyu stāṃ prasāditāḥ||178||



mahākālo gaṇeśa skandaśca bhairavā api|

sarvadā tānsamālokya rakṣeyuḥ saṃprasāditāḥ||179||



pretā bhūtāḥ piśāścāśca vetāḍā ḍākinīgaṇāḥ|

api tānsarvadālokya saṃrakṣeyuḥ prasāditāḥ||180||



tebhyo'pi bhayanteṣāṃ vidyate na kadācana|

sarve'pi rtesahāyāḥ syu saṃvodhi dharmmasādhane||181||



siṃhādi sarvajantubhyoḥ pakṣibhyo'pi samantataḥ|

sarpādi kṛmikīṭebhyo bhayanteṣāṃ sadāpi na||182||



duṣṭa pratyarthikebhyo'pi taskarebhyopi sarvataḥ|

śatrubhyo'pi bhayanteṣāṃ vidyate na samantataḥ||183||



yadetatpuṇyaliptāstāṃ samīkṣya te prasāditāḥ|

sarve maitrī kṛpā sneha nivaddhāḥ syuhitārthinaḥ||184||



evaṃ sarve'pi satvāstāndṛṣṭvā saṃprasāditāḥ|

snigdhaciktāprasannāsyāḥ paśyeyu maitrībhāvataḥ||185||



rājāno'pi ca tāndṛṣṭvā maitrī snehasabhāvitāḥ|

suprasannāśayāḥ prītā mānayeyuḥ sadā mudā||186||



mantrīṇo'pi sadā teṣāṃ maitrīsneha sabhāṣitāḥ|

mānayeyuḥyathākāmaṃ saddharmma vratasādhanaṃ||187||



brāmhaṇā api sarve ca teṣāṃ saddharmma sādhanaṃ|

dṛṣṭvānumoditātmāno dadhu bhadrāśivaṃ sadā||188||



ṛṣayo'pi tathā sarve tāṃ dṛṣṭvā saṃprasāditāḥ|

paśyantaḥ kṛpayā dṛṣṭvā modayeyuḥ subhāśiṣā||189||



evaṃ ca yoginaḥ siddhā yatayo bramhacāriṇaḥ|

tīrthikāstāpasāścāpi vratinaścāpyupāsakāḥ||190||



cairakā bhikṣavoścāpi bhikṣuṇyaścāpyupāsikāḥ|

api tāṃ sudṛśālokya nandayeyuḥ śubhāśiṣāḥ||191||



evaṃ ca śrāvakāḥ sarve pratyeka sugatā api|

bodhisatvāśca sarve'pi tān dṛṣṭvā saṃprasāditāḥ||192||



kṛpayā dṛṣṭavānupaśyanto maitrī snehasubhāvinaḥ|

rakṣitvā bodhimārgeṣu niyājeyuḥ sadā bhavaṃ||193||



evaṃ sarve'pi saṃbuddhā dṛṣṭvā tāṃ saṃprasāditāḥ|

sarvadā kṛpayā rakṣyucārayeyurjjagaddhite||194||



evaṃ teṣāṃ mahatpuṇyaṃ sambuddha padasādhanaṃ|

bhadraśrīguṇasaṃpatti samṛddhi siddhisaṃpradaṃ||195||



evaṃ yūyamapi jñātvā sarvadā śaraṇāśritāḥ|

yathāśakti samabhyarcya bhajataitāṃstriratnikān||196||



smṛtvā dhyātvāpi nāmāpi samuccārya sadā mudā|

eṣāmeva triratnānāṃ bhajadhvaṃ śaraṇe sthitā||197||



etatpuṇyaviliptā ye pariśuddhatrimaṇḍalāḥ|

bhadraśrīguṇasaṃpannā bhaveste śubhāśayā||198||



durgatiṃ te na gaccheyuḥ sadā sadgatisaṃbhavāḥ|

bodhisatvā mahāsatvā bhaveryubhadracāriṇaḥ||199||



tataste sarvasatvānāṃ hitārtha sādhanodyatāḥ|

sudhīrā bodhisambhāraṃ pūrayitvā yathākramaṃ||200||



tato māragaṇāñjitvā niḥkleśā vijitendriyāḥ|

arhanta trividhāṃ bodhiṃprāpya yāyu jinālayaṃ||201||



etsarva mayā khyātaṃ sarvairapi munīśvaraiḥ|

śrutvānumodanāṃ kṛtvā pracaradhvaṃ sadāśubhe||202||



ityādiṣṭaṃ munīndreṇa niśamyate sabhāśritāḥ|

sarve tathānumodantaḥ prāpyānandatpravodhitāḥ||203||



iti śrī svayambhūtpattisamuddeśa mahāhrada śoṣaṇa dharmmadhātu padmagirisaṃprasthāpano nāma tṛtīyo'dhyāyaḥ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project