Digital Sanskrit Buddhist Canon

Prathama adhyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version प्रथम अध्यायः
svayambhu purāṇa



prathama adhyāyaḥ



svayambhūdharmadhātusamutpatti nidānakathā



om namaḥ śrī dharmadhātuvāgīśvarāya sarva buddhadharmabodhisattvebhyaḥ|



śrīmatā yena saddharmastrailoke saṃprakāśitaḥ|

śrīghanaṃ taṃ mahābuddhaṃ vandeka'haṃ śaraṇāśritaḥ||1||



natvā trijagadīśānaṃ dharmadhātujinālayaṃ|

tatsvayambhūsamuddeśaṃ vakṣāmi śṛṇutādarāt||2||



śraddhayā yaḥ śṛṇotīmāṃ svayambhūtpattisatkathāṃ|

pariśuddhatrikāyāḥ sa bodhisattvo bhaved dhruvaṃ||3||



tadyathā bhūtpurābhijñaḥ jayaśrī sugatātmajaḥ|

bodhimaṇḍavihāre sa bijahāra sasāṃdhikaḥ||4||



tatra jineśvaro nāma bodhisattva mahāmatiḥ|

śraddhayā śaraṇaṃ gatvā jayaśrīyaṃ upāśrayet||5||



tadā dhīmānjayaśrīḥ sa sarvasattva hitārthavit|

saddharmasamupādeṣṭuṃ sabhāsane samāśrayet||6||



tatra sarve mahāsattvā bodhisattvā jinātmajāḥ|

arhanto bhikṣavaścāpi brahmacāriṇaḥ śrāvakāḥ||7||



bhikṣuṇyo brahmacāriṇyo bratinaścāpyupāsakāḥ|

upāsikāstathānye'pi gṛhasthaśca mahājanāḥ||8||



brāhmaṇāstirthīkāścāpi yatayaśca tapasvinaḥ|

rājāno mantriṇomātyāḥ sainyādhipatiśca paurikāḥ||9||



grāmyā janapadāścāpi tathānyavāsino janāḥ|

tatsaddharmāmṛtaṃ pātuṃ śraddhayā samupāgatāḥ||10||



tatra sabhāsanāsīnaṃ tamarhataṃ jayaśrīyaṃ|

abhyarcya sādaraṃ natvā tatsabhāyāṃ yathākramaṃ||11||



kṛtāṃjalipuṭāḥ sarve parivṛtya samantataḥ|

puraskṛtya samudvikṣya samāśrayan samāhitāḥ||12||



tān sarvān samupāsīnān saddharma śravaṇotsukān|

dṛṣṭvā jinaśrī bodhisattvaḥ samutthitaḥ||13||



udvahannuttarāsaṃgaṃ sāṃjali samupāśritaḥ|

jānubhyāṃ bhūtale dhṛtvā sampaśyannevamavravīt||14||



bhadantoharṣamicchāmi carituṃ bodhisaṃvaraṃ|

tadādau kiṃ vrataṃ dhṛtvā saṃcareya samāhitaḥ||15||



tad bhavān samupādisya sarvānasmān prabodhayan|

bodhimārge samāyujya cārayituṃ śubherhati||16||



iti saṃprārthitaṃ tena śrutvā ca sugatātmajaḥ|

jayaśrīstaṃ mahāsattvaṃ sabhāmantraivamādiśat||17||



śrṛṇu vatsāsti te vāṃchā sambodhisaṃvare yadi|

yathākramaṃ pravakṣāmi saṃbodhivratasādhanaṃ||18||



yo vāṃchā tatra saṃsāre carituṃ bodhisaṃvaraṃ|

sa ādau śaraṇaṃ gatvā sadguruṃ samupāśrayeta||19||



tadupadeśamāsādya yathāvidyi samāhitaḥ||20||



tīrthe snātvā viśuddhātmā triratnaśaraṇaṃ gatāḥ|

yathāvidhi samabhyarcya saṃbodhi nihitāśayaḥ||21||



upoṣadhaṃvratamādhāya samācarejjagaddhite|

evaṃ yaścarate nityaṃ saṃbodhimānasaḥ sudhīḥ||22||



pariśuddha trikāyaḥ sa bodhisattve bhaved|

bodhisattvo mahāsattvaḥ sarvvasattva hitārthabhṛt||23||



kramātsaṃbodhi saṃbhāraṃ saṃpūrayet samāhitaḥ|

etatpuṇyābhiyuktātmācaturbrahma vihāradhṛk||24||



niḥkleśo nirjjayanmārona saṃbodhiḥ samavāpnuyāt||25||



evaṃ sarvatra lokeṣu saddharma saṃprakāśayan|

samāpya saugataṃkārya sunirvṛtimavāpnuyāt||26||



tato'rhaṃ sugato bhūtvā sarvvānsattvānpravodhayan|

bodhimārge pratiṣṭhāpya saṃvṛttau saṃpracārayet||27||



evaṃ sarve'pi saṃbuddhāḥ yetītā apyanāgatāḥ|

varttamānāśca te hayetad vratapuṇya vipākataḥ||28||



bodhiprāpya jinā āsanbhaviṣyanti bhavantyapi|

evaṃ sarve mahāsattvā bodhisattvā jinātmajāḥ|| 29||



arhanto'pi thā sarve pariśuddhatrimaṇḍalāḥ|

bodhiṃ prāpya sunirvāṇaṃ yātā yāsyanti yāntyataḥ||30||



evaṃ yūyaṃ parijñāya yadecchatha sunivṛtiṃ|

triratnaśaraṇaṃ gatvā saṃcaradhvamidaṃ vrataṃ||31||



iti tena samādiṣṭaṃ śrutvā sa sugatātmajaḥ|

jineśvaraṃ tamarhantaṃ sampaśyannevamavravīt||32||



bhadanta śrotumichāmi tad vratasthānamuttamaṃ|

etad vrataṃ caretkutra taddeśaṃ samupādiśat||33||



iti saṃprārthite tena jayaśrīḥ sa mahāmatiḥ|

jineśvaraṃ mahāsattvaṃ taṃ paśyannevamādiśat||34||



śṛṇu vatsa samādhāyaṃ vratasthānasamuttamaṃ|

munīśvarairyathākhyātaṃ tathā vakṣāmi te'dhunā||35||



puṇyakṣetreṣu tīrtheṣu vihāre sugatāśrame||

buddhānāṃ nivṛtānāṃca caityeṣu pratimāsu ca||36||



buddhakṣetreṣu sarvatra vratasthānaṃ samuttamaṃ|

eteṣvami samākhyātaṃ svayambhūcaityaṃ uttamaṃ||37||



evaṃ vijñāya yo dhīmānvrataṃ caritumicchati|

sa svayambhū jinakṣetraṃ āśritya caratāṃ vrataṃ||38||



svayambhūkṣetramāśritya yaścarati vrataṃ mudā|

sa labhet tanmahat puṇyamakṣayaṃ bodhisādhanaṃ||39||



etat puṇyaṃ viśuddhātmā bhadraśrī sadguṇāśrayaḥ|

bodhisattvo mahābhijñā bhavajjinātmajo dhruvaṃ||40||



durgatiṃ na brajet kvāpi saṃsāre sa kadācana|

sadā sadgatisaṃjāto bodhicaryāvrataṃ caret||41||



evaṃ sa saṃsaralloke kṛtvā sarvatra bhadratā

saṃbodhi praṇidhiṃ dhṛtvā saṃcare tadjagaddhite||42||



evaṃ ca bodhi saṃbhāraṃ pūrayitvā yathākramaṃ|

trividhāṃ bodhimāsādyaḥ nirvṛtipadamāpnuyāt||43||



evaṃ yūyaṃ parijñātvāḥ svayambhūsthāna āśritā|

triratnaśaraṇaṃ gatvā saṃcaratha vratottamaṃ||44||



etattenārhatādiṣṭaṃ śrutvā sa sugatātmajaḥ|

jayaśriyaṃ tamarhantaṃ sampaśyannevamabravīt||45||



bhadanta bhavatā diṣṭaṃ śrutvā me rocate manaḥ|

svayambhūcaityamārādhya carituṃ vratamābhavaṃ||46||



svayambhū caityarājaḥ śrīdharmadhātu jinālayaḥ|

kutrāstyatra mahīloke tat samādeṣṭumarhati||47||



iti saprārthitaṃ tena śrutvāṃ so'rhan yatiḥ sudhīḥ|

jayaśrī staṃ mahāsattva samālokyaivamādiśata||48||



vidyate'tra mahīloke uttarasyāṃ himālaye|

nepāla iti vikhyāteḥ gopucchākhyernagottamaḥ||49||



tadgirernāma cāturdhya caturyugeṣu vartate|

tadyathābhūdyuge satye padmagiririti smṛtaḥ||50||



tretāyāṃ vajrakūṭākhyo gośṛṃgo dvāpare smṛtaḥ|

idānīṃ tu kalau'sau gopuccha iti viśrutaḥ||51||



so'piśailo idānītu lokai nepāla deśakaiḥ|

sāmheguriti vikhyāta stathāsaṃprasthito bhuvi||52||



sa sarvadhāturalādi sarvadravyamayoktamaḥ|

aśvattha pramukhairsavairpādapaiḥ saṃpraśobhitaḥ||53||



sarvatra kusumairkāntaḥ saṃrvoṣadhiphaladrumaiḥ|

sarvapakṣivirāvaiścaḥ bhramadbhramaranisvanaiḥ||54||



jantubhiḥ sakalaḥ sneha nivaddhamaitramānasaiḥ|

tapasvivaddhayā bhadracāribhiḥ saniṣevitaḥ||55||



aṣṭāṃga guṇasaṃpanna saṃśuddhāmṛtanirjharaiḥ|

śobhitaḥ puṣpagaṃdhādhi saṃvāsitaiḥ samīraṇaiḥ||56||



saṃsevitaḥ sadā divya mahotsāhairvivājitaḥ|

sarvalokādhipairnityaṃ saṃsevitaḥ samādaraiḥ||57||



tatra ratnamaya padmaḥ karṇṇikāyāṃ samāśritaḥ|

divya sphaṭikaratnābhajyotirūpo nirañjanaḥ||58||



ekahastaḥ pramānoccaścaityarūpo jināśrayaḥ|

svayambhūḥ sarvalokānāṃ bhadrārtha samavasthitaḥ||59||



brahma śakrādibhirdevaiḥ sarvaillokādhipairapi|

sarvairdaityādhipaiścāpi nāgendraiḥ garuḍairapi||60||



siddhai vidyādharaiḥ sādhyairūryakṣagandharvakinnaraiḥ|

rākṣasendraiśca rudraiśca grahaistārāgaṇairapi||61||



vasubhiścāpsarobhiścaḥ sarvaiśva tridaśādhipaiḥ|

ṛṣibhiryatibhiḥ sarvai yogibhi brahmacāribhiḥ||62||



sarvaiśca tīrthikai vijñaistāpasaiścāpisajjanaiḥ|

divāniśaṃ catuḥ saṃdhyaṃ dṛṣṭvā smṛtvā pravanditaḥ||63||



nityakālaṃ samāgate samabhyarcya samādarāt|

saṃstutibhiḥ mahotsāhaiḥ saṃmānitābhivanditaḥ||64||



evaṃ sa trijagannāthaḥ svayambhū dharmadhātukaḥ|

sarvaloka hitārthena saṃbhāṣayansamāsthitaḥ||65||



idānīntu kalau lokā duṣṭāḥ krūrāśayā śaṭhāḥ|

dṛṣṭavedaṃ dharmadhātuṃ hi hariṣyanti na saṃśayaḥ||66||



ityasau śilayāchādya gupti kṛtvā prakāśitaḥ|

tadupariṣṭīkābhiśca vidhāya caityamuttama||67||



chātradhvajapatākābhiralaṃkṛtyādhyatiṣṭhataṃ|

tatrāpi sarvalokaiśca sarvalokādhipairapi||68||



samāgatya samārādhya samabhyarcyābhivanditaḥ|

satkāraiśca mahotsāhaiḥ stutipradakṣiṇādibhiḥ||69||



praṇāmaiśca samārādhya sevito mānito'rcitaḥ|

evaṃ sa trijagannātho dharmadhātu jinālayaḥ||70||



sarvasattva śubhārthena saṃśobhitā vyavasthitaḥ|

tatra ye śaraṇaṃ gatvā yānti śuddhayā mudā||71||



durggatiṃ te na gachanti saṃsāre'tra kadācana

sadgatāveva saṃjātā dharmmaśrī saṃghaśobhitā||72||



bodhisattvā mahāsattvāḥ pariśuddhatrimaṇḍalāḥ|

bhadraśrī sadguṇadhārā sarvasattva hitaṃkarāḥ||73||



bodhicaryāvrataṃ dhṛtvā saṃcare jagaddhite|

evaṃ yūyamapi jñātvā śraddhayā śaraṇa gatāḥ||74||



svayambhūcaityamārādhya saṃcaradhvaṃ vrataṃ sadā|

evaṃ kṛtvātra saṃsāre bhadraśrī sadguṇāśrayā||75||



bodhisattvā mahāsattvā jinātmajā bhaviṣyathaḥ|

tataḥ saṃbodhisaṃbhāraṃ pūrayitvā yathākramaṃ||76||



trividhāṃ bodhimāsādya saṃbuddhapadamāpsyathaḥ|

iti tena samādiṣṭaṃ niśaṃmya sa mahāmatiḥ||77||



śāstāraṃ taṃ samālokya punarevamavocata|

bhadanta śrotumicchāmi yatsvayambhū jinālayaḥ||78||



kadā svayaṃ samutpannaḥ kathaṃ ca tadupādiśa|

iti saṃprārthita tena śrutvā so'rhan yatiḥ sudhīḥ||79||



jayaśrīstaṃ mahāsattvaṃ saṃpaśyannevamādiśat|

sādhu śrṛṇu mahābhāga yathā mayā śrutaṃ guroḥ||80||



tathāhaṃ te pravakṣāmi svayambhūtpattisatkathāṃ|

tadyathā pāṭalīputre pure'śoko narādhipaḥ||81||



saddharma sādhanotsāhī triratnasevako'bhavat|

sa tatra kukkuṭārāme vihāre sugatāśrame||82||



upaguptaṃ mahābhijñaṃ vandituṃ samupācaret|

tadā so'rhan mahābhijñaḥ sarvasaṃghapuraskṛtaḥ||83||



sabhāmadhyāsanāsīnastasthau dhyātvā samāhitaḥ|

tamarhataṃ sabhāsīnaṃ sarvasaṃghapuraskṛtaḥ||84||



dṛṣṭvāśokaḥ sa bhūmīndro muditaḥ samupācarat|

tatra sa sahasopetya sāñjalirarhato yatīn||85||



sarvānnatvopaguptaṃ tamaṣṭāṃgaiḥ prāṇamanmudā|

tatastaṃ gurumarhantaṃ mahotsāhaiḥ yathāvidhiṃ||86||



samabhyarcya praṇatvā ca dharmaṃ śrotumupāśrayat|

tathā tatmantriṇaḥ sarve sāmātyasacivo janāḥ||87||



tamarhantaṃ yatinnatvā tatraikāntamupāśrayat|

tataḥ so'rhan mahābhijño dṛṣṭvā sarvā samāśritān||88||



ādimadhyāntakalyāṇaṃ saddharmasamupādiśat|

tatsaddharmāmṛtaṃ pītvā sarve lokāḥ pravodhitāḥ||89||



dharmaviśeṣamājñāya saṃbodhivratamīcchire|

tataḥ so'pi mahārājaḥ śrutvā taddharmamuttamaṃ||90||



saṃbodhisādhanocaryā saṃcarituṃ samaicchata|

tataḥ sa nṛpatī rājā sāñjaliḥ samupāśritaḥ||91||



tamarhantaṃ mahāsattvaṃ natvā paśyaṃ mudāvadat|

bhadanta śrotumicchāmi saṃbodhisādhanaṃ vrataṃ||92||



kutra puṇyatamaṃ kṣatraṃ yatrāśu sidhyate vrataṃ|

tad bhavān samupādiśya sarvāṃllokān prabodhayan||93||



bodhimārge samāyujya saṃcārayitumarhati||

iti saṃprārthite rājñā śrutvā so'rhan mahāmatiḥ||94||



tamaśokaṃ mahīpālaṃ sampaśyannevamabravīt|

sādhu śṛṇu mahārāja yathā me guruṇoditaṃ||95||



tathāhaṃ te pravakṣāmi bodhivrataṃ yadīcchasi|

sarvakṣatrottamo rājannuttarasyāṃ himālaye||96||



nepāle iti vikhyāto yatrāśu sidhyate vrataṃ|

tatrāpyati mahatpuṇyakṣatraṃ buddhaiḥ praśaṃsitaṃ||97||



svayambhūcaityarājasya dharmadhātoḥ samāśrayaṃ|

tatra yadyatkṛtaṃ karma tattatsaṃsidhyate dutaṃ||98||



iti sarvai mahāsattvaiḥ saṃsevitaṃ jinairapi|

iti vijñāya rājendra sambodhiṃ yadi vāñchasi||99||



taccaityaśaraṇaṃ gatvā saṃcarasva susaṃvaraṃ|

etatpuṇyaviśuddhātmā bhadraśrī sadguṇarddhimān||100||



bodhisattvo mahābhijño bhaveḥ sarvahitārthabhṛt|

tataḥ kramena sambodhiṃ saṃbhāraṃ paripūrayan||101||



niḥkleśo'rhañjagannāthāḥ sambuddhapadamāpsyasi|

iti tenārhatādiṣṭaṃ niśamya sa nṛpo mudā||102||



upaguptaṃ guruṃ natvā papracchaivaṃ samādarāt|

bhadanta śrotumichāmi svayambhūtpatti satkathāṃ||103||



kadā svayaṃ samutpannaṃ statsamādeṣṭumarhati|

iti saṃprārthitaṃ rājñā śrutvā so'rhan yatiḥ surdhīḥ||104||



aśokaṃ taṃ mahīpālaṃ sampaśyannevamādiśat|

sādhu rājan yathādiṣṭaṃ guruṇā me śrutaṃ mayā||105||



tathāhaṃ saṃpravakṣāmi śṛṇuṣva tatsamāhitaḥ|

tadā cāsau jagacchāstā śākyamunistathāgataḥ||106||



sarvajño dharmarājo'rhan munīśvaro vināyakaḥ|

sa sarvaḥ sāṃdhikaiḥ sārddhaṃ janapadeṣu saṃcaran||107||



ekasmin samaye tatra nepāle samupācarat|

gopucchaparvvatapārśve paścime śrīsvayambhūvaḥ||108||



pucchāgro'bhidha caityasyasaṃnnidhau sugatāśrame|

sarvasattvahitārthena pūrṇanduriva bhāsayan||109||



saddharmma samupārdeṣṭuṃ vijahāra sasāṃdhikaḥ|

yadā sa bhagavāñchāstān sattvānāṃ dharmma vṛddhaye||110||



saddharmma samupādeṣṭuṃ sabhāsane samāśrayat|

taṃ dṛṣṭvā tadā tatra mañjuśriyaḥ mamāśrame||111||



vihāre vāsinī cūḍābhidhānī brahmacāriṇī|

arhantī bhikṣuṇī bhadrā saddharmmaguṇavāñchinī||112||



suprasannāśrayā śuddhā kāṣāya cīvarāvṛtā|

divyapūjopacārāṇi samādāya pramoditā||113||



tatsaddharmāmṛtaṃ pātuṃ tatrāśu samupācarat|

tadā tatra mahāsattvā bodhisattvā jinātmajāḥ||114||



maitreyapramukhāḥ sarve taddharma śrotumāgatāḥ|

arhanto bhikṣavaścāpi śrāvakā brahmacāriṇaḥ||115||



bhikṣuṇyo brahmacāriṇyaḥ cailakā vratino'pi ca|

triratnaśaraṇāsīnāścopāsakā upāsikāḥ||116||



bauddhabhaktiratāḥ sarve taddharmaśrotumāgatāḥ|

sarve te samupāyātāstatra sabhāsanāśritaṃ||117||



saṃbuddhaṃ taṃ samālokya muditāḥ samupācaran|

te sarve'bhyarcya taṃ nāthaṃ natvā sāñjalayormudā||118||



tatsaddharmāmṛta pātuṃ tatsabhāyāṃ samāśrayan|

brahmaśakrādayā devāḥ sarve lokādhipā api||119||



grahāstārāgaṇāścāpi siddhā vidyādharā api|

sādhyā rudrāśca gandharvā yakṣaguhyakakinnarāḥ||120||



daityendrā rākṣasendrāca nāgendrā garuḍā api|

evamanyepi lokendrāḥ sarve tatra mudāgatāḥ||121||



taṃ munīndraṃ samabhyarcya natvā tatra samāśrayan|

hāritī yakṣiṇī cāpi bodhisattvānupālinī||122||



sā bhavantaṃ tamānasya tatsabhāyāṃ samāśrita|

atha sa bhagavānañchāstā dṛṣṭvā sarvān samāśritān||123||



maitreyaṃ samupāmantrya sampaśyannevamādiśat|

maitreyemaṃ jagannāthaṃ svayambhūvaṃ jinālayaṃ||124||



dharmadhātuṃ triratnāyaṃ paśyadhvaṃ yūyamādarāt|

bhajadhvaṃ śraddhayā nityaṃ gatvātra śaraṇaṃ mudā||125||



bodhicaryāvrataṃ dhṛtvā saṃcarante jagaddhite|

śraddhayā ye bhajantyatra śaraṇaṃ samupāśritāḥ||126||



bodhicaryāvrataṃ dhṛtvā saṃcarante jagaddhite|

sarve vimuktapāpāste pariśuddha trimaṇḍalāḥ||127||



bodhisattvā mahābhijñāḥ bhaveyuḥ sadguṇāśrayāḥ|

bhadraśrīsukhasampannaścaturbrahmavihārikāḥ||128||



sarvasattva hitodyuktāḥ saṃbodhivratacāriṇaḥ|

na kvāpi durgatiṃyāyuḥ sadā sadgatisaṃbhavāḥ||129||



triratnabhajanotsāhāḥ saddharmmasādhanodyamāḥ|

tataḥ pravrajyā saṃbuddhaśāsane śaraṇaṃ gatāḥ||130||



brahmacaryāṃ vrataṃ dhṛtvā saṃcareran samāhitāḥ|

tataste nirmalātmāno niḥkleśāḥ vijitendriyāḥ||131||



trividhāṃ bodhimāsādha sambuddhapadmāpnuyuḥ|

evaṃ vijñāya ye martyā vāñchanti saugataṃ padaṃ||132||



te bhajantu sadātraiva śraddhayā śaraṇāśritāḥ|

ityādiṣṭaṃ munīndreṇa niśamya te sabhāśritāḥ||133||



sarve lokāḥ pramodantastathā bhajitumīcchīre|

maitreyaḥ sa tato dhīmān bodhisattva hi moditaḥ||134||



samutthāya munīndrasya purataḥ samupācaran|

udvahannuktarāsaṃgaṃ praṇatvā taṃ munīśvaraṃ||135||



jānubhyāṃ bhuvi saṃghāya sāñjaliretamavravīta|

bhagavān nāthaḥ sarvajña dharmadhātujinālayaḥ||136||



kadāyaṃ svayaṃmutpanna stansamādeṣṭumarhati|

iti saṃprārthite tena maitreyeṇa mahātmanā||137||



bhagavantaṃ mahāvijñaṃ saṃpaśyannevamādiśata|

sādhu śṛṇu samādhāya maitreyo'sya svayambhūvaḥ||138||



samutpattikathāṃ vakṣe sarvalokābhibodhane|

purāsmin bhadrakalpe'bhūd vipaśvī nāma sarvavit||139||



jagachāstā munīndro'rhan dharmmarājastathāgataḥ|

aśīti varṣa sāhasra paramāyūṃṣi yadā nṛṇāṃ||140||



tadāhaṃ satya dharmmākhyā bodhisattvā'bhavaṃt kila|

yadā sa bhagavāñchāstā vandhumatyāḥ puro'ntike||141||



vihāre dharmmamādiśca vijahāra sasāṃdhikaḥ|

tadāhaṃ taṃ jagannāthamārādhya samupasthitaḥ||142||



tadātrā bhūtsaptakośa vyāyāmavistaro hradaḥ|

tadanuśāsanāṃ dhṛtvā prācaraṃ bodhi samvaraṃ||143||



aṣṭāṃga guṇa sampannaḥ jalāśrayo nagāvṛtaḥ|

padmotpalādi saugandhi nānā puṣpa praśobhitaḥ||144||



haṃsa sārasa kāḍamba pramukha pakṣimaṇḍitaḥ|

tīropāntanagāruha sarvarttu puṣpitairdrumaiḥ||145||



phalauṣadhādi bṛkṣaiśca samantāt parimaṇḍitaḥ|

mīnakacchapamaṇḍūkapramukha jalavāsināṃ||146||



jantūnāṃ nilayo'gādhaḥ sarvanāgādhipālayaḥ|

tatra sarvāhirājendraḥ karkkoṭakābhidho mahān||147||



evaṃ tadā mahā tīrthaḥ puṇyāmṛtāśrayo vabhau|

sadā tratridaśāḥ saddharmapsarobhiḥ pramoditāḥ||148||



snātvā saṃkrīḍamānāḥ satsaukhyaṃ bhuktvā divaṃ yayuḥ|

tathā brahmādayaḥ sarve maharṣayastapaśvinaḥ||149||



snāna saṃdhyādikaṃ karmma kṛtvā saṃsevire sadā|

evaṃ lokādhipāścāpi snātvātra sarvadā mudā||150||



svasva kule samabhyarcya mahotsāhairnisevire|

evaṃmanyepi lokāśca vratino brahmacāriṇaḥ||151||



snātvātra saṃvaraṃ dhṛtvāḥ pūtātmāno divaṃ yayuḥ|

bodhisattvā tathānaike snānadānavrataṃ mudā||152||



kṛtvātra vimalātmānaḥ samācārañjagaddhite|

evaṃ sarve munīndraiśca snāna vratādi bījaṃphalaṃ||153||



mahatpuṇyataraṃ śreṣṭhamākhyātaṃ bodhisādhanaṃ|

yatra snātvā triratnānāṃ śaraṇe samupāśritāḥ||154||



bodhicaryā vrataṃ dhṛtvā prācaranta jagaddhite|

te āśu vimalātmāno bhadraśrīsatguṇānvitāḥ||155||



bodhisattvāḥ mahāsattvā vabhūvuḥ sugatātmajāḥ|

kecinniḥ kleśitātmāno bhavasaṃcāre nispṛhāḥ||156||



śrāvakabodhisattvamāsādya babhūvu brahmacāriṇaḥ|

kecicca nirmalātmāno saṃsāre viratāśrayāḥ||157||



pratyekabodhimāsādya sunirvṛtiṃ samāyayuḥ|

kecit saṃbodhicittaṃ ca prāpya saddharmalālasāḥ||158||



bodhicaryāvrataṃ dhṛtvā samācarañjagaddhite|

kecit sarve bhuktvā divyakāmasukhānyapi||159||



saddharmaguṇasaṃraktāḥ prācaran sarvadā śubhe|

kecit sarve mahīpālāḥ sunīti dharmacāriṇaḥ||160||



kṛtvā sattvahitārthāni yayurante jinālayaṃ|

ahamapi tadā tatra snātvācaraṃ vrataṃ sadā||171||



etatpuṇyaviśuddhātmā drutaṃ sambodhimāptavān|

yaiścāpyasya jalaṃ pītaṃ te'pi nirmuktapātakāḥ||162||



pariśuddhāśayā bhadrā babhūvu bodhibhāginaḥ|

evamasau mahātīrthaḥ sarvairapi munīśvaraiḥ||163||



samadhiṣṭhāpito'dyāpi praśaṃsito mahītale|

tatra paścāt svayaṃ dharmadhāturutpatsyate dhruvaṃ||164||



ityādiśya munīndrau'sau bhūyā erevaṃ samādiśat|

tadā tatra samupanne dharmadhātau jinālaye||165||



nirutpātaṃ śubhotsāhaṃ pravartiṣyati sarvadā|

sarve lokāśca taṃ dṛṣṭvā dharmadhātuṃ svayambhūvaṃ||166||



śraddhayā śaraṇaṃ gatvā prabhajiṣyanti sarvadā|

tadetatpuṇyaliptāste sarve lokāḥ śubhendriyāḥ||167||



bhadraśrī satsukhaṃ bhuktvā yāsyantyante jinālayaṃ|

ityādiṣṭaṃ munīndreṇa vipaśvinā niśamyate||168||



sarve sabhāśritā lokāḥ prābhyanandan pravodhitāḥ|

iti vipaśvinā śāstā samādiṣṭaṃ śrutaṃ mayā||169||



tathā yuṣmatprodhārtha samākhyātaṃ pravuddhyatāṃ|

ityādiṣṭaṃ munīndreṇa śrīghanena niśamyate||170||



maitreyādi samālokāḥ sarve'pi saṃprasedire|



iti svayambhūdharmadhātu samutpatti nidānakathā prathamo'dhyāyaḥ samāptaḥ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project