Digital Sanskrit Buddhist Canon

बुद्धगद्यय

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    June 12, 2014
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Buddhagadyaya
बुद्धगद्यय (बुद्धगज्जय)

नमो बुद्धाय।

१. नमस् समन्तभद्राय सर्वगोचरचक्षु
करुणामृतकल्लोल­ सिन्धवे सूर्य्यबन्धवे।

२.जय जय धर्म्मराज जनकृतशर्म्मपूज
असदृशबुद्धलील अतिपरिशुद्धशिल

३.स्फुटितगभस्तिजाल बहुविधविस्वपल
जगति निरस्तदोस- प्रणमितशस्तवेष

४. रुचिरविमुक्तिभूष मगधविशिष्टभाष
दण्डितबहुमार खण्डितभवभार

५. मण्डितशुभगाथ पण्डितजननाथ
अञ्चितपदपात सञ्चितहितजात

६. सारहरिवरशयन तामरसनिभनयन
लोकजनसुखकरण लोलसुरनतचरण

७. कालजयचतुरतर शिलधरदिवसकर
बालजनकुमतिहर आलवकदमनकर

८. सुरनरपूजनीयार्य्य बुधजनबोधनावीर्य्य
परहितसाधनाकार्य्य त्रिभुवनशासनाचार्य्य

९. दानवारिपद्मासनस्थ धीरपूतचित्रासनस्थ
वीतमोहरुद्रासनस्थ बोधिमूलवज्रासनस्थ

१०. यज्ञाधीशगुणप्रणतिज्ञ विज्ञाधारवरस्फुटविज्ञ
अज्ञानारिबलप्रहरज्ञ प्रज्ञाधानमहत्षडभिज्ञ

११. धिषणामयसारसायक विपदाकुलहेतुहायक
अजरामरभूतिदायक सचराचरलोकनायक

१२. प्रश्रुतमृदुवाचाचन्दन निश्रुतसुरपूजाविन्दन
सुश्रुतजनमायानन्दन विश्रुतकुल-मायानन्दन

१३. इष्टविनष्टसमुज्झितकोप तुष्टवरिष्ठविवर्ज्जितपाप
शिष्टविशिष्टविनिर्ज्जितताप अष्टचतुष्टयलक्षणरूप

१४. योग्यभावगणनाहृतसीम भाग्यदायजनमोदनराम
वाक्यलेशपरिशोषितकाम साक्यराजकुलसागरसोम

१५. प्रेरितशासननीतिविशाल धारितबोधिमनोहरमूल
वारित-मारवधूजनलील पूरितपारमितादशशील

१६. कामप्रभाताररोचिर्द्दिनेश हेमप्रभाशोभमानप्रदेश
श्यामप्रभापूरणानर्घकेश व्यामप्रभालोककप्रकाश

१७. चीर्णाखिलज्ञानयोगर्द्धिचन्द्र पूर्णाधरच्चेदनेराद्धचन्द्र
पूर्णागमख्यातधीरार्द्धचन्द्र ऊर्णारुचिच्छेदबालार्द्धचन्द्र

१८. कुम्भोदयाधीशविश्वत्यराज दम्भोलिशालीशविस्तुत्यराज
अम्भोधिनीकाशसत्कर्म्मराज शम्भोधिवागीशसद्धर्म्मराज

१९. निकुञ्चद्भवादीनवाशेषबुद्ध सदञ्चद्गुणावेशशीलादिशुद्ध
विरिञ्चत्प्रभाभेदशोभादिसिद्ध उदञ्चद्महाकेतुमालानुबद्ध

२०. अनुसमयशुभसारभाषण अतुलगुणधर वीतभीषण
अतिमलिनभवरागरोषण अपरमितवरशीलभूषण

२१. प्रसुत प्रहित प्रसव प्रचल प्रथित प्रगुण प्रमद प्रफल
प्रणतप्रचुर प्रभवप्रदल प्रकटप्रणय प्रतिम प्रबल

२२. निस्तारिविख्यातविश्वजनशरण अस्तारिसद्धीरवृन्दशिवकरण
शस्तारिसत्त्यागसिद्धकरचरण विस्तारिषड्भेदवर्णवरकिरण

२३. व्यक्तिकरविन्याससाधुजनसङ्ग भक्तिकरसम्माननादिमधुभृङ्ग
भक्तिधरसंसारभेदरणरङ्ग मुक्तिपुरकल्याणमोदमुनितुङ्ग

२४. सरसिजनिश्रुतविरचिततन्त्र सपदितिरस्कृतभवभययन्त्र
बुधजनशिक्षितबहुविधतन्त्र त्रिभुवनविश्रुतनवगुणमन्त्र

२५. बहुलोलकथनीयरावाधिराव गुणशीलमहनीयसेवाधिसेव
अविपाकरमणीयभावाधिभाव जगदेकगरणीयदेवाधिदेव

२६. तपनशशिशिखिमहस्सत्यावबोधन अनयकुलमयतपस्सत्यावबाधन
अपरिमितगुणवचस्सत्यावसाधन सकलजनहितचतुस्सत्यावबोधन

२७. अगतिलकतलनर्म्मचक्रप्रमर्द्दन सुगतिकरबहुकर्म्मचक्रप्रवर्द्धन
दुगतिमयभवकर्म्मचक्रप्रमर्द्दन जगतिकृतवरधर्म्मचक्रप्रवर्त्तन

२८. सिद्धागमसद्भावनसुज्ञापितपाक बुद्धागमविख्यापनविज्ञापितनाक
शुद्धागमविस्फारणविध्मापितशोक ऋद्ध्यागमविस्तारणविज्ञापितलोक

२९. मृतसमृन्मयान्नपात्रलब्धदेवताञ्चन वत्सलत्वधामगात्रलुप्तशोभकाञ्चन
उत्सवृन्दशीतमञ्जुचित्रजातिवाञ्चन सत्-समन्तकूटशृङ्गदत्तपादलाञ्छन

३०. प्रथितचरितसङ्गगीतिवीतकदन अमितविमलधर्म्मशीलनीतिसदन
बहुलधवलपुञ्जहारचारुरदन शिशिरकिरणमण्डलाभिरामवदन

३१. जातदिवसीयमहमोदितपितामह वीतमललोकहितपूतकुशलावह
बाहुबलघोररण -मारबहुवीरह राहुनयनाविषयपादसरसीरुह

३२. प्रेमपूगसीमभूरिसोमसारवाचन भीमभावभामरागनामरूपसूदन
वामदेव-कामनाथसामपादरोधन हेमराशिधामचारुनामरूपशोभन

३३. वादबद्धविस्फुरत्कुदृष्टिदृष्टिसञ्चय भेदचित्तसम्भवप्रपञ्चपत्तिसञ्चय
पादपद्मसञ्चरत्प्रफुल्लपद्मसञ्चय वेदसिद्धशेमुषीप्रभग्नभेद्यसञ्चय

३४. अखिललोकपूजितप्रहितसर्वशोचन सकलतापवेदनप्रभवसङ्गमोचन
मधुरसारशीतलप्रकटभव्यवाचन निर्वशेषगोचरप्रततबुद्धिलोचन

३५. किरणनिवहप्रमण्डितविततपुष्कर कलुषहरणस्फुरन्नवललितपुष्कर
गमनसमयस्वयन्नददमितपुष्कर सकलभुवनप्रियङ्करचरणपुष्कर

३६. नित्यपेशलनित्यदक्षिणनित्यभावतथागत नित्यभासुरनित्यदेशितनित्यभावतथागत
नित्यविस्मयनित्यवत्सलनित्यमोदतथागत नित्यमङ्गलनित्यसुन्दरनित्यपूज्यतथागत

३७. त्रिविधशुभचलनवरजलजनिभयुगल विनयमयविविधमनुसमितदुरितगल
मथितबहुविषयभरभरितभवनिगल प्रणतसुरमकुटमणिघटितपदयुगल

३८. हेलाविरचितदोलायितजनमूलागमविधिदीपनवाट हालाहलनिभशालाभवशुभलीलाविदलनशासनझाट
बालानयमतिजालादरहरशीलायुधधरवारिदकूट कोलाहलकर-नालागिरिगजकालाकृतिमदवेगविघाट

३९. वनमुदितविस्पष्टमधुरतरनाद जनहृदयमद्ध्यस्थकमलमृदुपाद
विनयबलविच्चिन्नदुरितकुलभेद अनवरतसद्धर्म्मवितरणविनोद

४०. अरुणपदतलसकलविषयकविमलदशविधमतिबल करुणजलनिधिलहरिपरिकरसततकुशलितमहितल
विशददिनमणिकिरणविकसितकमलमृदुतलकरतल दशदिगुपगतसुरभिकुलवरवदनविकसितपरिमल.

४१. अनघम् अतिमनोज्ञं धर्म्मराजस्य गद्यं लिखति पठति यो वा सादरं यश् श्रुणोति
त्रिभुवनभवनान्तः प्राप्य भोगान् अशेषान् अनुभवति स नित्यं शान्तनिर्वाणसौख्यम्.

सिद्धिर् अस्तु. शुभम् अस्तु.
बुद्धगद्यय निमि.
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project