Digital Sanskrit Buddhist Canon

वागीश्वरवर्णनास्तोत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Vāgīśvaravarṇanāstotram
वागीश्वरवर्णनास्तोत्रम्



ब्रह्मादिदेवमनुजासुरपूजिताङ्गं

ज्ञानादिसर्वनिलयं गुणराजवन्तम्।

ज्ञानाधिपं गुणमयं गुणवृद्धिमन्तं

वागीश्वरं सुरगुरुं सततं नमामि॥ १॥



वेदादिशास्त्ररचनाखिलमन्त्रविज्ञं

स्तोत्रैः कथादिभिरशेषसुगीतशब्दम्।

यं कीर्ययन्ति मुनयो नरवाण्यभिज्ञं

वागीश्वरं सुरगुरुं सततं नमामि॥ २॥



ज्ञानप्रधानकशरीरमचिन्त्यबुद्धिं

वाचस्पतिं दिवि भुवि स्तुतकीर्तिदं तम्।

ज्ञानेश्वरं त्रिभुवनेशचराचरं तं

वागीश्वरं सुरगुरुं सततं नमामि॥ ३॥



रत्नादिशिल्पपरिकल्पनपूर्णज्ञेयं

चित्रं विचित्रितगुणं जनमाननीयम्।

सर्वज्ञकारकधराद् हृदि ब्रह्मपुञ्जं

वागीश्वरं सुरगुरुं सततं नमामि॥ ४॥



चर्याविधौ रतिपतिं स्थिरधैर्यबोधिं

ध्यानाधिपं विविधिना सुखरञ्जनीयम्।

विद्याप्रतिष्ठितगुरुं भुवनेतिपूर्णं

वागीश्वरं सुरगुरुं सततं नमामि॥ ५॥



वाणीपतिं भुजचतुष्टयबाणचापं

पुस्तं कृपाणमनिशं क्रमशो दधानम्।

सर्वेष्टदं जगति यच्चणारविन्दं

वागीश्वरं सुरगुरुं सततं नमामि॥ ६॥



श्रीवागीश्वरवर्णनास्तोत्रं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project