Digital Sanskrit Buddhist Canon

Kauśikaprajñāpāramitāsūtram

Technical Details
kauśikaprajñāpāramitāsūtram|



namo sarvabuddhabodhisattvebhyaḥ||



evaṃ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamanekaiśca bodhisattvaśatasahasraiḥ sarvaiḥ kumārabhūtaiḥ| tatra khalu bhagavān śakraṃ devānāmindramāmantrayate sma||



ayaṃ kauśika prajñāpāramitāyāḥ arthaḥ-prajñāpāramitā na dvayena draṣṭavyā na advayena| na nimittato na animittataḥ| na āyūhato na nirāyūhataḥ| notkṣepato na prakṣepataḥ| na saṃkleśato na asaṃkleśataḥ| na vyavadānato na avyavadānataḥ| notsargato na anutsargataḥ| na sthānato na asthānataḥ| na yogato na ayogataḥ| na saṃbandhato na asaṃbandhataḥ| na pratyayato na apratyayataḥ| na dharmato na adharmataḥ| na tathata(yā) na atathata(yā) na bhūtakoṭyā na abhūtakoṭyā (vedi)tavyā||



evamevāyaṃ sa kauśika prajñāpāramitāyāḥ arthaḥ| tadyathā sarvadharmasamatvāt prajñāpāramitā samā| sarvadharmaviviktatvāt prajñāpāramitā viviktā| sarvadharmācalatvāt prajñāpāramitā acalā| sarvadharmāmanyatvāt prajñāpāramitā amanyatā| sarvadharmābhīrutvāt prajñāpāramitā abhīru| sarvadharmācchambhitatayā prajñāpāramitā acchambhī | sarvadharmaikarasatvāt prajñāpāramitā ekarasā| sarvadharmānutpādatvāt prajñāpāramitā anutpādā| sarvadharmānirodhatvāt prajñāpāramitā anirodhā| gaganakalpatvāt sarvadharmāṇāṃ prajñāpāramitā gaganakalpā| rūpāparyantatvāt prajñāpāramitā aparyantā| evaṃ vedanāsaṃjñāsaṃskāravijñānāparyantatvāt prajñāpāramitā aparyantā| pṛthivīdhātvaparyantatvāt prajñāpāramitā aparyantā| evamabdhātu-tejodhātu-vāyudhātu-ākāśadhātu-vijñānadhātvaparyantatvāt prajñāpāramitā aparyantā| sumervaparyantatvāt prajñāpāramitā aparyantā| samudrāparyantatvāt prajñāpāramitā aparyantā| vajrasamatvāt prajñāpāramitā samā| sarvadharmābhedatvāt prajñāpāramitā abhedā| sarvadharma(svabhāvā)nupalabdhitvāt prajñāpāramitā anupalabdhiḥ| sarvadharmavibhāva(nā)-samatvāt prajñāpāramitā(a)vibhāva(nā)-samā| sarvadharmaniśceṣṭatvāt prajñāpāramitā niśceṣṭā| sarvadharmācintyatvāt prajñāpāramitā acintyeti||



evaṃ dānapāramitā-śīlapāramitā-kṣāntipāramitā-vīryapāramitā-

dhyānapāramitā-prajñāpāramitātrimaṇḍalapariśuddhyaparyantatvāt prajñāpāramitā aparyantā iti||



prajñāpāramitā ucyate yaduta aṣṭādaśaśūnyatā| tadyathā- ādhyātmaśūnyatā bahirdhāśūnyatā ādhyātmābahirdhāśūnyatā śūnyatāśūnyatā mahāśūnyatā paramā(rtha)śūnyatā saṃskṛtaśūnyatā asaṃskṛtaśūnyatā atyantaśūnyatā anādyagraśūnyatā (ana)pakāraśūnyatā prakṛtiśūnyatā svalakṣaṇaśūnyatā sarvadharmaśūnyatā anupalambhaśūnyatā abhāvaśūnyatā svabhāvaśūnyatā abhāvasvabhāvaśūnyatā iti| ayamucyate saṃkṣiptena prajñāpāramiteti||



tārakā timiraṃ dīpo māyāvaśyāya buddhudam|

supinaṃ vidyudabhraṃ ca evaṃ draṣṭavya saṃskṛtamiti||

anirodhamanutpādamanucchedamaśāśvatam|

anekārthamanānārthamanāgamamanirgamam||

yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam|

deśayāmāsa saṃbuddhastaṃ vande vadatāṃ varam||



namo daśasu dikṣu sarveṣāmatītānāgatapratyutpannānāṃ trayāṇāṃ ratnānām| namo bhagavatyai prajñāpāramitāyai sarvatathāgatasunibhāyai sarvatathāgatānujñātavijñātāyai| (oṃ) prajñe mahāprajñe prajñāvabhāse prajñālokakāri ajñānavidhamane siddhe susiddhe siddhyamane (bha)gavate sarvāṅgasundari (bha)ktivatsale prasārahaste samāśvāsakare sidhya sidhya, budhya budhya, kampa kampa, cala cala, rāva rāva, āgaccha bhagavate mā vilamba svāhā||



namo dharmodgatasya bodhisattvasya mahāsattvasya mahākāruṇakasya||



namo prajñāpāramitāyai| tadyathā-munidharme saṃgrahadharme anugrahadharme vimokṣadharme sattvānugrahadharme vaiśramaṇadharme samantanuparivartanadharme guṇigrahasaṃgrahadharme sarvatrānugatadharme sarvakālaparipūrṇadharme svāhā||



namo prajñāpāramitāyai| tadyathā-akhane nikhane mukhana nekhane (avaravandane) paṭane paṭane paṭare svāhā||



namo prajñāpāramitāyai| tadyathā-gaṅgā gaṅgā na tīrāvabhāsa gaṅgā svāhā||

namo prajñāpāramitāyai| tadyathā śrīye śrīye muni śrīye śrīyase svāhā||

namo prajñāpāramitāyai| tadyathā-oṃ vajrabale svāhā||

namo prajñāpāramitāyai| tadyathā-oṃ hrī śrī dhī śruti smṛti mati gati vijaye svāhā||

namo prajñāpāramitāyai| tadyathā-bambari bambari mahābambari būru būru mahābūru svāhā||

namaḥ prajñāpāramitāyai| tadyathā-hūte hūte hūvitāśane sarva-karmāvaraṇane svāhā||

namaḥ prajñāpāramitāyai| tadyathā-oṃ orolik svāhā||

namo prajñāpāramitāyai| tadyathā-oṃ sarvavit svāhā||

namaḥ prajñāpāramitāyai| tadyathā-gate gate pāragate pārasaṃgate bodhi svāhā||



idamavocadbhagavān| āttamanā āyuṣmān sāriputraḥ śakro devānāmindraste ca bodhisattvā mahāsattvāḥ sā ca sarvāvatī parṣad sadevagandharvamānuṣāsuraśca loko bhagavato bhāṣitamabhyanandan||



kauśikanāma prajñāpāramitā samāptā||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project