Digital Sanskrit Buddhist Canon

मारविजयस्तोत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Māravijayastotram
मारविजयस्तोत्रम्



जितमारकलिं जगदेकगुरुं

सुरयक्षमहोरगदैत्यनतम्।

चतुसत्यसुदेशितमार्गमिमं

गुणमेघमहं प्रणमामि सदा॥ १॥



भवभीममहोदधिमध्यगतं

कृपणार्तरवं समवेक्ष्य जनम्।

परिमोचयितुं य इह प्रणिधिं

प्रचकार विभुं तमहं प्रणतः॥ २॥



गिरिराजनिभं शरदिन्दुधियं

सुमुखं सुभुजं वररूपधरम्।

सुगतं गतमप्रतिमं सुगतं

प्रणतोऽस्मि सदा जगदर्थकरम्॥ ३॥



कनकप्रभया परिपीततनुं

वरदुन्दुभितोयदवल्गुरुतम्।

गजहंसविलम्बितधीरगतं

शिरसाऽभिनतोऽस्मि गुणैकनिधिम्॥ ४॥



तरुणार्कसमैरचलैर्नयनैः

स्फुरदुग्रमहाशनिभीमरवैः।

नमुचिप्रहरैरसिशक्तिधरै-

श्चलितोऽसि विभो न हि त्वं विकृतैः॥ ५॥



लवलीफलपाण्डुरकर्णपुटाः

कुचभारविनामितगात्रलताः।

नहि त्वामशकन् खलु नागसुताः

श्वसितैः स्खलितैरपि कम्पयितुम्॥ ६॥



तरवः कुसुमस्तबकाभरणा

बहुरत्नसहस्रचिताश्च नगाः।

न तथाभिरतिं जनयन्ति सतां

जनयन्ति यथा तव वीरगुणाः॥ ७॥



स्फुटचित्रपदं बहुयुक्तियुतं

गमकं वचनं तव कर्णसुखम्।

शुभमार्गफलं प्रसमीक्ष्यजना

न गृणन्ति पुनस्त्वदृतेऽन्यवचः॥ ८॥



इति वः शरणं समवेक्ष्य जना

न पतन्त्यपि कल्पशतैर्निरये।

विनिहत्य च दोषरिपून् बहुलान्

परियन्ति शुभं वरमोक्षपुरम्॥ ९॥



तव सौम्यतयाऽप्यभिभूततमो

न विराजति शीतकरो गगने।

तव काञ्चनकुङ्कुमसप्रभया

प्रभयाऽभिहतो न विभाति रविः॥ १०॥



तव नाथ शुभे वदनाम्बुरूहे

नयनभ्रमरा निपतन्ति नृणाम्।

प्रतिबुद्धदले कमले विमले

भ्रमरा इव पुष्पशताकुलिताः॥ ११॥



इति तोटकमन्त्रवरैरतुलैः

परिकीर्त्य मया तव वर्णलवान्।

यदुपार्जितमद्य शुभं विपुलं

शिवमस्तु ततो भुवि देवनृणाम्॥ १२॥



श्रीमारविजयस्तोत्रं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project