Digital Sanskrit Buddhist Canon

वज्रविलासिनीसाधनास्तवः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Vajravilāsinīsādhanāstavaḥ
वज्रविलासिनीसाधनास्तवः



रविविकस्वरभास्वरसुन्दरी-

प्रबलकेशरसंवरकर्णिकात्।

उदयमस्तकशृङ्गसमुल्लस-

न्नवसुपूर्णशशाङ्ककराङ्किताम्॥ १॥



विविधपुष्परसासववेद्यपि

द्रुतविलम्बितमध्यनदद्ध्वनिः।

अलिरुपेत्य निशार्धमहोत्सवे

धयति तद्गतधीरिति विस्मयः॥ २॥



उदयतेऽस्तमुपैति निशाकरः

पुनरतोऽप्युदयाचलमौलिताम्।

उभयकोटिकलापिनिरीक्षणे

न च शशी न विभाति दिवाकरः॥ ३॥



रविरुदेति सरोजदलान्तरे

शिखरतोऽपि विधुः प्रविलीयते।

व्रजति चोर्ध्वमसौ वडवानलो

गिलति राहुरधः शशिभास्करौ॥ ४॥



कमलिनीकमलासनलोचन-

प्रकटगोचरगोचरमीलनम्।

प्रथममङ्गमिदं कुलिशाम्बुज-

द्वयनिमीलनमत्र ततोऽपरम्॥ ५॥



सपदि साधकबीजनिघर्षणात्

त्रितयमम्बरमेति चतुर्थकम्।

सहजमक्षयधामकलावली-

कलितकालविलापनलेलिहम्॥ ६॥



यदि सुशिक्षितवज्रविलासिनीगुरुमुखाधिगमोऽधिगतो भवेत्।

भवति यस्य तदोत्तममध्यमाधमविनिश्चयमेति स तत्त्वदृक्॥ ७॥



श्रीवज्रविलासिनीसाधनास्तवः समाप्तः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project