Digital Sanskrit Buddhist Canon

32 parīndanāparivarto dvātriṃśattamaḥ

Technical Details
32 parīndanāparivarto dvātriṃśattamaḥ |



sahapratilabdhānāṃ ca subhūte ṣaṣṭyāḥ samādhimukhaśatasahasrāṇāṃ sadāprarudito bodhisattvo mahāsattvaḥ pūrvasyāṃ diśi, dakṣiṇasyāṃ paścimāyāmuttarasyāṃ diśi, vidikṣu adha ūrdhvaṃ ca diśi daśasu dikṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu gaṅgānadīvālukopamān buddhān bhagavataḥ paśyati sma bhikṣusaṃghaparivṛtān bodhisattvaguṇapuraskṛtān etaireva nayairebhireva nāmabhiretairevākṣarairimāmeva prajñāpāramitāṃ bhāṣamāṇān| tadyathāpi nāma ahametarhi asminneva trisāhasramahāsāhasre lokadhātau dharmaṃ deśayāmi bhikṣusaṃghaparivṛto bodhisattvagaṇapuraskṛtaḥ, ebhireva nayairebhireva nāmabhirebhirevākṣarairimāmeva prajñāpāramitāṃ bhāṣe| so'cintyena bāhuśrutyena śrutasāgaratayā ca samanvāgato'bhūt, sarvāsu ca jātiṣu na jātu buddhavirahito'bhūt| yatra yatra buddhā bhagavantaḥ saṃmukhībhūtā bhavanti, tatra tatropapadyate sma | avirahitaśca bhavati sma buddhairbhagavadbhiḥ, antataḥ svapnāntaragato'pi| sarve ca anena akṣaṇā vivarjitāḥ, kṣaṇasaṃpaccārāgitā ||



tatra khalu punarbhagavānāyuṣmantamānandamāmantrayate sma-tadanenāpi te ānanda paryāyeṇa evaṃ veditavyam-ityapīyaṃ prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ sarvajñajñānasyāhāriketi| tasmāttarhi ānanda bodhisattvairmahāsattvaiḥ sarvajñajñānaṃ pratilabdhukāmairasyāṃ prajñāpāramitāyāṃ caritavyam| iyaṃ prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyopadeṣṭavyoddeṣṭavyā svādhyātavyā likhitavyā | tathāgatādhiṣṭhānena mahāpustake pravyaktapravyaktairakṣaraiḥ sulikhitāṃ kṛtvā satkartavyā gurukartavyā mānayitavyā pūjayitavyā arcayitavyā apacāyitavyā puṣpairdhūpairgandhairmālyairvilepanaiścūrṇaiścīvarairvādyairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiḥ| iyamasmākamantikādānanda anuśāsanī| tatkasya hetoḥ ? atra hi prajñāpāramitāyāṃ sarvajñajñānapariniṣpattirbhaviṣyati| tatkiṃ manyase ānanda śāstā te tathāgataḥ ? ānanda āha-śāstā me bhagavan, śāstā me sugata| evamukte bhagavānāyuṣmantamānandametadavocat-śāstā te ānanda tathāgataḥ| paricarito'smyānanda tvayā maitreṇa kāyakarmaṇā manaāpena, maitreṇa vākkarmaṇā manaāpena, maitreṇa manaḥkarmaṇā manaāpena| tasmāttarhi ānanda yathaiva tvayā mamaitarhi tiṣṭhato dhriyamāṇasya yāpayato'smin samucchraye prema ca prasādaśca gauravaṃ ca kṛtam, tathaiva tvayā ānanda mamātyayādasyāṃ prajñāpāramitāyāṃ kartavyam| dvirapi trirapi te ānanda parīndāmi anuparīndāmi enāṃ prajñāpāramitām, yatheyaṃ nāntardhīyeta, yathā nāsyāṃ tvamanyaḥ puruṣaḥ syāḥ| yāvadānanda iyaṃ prajñāpāramitā loke pracariṣyati, tāvattathāgatastiṣṭhatīti veditavyam| tāvattathāgato dharmaṃ deśayatīti veditavyam| avirahitāste ānanda sattvā buddhadarśanena dharmaśravaṇena saṃghopasthānena ca veditavyam| tathāgatāntikāvacarāste ānanda sattvā veditavyāḥ, ya enāṃ prajñāpāramita śroṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyantyarcayiṣyantyapacāyiṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiśca pūjābhiriti ||



idamavocadbhagavān āttamanāḥ| te ca maitreyapramukhā bodhisattvā mahāsattvāḥ āyuṣmāṃśca subhūtirāyuṣmāṃśca śāriputraḥ āyuṣmāṃścānandaḥ śakraśca devānāmindraḥ sadevamānuṣāsuragaruḍagandharvaśca loko bhagavato bhāṣitamabhyanandanniti ||



āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ parīndanāparivarto nāma dvātriṃśattamaḥ ||



samāptā ceyaṃ bhagavatyā āryāṣṭasāhasrikāyāḥ prajñāpāramitā sarvatathāgatajananī bodhisattvapratyekajinaśrāvakāṇāṃ mātā, dharmamudrā dharmolkā dharmanābhirdharmabherī dharmanetrī dharmaratnanidhānam akṣayo dharmaḥ acintyādbhutadarśananakṣatramālā sadevamānuṣāsuragandharvalokavanditā sarvasukhaheturiti || prajñāpāramitāṃ samyagudgṛhya paryavāpya ca dhārayitvā pravartya enāṃ viharantu sadārthina iti ||



ye dharmā hetuprabhāvā hetusteṣāṃ tathāgato hyavadat |

teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ ||



deyadharmo'yaṃ pravaramahāyānayāyinyāḥ paramopāsikasaurājrasutalakṣmīdharasya| yadatra puṇyaṃ tadbhavatvācāryopādhyāyamātāpitṛpūrvaṃgamaṃ kṛtvā sakalasattvarāśeranuttarajñānāvāptaye iti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project