Digital Sanskrit Buddhist Canon

31 dharmodgataparivarta ekatriṃśattamaḥ

Technical Details
31 dharmodgataparivarta ekatriṃśattamaḥ |



evamukte dharmodgato bodhisattvo mahāsattvaḥ sadāpraruditaṃ bodhisattva mahāsattvametadavocat-na khalu kulaputra tathāgatāḥ kutaścidāgacchanti vā gacchanti vā | acalitā hi tathatā | yā ca tathatā, sa tathāgataḥ | na hi kulaputra anutpāda āgacchati vā gacchati vā | yaśca anutpādaḥ, sa tathāgataḥ | na hi kulaputra bhūtakoṭyā āgamanaṃ vā gamanaṃ vā prajñāyate | yā ca bhūtakoṭiḥ, sa tathāgataḥ | na hi kulaputra śūnyatāyā āgamanaṃ vā gamanaṃ vā prajñāyate| yā ca śūnyatā, sa tathāgataḥ | na hi kulaputra yathāvattāyā āgamanaṃ vā gamanaṃ vā prajñāyate | yā ca yathāvattā, sa tathāgataḥ | na hi kulaputra virāgasyāgamanaṃ vā gamanaṃ vā prajñāyate | yā ca virāgatā, sa tathāgataḥ | na hi kulaputra nirodhasyāgamanaṃ vā gamanaṃ vā prajñāyate | yaśca nirodhaḥ, sa tathāgataḥ | na hi kulaputra ākāśadhātorāgamanaṃ vā gamanaṃ vā prajñāyate | yaśca ākāśadhātuḥ, sa tathāgataḥ | na hi kulaputra anyatra ebhyo dharmebhyastathāgataḥ | yā ca kulaputra eṣāmeva dharmāṇāṃ tathatā, yā ca sarvadharmatathatā, yā ca tathāgatatathatā, ekaivaiṣā tathatā| nāsti kulaputra tathatāyā dvaidhīkāraḥ| ekaivaiṣā tathatā kulaputra| tathatā na dve na tisraḥ| gaṇanāvyativṛttā kulaputrā tathatā yaduta asattvāt | tadyathāpi nāma kulaputra puruṣo grīṣmābhitapto grīṣmāṇāṃ paścime māse'bhigate madhyāhnakālasamaye marīcikāṃ paśyet syandamānām| sa tena tena pradhāvet-atrodakaṃ pāsyāmi, apānīyaṃ pāsyāmīti | tatkiṃ manyase kulaputra kuta etadudakamāgataṃ kva vā tadudakaṃ gacchati, pūrvaṃ vā mahāsamudraṃ dakṣiṇaṃ vā paścimaṃ vā uttaraṃ vā ? sadāprarudita āha-na hi kulaputra marīcikāyāmudakaṃ saṃvidyate| kiṃ punarasyāgamanaṃ vā gamanaṃ vā prajñāyate ? sa khalu punaḥ kulaputra puruṣo grīṣmābhitapto bālajātīyo duṣprajñajātīyo marīcikāṃ dṛṣṭvā anudake udakasaṃjñāmutpādayati | na punastatrodakaṃ svabhāvataḥ saṃvidyate | dharmodgata āha-evametatkulaputra, evametat|



evameva kulaputra ye kecittathāgatarūpeṇa vā ghoṣeṇa vā abhiniviṣṭāḥ, te tathāgatasyāgamanaṃ ca gamanaṃ ca kalpayanti| ye ca tathāgatasyāgamanaṃ ca gamanaṃ ca kalpayanti, sarve te bālajātīyā duṣprajñajātīyā iti vaktavyāḥ, tadyathāpi nāma sa eva puruṣo yo'nudake udakasaṃjñāmutpādayati | tatkasya hetoḥ ? na hi tathāgato rūpakāyato draṣṭavyaḥ | dharmakāyāstathāgatāḥ | na ca kulaputra dharmatā āgacchati vā gacchati vā | evameva kulaputra nāsti tathāgatānāmāgamanaṃ vā gamanaṃ vā | tadyathāpi nāma kulaputra māyākāranirmitasya hastikāyasya vā aśvakāyasya vā rathakāyasya vā pattikāyasya vā nāstyāgamanaṃ vā gamanaṃ vā, evameva kulaputra nāsti tathāgatānāmāgamanaṃ vā gamanaṃ vā | tadyathāpi nāma kulaputra puruṣaḥ suptaḥ svapnāntaragata ekaṃ vā tathāgataṃ paśyet, dvau vā trīn vā caturo vā pañca vā ṣaḍvā sapta vā aṣṭau vā nava vā daśa vā viṃśatiṃ vā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā sahasraṃ vā, tato vā uttare | sa prativibuddhaḥ san ekamapi tathāgataṃ na paśyet | tatkiṃ manyase kulaputra kutaste tathāgatā āgatāḥ kva vā te tathāgatā gatā iti ? sadāprarudita āha-na khalu punaḥ kulaputra svapne kasyaciddharmasya pariniṣpattiḥ prajñāyate | mṛṣāvādo hi svapno'bhūt | dharmodgata āha-evameva kulaputra sarvadharmāḥ svapnopamā uktā bhagavatā | ye kecitkulaputra svapnopamān sarvadharmāṃstathāgatena nirdeśitān yathābhūtaṃ na prajānanti, te tathāgatān nāmakāyena vā rūpakāyena vā abhiniviśya tathāgatānāmāgamanaṃ vā gamanaṃ vā kalpayanti | yathāpi nāma dharmatāmaprajānanto ye ca tathāgatānāmāgamanaṃ vā gamanaṃ vā kalpayanti, sarve te bālajātīyāḥ pṛthagjanāḥ |



sarve te ṣaḍgatikaṃ saṃsāraṃ gatāḥ, gacchanti gamiṣyanti ca | sarve te prajñāpāramitāyā dūre | sarve te buddhadharmāṇāṃ dūre | ye khalu punaḥ kulaputra svapnopamān sarvadharmān svapnopamāḥ sarvadharmā iti tathāgatena deśitān yathābhūtaṃ prajānanti, na te kasyaciddharmasyāgamanaṃ vā gamanaṃ vā kalpayanti, utpādaṃ vā nirodhaṃ vā | ye ca na kasyaciddharmasyāgamanaṃ vā gamanaṃ vā kalpayanti, utpādaṃ vā nirodhaṃ vā, te dharmatayā tathāgataṃ prajānanti | ye ca tathāgataṃ dharmatayā prajānanti, na te tathāgatānāmāgamanaṃ vā gamanaṃ vā kalpayanti | ye ca tathāgatasyedṛśīṃ dharmatāṃ prajānanti, te āsannā anuttarāyāḥ samyaksaṃbodheścaranti | te ca prajñāpāramitāyāṃ caranti | te ca bhagavataḥ śrāvakāḥ amoghaṃ rāṣṭrapiṇḍaṃ paribhuñjate | te ca lokasya dakṣiṇīyāḥ | tadyathāpi nāma kulaputra mahāsamudre ratnāni na pūrvasyā diśa āgacchanti, na dakṣiṇasyāḥ, na paścimāyāḥ, nottarasyāḥ, na vidigbhyo nādhastānnopariṣṭānna kutaściddeśebhyo digbhya āgacchanti, api tu khalu punaḥ sattvānāṃ kuśalamūlānyupādāya mahāsamudre ratnānyutpadyante | na va tānyahetukānyutpadyante | hetupratyayakāraṇādhīnāni pratītyasamutpannāni | nirudhyamānāni ca tāni ratnāni ca kvaciddaśadiśi loke saṃkrāmanti | api tu khalu punaryeṣāṃ pratyayānāṃ satāṃ tāni ratnāni prabhāvyante, teṣāṃ pratyayānāmasatāṃ na teṣāṃ ratnānāṃ prabhāvanā bhavati | evameva kulaputra teṣāṃ tathāgatānāṃ kāyapariniṣpattirna kutaściddaśadiśi lokādāgatā, nāpi kvaciddaśadiśi loke gacchati | na ca ahetuko buddhānāṃ bhagavatāṃ kāyaḥ | pūrvacaryāpariniṣpanno hetupratyayādhīnaḥ kāraṇasamutpannaḥ pūrvakarmavipākādutpannaḥ |



sa na kvaciddaśadiśi loke'sti| api tu khalu punaryeṣāṃ pratyayānāṃ satāṃ kāyābhiniṣpattirbhavati, teṣāṃ pratyayānāmasatāṃ kāyābhiniṣpattirna prajñāyate | tadyathāpi nāma kulaputra vīṇāyāḥ śabda utpadyamāno na kutaścidāgacchati, nirudhyamāno'pi na kvacidgacchati, na kvacitsaṃkrāmati, pratītya ca hetupratyayasāmagrīmutpadyate hetvadhīnaḥ pratyayādhīnaḥ | tadyathāpi nāma droṇīṃ ca pratītya carma ca pratītya tantrīśca pratītya daṇḍaṃ ca pratītya upadhānīśca pratītya koṇaṃ ca pratītya puruṣasya ca tajjavyāyāmaṃ pratītya evamayaṃ vīṇāyāḥ śabdo niścarati hetvadhīnaḥ pratyayādhīnaḥ | sa ca śabdo na droṇyā niścarati, na carmaṇo na tantrībhyo na daṇḍānnopadhānībhyo na koṇānna puruṣasya tajjavyāyāmataḥ śabdo niścarati, api tu khalu punaḥ sarveṣāṃ samāyogācchabdaḥ prajñapyate | nirudhyamāno'pi śabdo na kvacidgacchati | evameva kulaputra buddhānāṃ bhagavatāṃ kāyaniṣpattirhetvadhīnā pratyayādhīnā anekakuśalamūlaprayogapariniṣpannā ca | na caikato hetuto na caikataḥ pratyayato na caikataḥ kuśalamūlato buddhakāyaprabhāvanā| na ca nairhetukī | bahuhetupratyayasāmagryāṃ samutpannā sā na kutaścidāgacchati | hetupratyayasāmagryāmasatyāṃ na kvacidgacchati | evaṃ tvayā kulaputra teṣāṃ tathāgatānāmāgamanaṃ ca gamanaṃ ca draṣṭavyam| sarvadharmāṇāmapi kulaputra tvayā iyameva dharmatā anugantavyā | yataḥ kulaputra tvamevaṃ tathāgatāṃśca sarvadharmāṃśca anutpannānaniruddhāṃśca saṃprajñāsyasi, tatastvaṃ niyato bhaviṣyasyanuttarāyāṃ samyaksaṃbodhau | prajñāpāramitāyāmupāyakauśalye ca niyataṃ cariṣyasi ||



asmin khalu punastathāgatānāmanāgatyagamananirdeśe bhāṣyamāṇe mahān bhūmicālo'bhūt | sarvaśca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāramahādaśamahānimittaṃ kampate prakampate saṃprakampate, calati pracalati saṃpracalati, vedhate pravedhate saṃpravedhate, raṇati praraṇati saṃpraraṇati, kṣubhyati prakṣubhyati saṃprakṣubhyati, garjati pragarjati saṃpragarjati sma | sarvāṇi ca mārabhavanāni saṃkṣobhitāni jihmībhūtāni cābhūvan | ye kecana trisāhasramahāsāhasre lokadhātau tṛṇagulmauṣadhivanaspatayaḥ, te sarve yena dharmodgato bodhisattvo mahāsattvastena praṇatā abhūvan | akālapuṣpāṇi cotsṛjanti sma | upariṣṭācca antarīkṣānmahāpuṣpavarṣaḥ prāvarṣat | śakraśca devānāmindraścatvāraśca mahārājāno dharmodgataṃ bodhisattvaṃ mahāsattvaṃ divyaiścandanacūrṇairdivyaiśca puṣpairavākiran abhyavākiran abhiprākiran | evaṃ ca vācamabhāṣanta-sādhu sādhu kulaputra | tava kulaputra anubhāvena adyāsmābhiḥ paramārthanirjātā kathā deśyamānā śrutā sarvalokavipratyanīkā, yatrābhūmiḥ sarvasatkāyadṛṣṭipratiṣṭhitānāṃ sarvāsaddṛṣṭyabhiviniviṣṭānāṃ sattvānām ||



atha khalu sadāprarudito bodhisattvo mahāsattvo dharmodgataṃ bodhisattvaṃ mahāsattvametadavocat-kaḥ punaḥ kulaputra atra hetuḥ, kaḥ pratyayo'sya mahataḥ pṛthivīcālasya loke prādurbhāvāya ? dharmodgato bodhisattvo mahāsattva āha-imaṃ kulaputra tathāgatānāmanāgatyagamananirdeśaṃ tava ca pṛcchato mama ca nirdiśato'ṣṭānāṃ prāṇisahasrāṇāmanutpattikadharmakṣāntipratilambho'bhūt| aśīteśca prāṇiniyutānāmanuttarāyāṃ samyaksaṃbodhau cittānyutpannāni, catuḥṣaṣṭeśca prāṇisahasrāṇāṃ virajāṃsi vigatamalāni dharmeṣu dharmacakṣūṃṣi viśuddhāni ||



atha khalu sadāprarudito bodhisattvo mahāsattvaḥ paramodāreṇa prītiprāmodyena samanvāgato'bhūt-lābhā me paramasulabdhāḥ, yasya me prajñāpāramitāmimaṃ ca tathāgatānāmanāgatyagamananirdeśaṃ paripṛcchataḥ iyatāṃ sattvānāmarthaḥ kṛtaḥ | etadevāsmākaṃ paryāptaṃ kuśalaṃ bhavedanuttarāyāḥ samyaksaṃbodheḥ pariniṣpattaye | na ca me bhūyo vicikitsā pravartate'nuttarāyāḥ samyaksaṃbodheḥ | niḥsaṃśayamahaṃ tathāgato bhaviṣyāmyarhan samyaksaṃbuddhaḥ | sa tenaiva prītiprāmodyena samanvāgataḥ saptatālaṃ vihāyasamabhyudgamya saptatāle sthitvā evaṃ cintayati sma-kenāhametarhi antarīkṣe sthitaḥ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkuryāmiti ? atha khalu śakro devānāmindra sadāpraruditaṃ bodhisattvaṃ mahāsattvamabhyudgataṃ dṛṣṭvā cetasaiva cāsya cittamājñāya divyāni cāsmai māndāravāṇi puṣpāṇyupanāmayati sma, evaṃ cāvocat-ebhistvaṃ kulaputra divyaiḥ puṣpairdharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkuru| satkartavyo hi kulaputra asmābhistava parigrāhakaḥ| tava hi kulaputra anubhāvena adya bahūnāṃ prāṇisahasrāṇāmarthaḥ kṛtaḥ | durlabhāḥ kulaputra evaṃrūpāḥ sattvāḥ, ye sarvasattvānāṃ kṛtaśo'prameyānasaṃkhyeyān kalpānutsahante mahāntaṃ bhāramudvoḍhuṃ yathā tvayā utsoḍham ||



atha khalu sadāprarudito bodhisattvo mahāsattvaḥ śakrasya devānāmindrasyāntikānmāndāravāṇi puṣpāṇi gṛhītvā dharmodgataṃ bodhisattvaṃ mahāsattvamavākirat, abhyavākirat, abhiprākirat | svakena ca kāyena dharmodgataṃ bodhisattvaṃ mahāsattvamabhicchādayati sma| evaṃ ca vācamabhāṣata-eṣo'haṃ kulaputra adyāgreṇa tavātmānaṃ niryātayāmi upasthānaparicaryāyai | sa ātmānaṃ niryātya dharmodgatasya bodhisattvasya mahāsattvasya purataḥ prāñjaliṃ kṛtvāsthāt ||



atha khalu sā śreṣṭhidārikā tāni ca pañca dārikāśatāni sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat-etā vayamapi kulaputra tavātmānaṃ niryātayāmaḥ, vayamapyanena kuśalamūlena eteṣāmeva dharmāṇāṃ lābhinyo bhavema, tvayaiva ca sārdhaṃ punaḥ punarbuddhāṃśca bhagavato bodhisattvāṃśca satkuryāma gurukuryāma | āsannībhūtāśca tavaiva bhavema | atha khalu sadāprarudito bodhisattvo mahāsattvaḥ śreṣṭhidārikāṃ tāni ca pañca dārikāśatānyetadavocat-yadi me yūyaṃ dārikā adhyāśayamanuvartadhvam, adhyāśayena ca mahyamātmānaṃ niryātayata, evamahaṃ yuṣmān pratīccheyam| dārikā āhuḥ-anuvartiṣyāmahe tava vayamāśayenādhyāśayena ca | vayaṃ tavātmānaṃ niryātayāmo yathecchākaraṇīyatāyai | atha khalu sadāprarudito bodhisattvo mahāsattvastāni śreṣṭhidārikāpramukhāni pañca dārikāśatāni sarvālaṃkārabhūṣitāni kṛtvā tāni ca pañca rathaśatānyalaṃkṛtya sarvāṇi ca tāni dharmodgatāya bodhisattvāya mahāsattvāya niryātayati sma upasthānaparicaryāyaiḥ-imāḥ kulaputra ahaṃ tavopasthāyikā niryātayāmi, imāni ca pañca rathaśatāni niryātayāmi paribhogāyeti ||



atha khalu śakro devānāmindrastasmai kulaputrāya sādhukāramadāt-sādhu sādhu kulaputra | bodhisattvairmahāsattvaiḥ sarvasvaparityāgibhirbhavitavyam| evaṃrūpeṇa ca tyāgacittena bodhisattvo mahāsattvaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate | evaṃ ca dharmabhāṇakāṇāṃ pūjāṃ kṛtvā śakyaṃ prajñāpāramitāmupāyakauśalyaṃ ca śrotum| tairapi kulaputra paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ pūrvaṃ bodhisattvacaryāṃ caradbhirevaṃrūpa eva tyāge sthitvā anuttarā samyaksaṃbodhiḥ samudānītā prajñāpāramitāmupāyakauśalyaṃ ca paripraśnayadbhiriti ||



atha khalu dharmodgato bodhisattvo mahāsattvastāni śreṣṭhidārikāpramukhāni pañca dārikāśatāni pañca rathaśatāni sadāpraruditasya bodhisattvasya mahāsattvasya kuśalaparipūrimupādāya pratigṛhṇīte sma| pratigṛhya ca sadāpraruditāyaiva kulaputrāya pratiniryātayāmāsa| atha khalu dharmodgato bodhisattvo mahāsattva utthāyāsanāt svakaṃ gṛhaṃ prāvikṣat sūryasya cāstaṃgamanakālo'bhūt ||



atha khalu sadāpraruditasya bodhisattvasya mahāsattvasyaitadabhūt-naitanmama sādhu pratirūpaṃ bhavet, yadahaṃ dharmakāmatayā āgatya niṣīdeyam, śayyāṃ ca parikalpayeyam | yannvahaṃ dvābhyāmeva īryāpathābhyāṃ sthitvā sthānena caṃkrameṇa ca kālamatināmayeyam, yāvaddharmodgato bodhisattvo mahāsattvaḥ svakādgṛhānnirgato bhaviṣyati yaduta dharmasaṃprakāśanāyeti ||



atha khalu dharmodgato bodhisattvo mahāsattvaḥ sapta varṣāṇyekasamādhisamāpanna evābhūt | aprameyairasaṃkhyeyairbodhisattvasamādhisahasraiḥ prajñāpāramitopāyakauśalyanirjātairvyāhārṣīt| sadāprarudito'pi bodhisattvo mahāsattva sapta varṣāṇi dvābhyāmeva īryāpathābhyāṃ kālamatināmayan na styānamiddhamavakrāmayāmāsa | sapta varṣāṇi ca kāmavitarkamutpādayāmāsa, na vyāpādavitarkaṃ na vihiṃsāvitarkamutpādayāmāsa, na rasagṛddhiṃ na cittaudbilyamutpādayāmāsa | api tu kadā nāma dharmodgato bodhisattvo mahāsattvo'smātsamādhervyutthāsyati, yannu vayaṃ dharmodgatasya bodhisattva mahāsattvasya dharmāsanaṃ prajñapayiṣyāmaḥ, yatrāsau kulaputro niṣadya dharmaṃ deśayiṣyatīti| taṃ ca pṛthivīpradeśaṃ susiktaṃ sumṛṣṭaṃ ca kariṣyāmo nānāpuṣpābhikīrṇam, yatra pṛthivīpradeśe dharmodgato bodhisattvo mahāsattvaḥ prajñāpāramitāmupāyakauśalyaṃ ca saṃprakāśayiṣyatīti cintayāmāsa | tānyapi śreṣṭhidārikāpramukhāni pañca dārikāśatāni sadāpraruditasya bodhisattvasya mahāsattvasyānuśikṣamāṇāni dvābhyāmeva īryāpathābhyāṃ kālamatināmayāmāsuḥ sarvāḥ kriyāstasyānuvartamānāḥ ||



atha khalu sadāprarudito bodhisattvo mahāsattvo divyaṃ nirghoṣamaśrauṣīt-itaḥ saptame divase dharmodgato bodhisattvo mahāsattvo'smātsamādhervyutthāsyati, vyutthāya ca madhyenagarasya niṣadya dharmaṃ deśayiṣyatīti| atha khalu sadāprarudito bodhisattvo mahāsattvastaṃ divyaṃ nirghoṣaṃ śrutvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastaṃ pṛthivīpradeśaṃ śodhayāmāsa sārdhaṃ śreṣṭhidārikāpramukhaiḥ pañcadārikāśataiḥ, dharmāsanaṃ ca prajñapayāmāsa saptaratnamayam, svakaṃ cottarāsaṅgaṃ kāyādavatārya tasyāsanasyopari prajñapayati sma| atha khalu tā dārikāḥ svakasvakānuttarāsaṅgān kāyādavatārya pañcottarāsaṅgaśatāni tatrāsane prajñapayāmāsuḥ atrāsane dharmodgato bodhisattvo mahāsattvo niṣadya dharmaṃ deśayiṣyatīti | evaṃ tāśca sarvā dārikā dharmodgatasya bodhisattvasya mahāsattvasya dharmāsanamāstīrya tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasya jātā abhūvan ||



atha khalu sadāprarudito bodhisattvo mahāsattvastaṃ pṛthivīpradeśaṃ sektukāmaḥ| na codakaṃ samantātparyeṣamāṇo'pi labhate, yena taṃ pṛthivīpradeśaṃ siñcet| yathāpi nāma māreṇa pāpīyasā tatsarvamudakamantardhāpitamabhūt, apyeva nāma asya sadāpraruditasya bodhisattvasya mahāsattvasyodakamalabhamānasya cittaṃ khidyeta, duḥkhadaurmanasyaṃ ca bhavet, cittasya vā anyathātvaṃ bhavet, yenāsya kuśalamūlasyāntardhānaṃ bhavet, na vā pūjā bhrājeran ||



atha khalu sadāpraruditasya bodhisattvasya mahāsattvasyaitadabhūt-yannvahamātmanaḥ kāyaṃ viddhvā imaṃ pṛthivīpradeśaṃ rudhireṇa siñceyam| tatkasya hetoḥ ? ayaṃ hi pṛthivīpradeśa uddhatarajaskaḥ | mā rajodhāturito bhūpredeśāddharmodgatasya bodhisattvasya mahāsattvasya kāye nipatet| kiṃ vā anenātmabhāvenāvaśyaṃ bhedanadharmiṇā kuryām ? varaṃ khalu punarmamāyaṃ kāya evaṃrūpayā kriyayā vinaśyatu, na tu niḥsāmarthyakriyayā | api ca kāmahetoḥ kāmanidānaṃ bahūni me ātmabhāvasahasrāṇi punaḥ punaḥ saṃsāre saṃsarato bhinnāni, na punarevaṃrūpeṣu sthāneṣu saddharmaparigrahasya kṛtaśaḥ| yadi punarbhidyante, kāmamevaṃrūpeṣu bhidyantāmiti | atha khalu sadāprarudito bodhisattvo mahāsattva iti pratisaṃkhyāya tīkṣṇaṃ śastraṃ gṛhītvā svakāyaṃ samantato viddhvā taṃ pṛthivīpradeśaṃ svarudhireṇa sarvamasiñcat| tānyapi śreṣṭhidārikāpramukhāni pañcadārikāśatāni sadāpraruditasya bodhisattvasya mahāsattvasyānuśikṣamāṇāni sarvāṇi tāni tīkṣṇāni śastrāṇi gṛhītvā svakasvakāni śarīrāṇi viddhvā taṃ pṛthivīpradeśaṃ svakasvakairlohitaiḥ sarvamasiñcan | na ca sadāpraruditasya bodhisattvasya mahāsattvasya tāsāṃ vā sarvāsāṃ dārikāṇāṃ cittasyānyathātvamabhūt, yatra sa māraḥ pāpīyānavatāraṃ labhet kuśalamūlāntarāyakaraṇāya ||



atha khalu śakrasya devānāmindrasyaitadabhūt-āścaryaṃ yāvaddharmakāmaścāyaṃ sadāprarudito bodhisattvo mahāsattvaḥ, yāvaddṛḍhasamādānaśca yāvanmahāsaṃnāhasaṃnaddhaśca anapekṣaḥ kāye jīviteṣu bhogeṣu ca, anuttarāyāḥ samyaksaṃbodheradhigamāya adhyāśayasaṃprasthitaḥ| yaduta sarvasattvān mocayiṣyāmyaparimāṇataḥ saṃsāraduḥkhādanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeti| atha khalu śakro devānāmidrastatsarvaṃ lohitodakaṃ divyaṃ candanodakamadhyatiṣṭhat, samantācca tasya pṛthivīpradeśasya acintyaṃ paramodāraṃ gandhaṃ yasya divyasya candanodakasya paripūrṇam| yojanaśataṃ gandho vāti ||



atha śakro devānāmindraḥ sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat-sādhu sādhu kulaputra| sādhu te kulaputra acintyaṃ vīryam, sādhvī ca te anuttarā dharmakāmatā dharmaparīṣṭiśca| evaṃrūpeṇa kulaputra adhyāśayena evaṃrūpeṇa vīryeṇa evaṃrūpayā ca dharmakāmatayā taiḥ paurvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarā samyaksaṃbodhiḥ samudānītā ||



atha khalu sadāpraruditasya bodhisattvasya mahāsattvasyaitadabhūt-prajñaptaṃ mayā dharmodgatasya bodhisattvasya mahāsattvasya dharmāsanam| ayaṃ ca pṛthivīpradeśaḥ susiktaḥ susaṃmṛṣṭaśca kṛtaḥ| kuto nu khalvahaṃ puṣpāṇi labheyam, yairahamimaṃ pṛthivīpradeśaṃ puṣpābhikīrṇaṃ kuryām, dharmodgataṃ ca bodhisattvaṃ mahāsattvaṃ dharmaṃ deśayantaṃ dharmāsane niṣaṇṇamabhyavakireyam ? atha khalu śakro devānāmindraḥ sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat- imāni te kulaputra pratigṛhāṇa divyāni māndāravāṇi puṣpāṇi | ebhistvamimaṃ pṛthivīpradeśaṃ puṣpābhikīrṇaṃ kuru, dharmodgataṃ ca bodhisattvaṃ mahāsattvaṃ dharmaṃ deśayantaṃ dharmāsane niṣaṇṇamabhyavakira | sa tasmai divyaṃ khārīsahasraṃ divyānāṃ māndāravapuṣpāṇāmupanāmayati sma| atha khalu sadāprarudito bodhisattvo mahāsattvastāni puṣpāṇi gṛhītvā anyataraiḥ puṣpaistaṃ pṛthivīpradeśaṃ puṣpābhikīrṇamakārṣīt, anyataraiśca puṣpairdharmodgataṃ bodhisattvaṃ mahāsattvamabhyavākirat ||



atha khalu dharmodgato bodhisattvo mahāsattvaḥ saptānāṃ varṣāṇāmatyayena tataḥ samādhervyutthāya yena dharmāsanaṃ tenopasaṃkramya prajñapta evāsane nyaṣīdat, anekaśatasahasrayā parṣadā parivṛtaḥ puraskṛtaḥ prajñāpāramitāṃ deśayāmāsa ||



atha khalu sadāprarudito bodhisattvo mahāsattvaḥ sahadarśanenaiva dharmodgatasya bodhisattvasya mahāsattvasya tādṛśaṃ sukhaṃ pratilabhate sma, tadyathāpi nāma prathamadhyānasamāpanna ekāgramanasikāro bhikṣuḥ| tatreyaṃ dharmodgatasya bodhisattvasya mahāsattvasya prajñāpāramitādeśanāyaduta sarvadharmasamatayā prajñāpāramitāsamatā | sarvadharmaviviktatayā prajñāpāramitāviviktatā | sarvadharmācalanatayā prajñāpāramitācalanatā | sarvadharmāmananatayā prajñāpāramitāmananatā | sarvadharmāstambhitatayā prajñāpāramitāstambhitatā | savadharmaikarasatayā prajñāpāramitaikarasatā | sarvadharmāparyantatayā prajñāpāramitāparyantatā | sarvadharmānutpādatayā prajñāpāramitānutpādatā | sarvadharmānirodhatayā prajñāpāramitānirodhatā | gaganāparyantatayā prajñāpāramitāparyantatā | samudrāparyantatayā prajñāpāramitāparyantatā | meruvicitratayā prajñāpāramitāvicitratā| gaganākalpanatayā prajñāpāramitākalpanatā | rūpāparyantatayā prajñāpāramitāparyantatā | evaṃ vedanā saṃjñā saṃskārāḥ | vijñānāparyantatayā prajñāpāramitāparyantatā | pṛthivīdhātvaparyantatatā prajñāpāramitāparyantatā | evamabdhātutejodhātuvāyudhātvākāśadhātvaparyantatayā prajñāpāramitāparyantatā | vijñānadhātvaparyantatayā prajñāpāramitāparyantatā | vajropamadharmasamatayā prajñāpāramitāsamatā | sarvadharmāsaṃbhedanatayā prajñāpāramitāsaṃbhedanatā | sarvadharmānupalabdhitayā prajñāpāramitānupalabdhitā | sarvadharmābhibhāvanāsamatayā prajñāpāramitābhibhāvanāsamatā | sarvadharmaniśceṣṭatayā prajñāpāramitāniśceṣṭatā| sarvadharmācintyatayā prajñāpāramitācintyatā veditavyeti ||



atha khalu sadāpraruditasya bodhisattvasya mahāsattvasya tathāniṣaṇṇasyaiva tasyāṃ belāyāṃ sarvadharmasamatā nāma samādhirājo jātaḥ| yataḥ sarvadharmaviviktaśca nāma samādhiḥ, sarvadharmācalanaśca nāma samādhiḥ, sarvadharmāmananaśca nāma samādhiḥ, sarvadharmāstambhitaśca nāma samādhiḥ, sarvadharmaikarasaśca nāma samādhiḥ, sarvadharmāparyantaśca nāma samādhi, sarvadharmānutpādaśca nāma samādhiḥ, sarvadharmānirodhaśca nāma samādhiḥ, gaganāparyataśca nāma samādhiḥ, samudrāparyantaśca nāma samādhiḥ, meruvicitraśca nāma samādhiḥ, gaganākalpaśca nāma samādhiḥ, rūpāparyantaśca nāma samādhiḥ | evaṃ vedanā saṃjñā saṃskārāḥ| vijñānāparyantaśca nāma samādhiḥ, pṛthivīdhātvaparyantaśva nāma samādhiḥ, evamabdhātutejodhātuvāyudhātvākāśadhātvaparyantaśca nāma samādhiḥ, vijñānadhātvaparyantaśca nāma samādhiḥ, vajropamaśca nāma samādhiḥ, sarvadharmāsaṃbhedaśca nāma samādhiḥ, sarvadharmānupalabdhiśca nāma samādhiḥ, sarvadharmāvibhāvanāsamatā ca nāma samādhiḥ, sarvadharmaniśceṣṭaśca nāma samādhiḥ, sarvadharmācintyaśca nāma samādhiḥ| evaṃpramukhāni ṣaṣṭiḥ samādhimukhaśatasahasrāṇi sadāpraruditena bodhisattvena mahāsattvena pratilabdhānyabhūvanniti ||



āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ dharmodgataparivarto nāmaikatriṃśattamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project