Digital Sanskrit Buddhist Canon

30 sadāpraruditaparivartastriṃśattamaḥ

Technical Details
30 sadāpraruditaparivartastriṃśattamaḥ|



punaraparaṃ subhūte tatheyaṃ prajñāpāramitā paryeṣṭavyā, yathā sadāpraruditena bodhisattvena mahāsattvena paryeṣitā, ya etarhi bhīṣmagarjitanirghoṣasvarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike brahmacaryaṃ carati| evamukte āyuṣmān subhūtirbhagavantametadavocat-kathaṃ bhagavan sadāpraruditena bodhisattvena mahāsattveneyaṃ prajñāpāramitā paryeṣitā? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-sadāpraruditena subhūte bodhisattvena mahāsattvena pūrvaṃ prajñāpāramitāṃ paryeṣamāṇena kāye'narthikena jīvitanirapekṣeṇa lābhasatkāraślokeṣvaniśritena paryeṣamāṇena paryeṣitā| tena prajñāpāramitāṃ paryeṣamāṇena araṇyagatena antarīkṣānnirghoṣaḥ śruto'bhūt-gaccha tvaṃ kulaputra pūrvasyāṃ diśi| tataḥ prajñāpāramitāṃ śroṣyasi| tathā ca gaccha, yathā na kāyaklamathamanasikāramutpādayasi, na styānamiddhamanasikāramutpādayasi, na bhojanamanasikāramutpādayasi, na pānīyamanasikāramutpādayasi, na rātrimanasikāramutpādayasi, na divasamanasikāramutpādayasi, na śītamanasikāramutpādayasi, noṣṇamanasikāramutpādayasi| mā ca kvaciccittaṃ praṇidhāḥ adhyātmaṃ vā bahirdhā vā| mā ca kulaputra vāmenālokayan gāḥ, mā dakṣiṇena, mā pūrveṇa, mā paścimena, mottareṇa, mordhvam, mādhaḥ, mā ca anuvidiśamavalokayan gāḥ| tathā ca kulaputra gaccha, yathā nātmato na satkāyataścalasi| yathā na rūpataścalasi, yathā na vedanāto na saṃjñāto na saṃskārataḥ, yathā na vijñānataścalasi| yo hyataścalati, sa vitiṣṭhate| kuto vitiṣṭhate? buddhadharmebhyo vitiṣṭhate| yo buddhadharmebhyo vitiṣṭhate, sa saṃsāre carati| yaḥ saṃsāre carati, sa na carati prajñāpāramitāyām| sa prajñāpāramitāṃ nānuprāpnotīti||



evamukte sadāprarudito bodhisattvo mahāsattvastaṃ nirghoṣametadavocat-evaṃ vai kariṣyāmi| tatkasya hetoḥ? ahaṃ hi sarvasattvānāmālokaṃ kartukāmo buddhadharmān samudānetukāma iti| evamukte sa nirghoṣaḥ sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat-sādhu sādhu kulaputra sadāprarudita||



atha khalu sadāprarudito bodhisattvo mahāsattvaḥ punarapi śabdamaśrauṣīt| evaṃ cāśrauṣīt-śūnyatānimittāpraṇihiteṣu ca tvayā kulaputra sarvadharmeṣvadhimuktimutpādya prajñāpāramitā paryeṣṭavyā| nimittaparivarjitena bhāvaparivarjitena sattvadṛṣṭiparivarjitena ca tvayā bhavitavyam| pāpamitrāṇi ca tvayā kulaputra parivarjayitavyāni| kalyāṇamitrāṇi ca tvayā sevitavyāni bhaktavyāni paryupāsitavyāni, yāni ca śūnyatānimittāpraṇihitānutpādājātāniruddhābhāvāḥ sarvadharmā iti dharmaṃ deśayanti| evaṃ tvaṃ kulaputra pratipadyamāno nacireṇa prajñāpāramitāṃ śroṣyasi pustakagatāṃ vā dharmabhāṇakasya bhikṣoḥ kāyagatām| yasya ca tvaṃ kulaputra antikātprajñāpāramitāṃ śṛṇuyāḥ śāstṛsaṃjñā tvayā tatrotpādayitavyā| kṛtajñena ca tvayā bhavitavyaṃ kṛtavedinā ca-eṣa mama kalyāṇamitraṃ yasyemāṃ prajñāpāramitāmantikācchṛṇomi| yāmahaṃ śṛṇvan kṣiprameva avinivartanīyo bhaviṣyāmyanuttarāyāḥ samyaksaṃbodheḥ, āsannaśca bhaviṣyāmi tathāgatānāmarhatāṃ samyaksaṃbuddhānām| tathāgatāvirahiteṣu buddhakṣetreṣūpapatsye| akṣaṇāṃśca vivarjayiṣyāmi| kṣaṇasaṃpadaṃ ca ārāgayiṣyāmīti| imāstvayā kulaputra anuśaṃsāḥ paritulayamānena dharmabhāṇake bhikṣau śāstṛsaṃjñotpādayitavyā| na ca tvayā kulaputra lokāmiṣapratisaṃyuktayā cittasaṃtatyā dharmabhāṇako bhikṣuranubaddhavyaḥ| dharmārthikena ca tvayā dharmagauraveṇa dharmabhāṇako bhikṣuranubaddhavyaḥ| mārakarmāṇi ca tvayā avaboddhavyāni| asti hi kulaputra māraḥ pāpīyān dharmabhāṇakasya bodhisattvasya mahāsattvasya rūpaśabdagandharasasparśānupasaṃharati sevituṃ bhaktuṃ paryupāsitum| tāṃścāsāvabhibhūya upāyakauśalyena parisevate bhajate paryupāste|



tatra ca tvayā kulaputra dharmabhāṇake bhikṣau nāprasādacittamutpādayitavyam| api tvevaṃ cittamutpādayitavyam-nāhaṃ tadupāyakauśalyaṃ jāne, yadeṣa upāyakauśalyaṃ prajānāti| eṣa sattvavinayena sattvānāṃ kuśalamūlaparigrahamupādāya enān dharmān pratisevate bhajate paryupāste| na hi kvacidbodhisattvānāṃ mahāsattvānāṃ saṅgo vā ārambaṇaṃ vā saṃvidyate| tatkṣaṇaṃ ca tvayā kulaputra dharmāṇāṃ bhūtanayaḥ pratyavekṣitavyaḥ| katamaśca kulaputra dharmāṇāṃ bhūtanayaḥ? yaduta sarvadharmā asaṃkleśā avyavadānāḥ| tatkasya hetoḥ? sarvadharmā hi svabhāvena śūnyāḥ| sarvadharmā hi niḥsattvā nirjīvā niṣpoṣā niṣpuruṣā niṣpudgalā māyopamāḥ svapnopamāḥ pratiśrutkopamāḥ pratibhāsopamāḥ| evaṃ tvaṃ kulaputra sarvadharmāṇāṃ bhūtanayaṃ pratyavekṣamāṇo dharmabhāṇakamanubadhnan nacireṇa prajñāpāramitāyāṃ niryāsyasi| aparamapi tvaṃ kulaputra mārakarma samanvāhareḥ| sacetkulaputra dharmabhāṇakaḥ prajñāpāramitārthikaṃ kulaputramavasādayati, na samanvāharati, tatra tvayā kulaputra na prativāṇiḥ kartavyā| api tu dharmārthikenaiva dharmagauraveṇaiva anirviṇṇamānasena dharmabhāṇako bhikṣuranubaddhavyaḥ||



atha khalu sadāprarudito bodhisattvo mahāsattvastasya nirghoṣasyāntikādimāmanuśāsanīṃ pratigṛhya yena pūrvā dik tena pratikrāmati sma| aciraprakrāntasya cāsyaitadabhūt-na mayā sa nirghoṣaḥ paripṛṣṭaḥ-kiyaddūraṃ mayā gantavyamiti| sa tatraiva pṛthivīpradeśe sthito'bhūt| tatra rudan krandan śocan paridevamānaḥ evaṃ cintayati sma-asminneva pṛthivīpradeśe ekaṃ vā rātriṃdivamatināmayiṣyāmi, dve vā, trīṇi vā, catvāri vā, pañca vā, ṣaḍ vā, sapta vā rātriṃdivānyatināmayiṣyāmi| na kāyaklamathamanasikāramutpādayiṣyāmi| na styānamiddhamanasikāramutpādayiṣyāmi| na bhojanamanasikāramutpādayiṣyāmi| na pānīyamanasikāramutpādayiṣyāmi| na rātrimanasikāramutpādayiṣyāmi| na divasamanasikāramutpādayiṣyāmi| na śītamanasikāramutpādayiṣyāmi| noṣṇamanasikāramutpādayiṣyāmi, yāvanna prajñāpāramitāṃ śroṣyāmīti| tadyathāpi nāma subhūte kaścideva puruṣaḥ ekaputrake kālagate mahatā duḥkhadaurmanasyena samanvāgato'bhavat, tasya putraśokena nānyaḥ kaścinmanasikāraḥ pravartate, api tvekaputrakamanasikāra eva pravartate| evameva subhūte sadāpraruditasya bodhisattvasya mahāsattvasya tasmin samaye nānyaḥ kaścinmanasikāraḥ pravartate sma, api tu kadā nāmāhaṃ tāṃ prajñāpāramitāṃ śroṣyāmīti||



atha khalu subhūte sadāpraruditasya bodhisattvasya mahāsattvasya tathotkaṇṭhitasya tathāgatavigrahaḥ purataḥ sthitvā sādhukāramadāt-sādhu sādhu kulaputra, yastvamenāṃ vācaṃ bhāṣase| evaṃ hi kulaputra paurvakairapi tathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ pūrvaṃ bodhisattvacaryāṃ caradbhiḥ prajñāpāramitā paryeṣitā, yathā tvametarhi paryeṣase| tena hi tvaṃ kulaputra etenaiva vīryeṇa etenaivotsāhenaṃ etayaivārthikatayā etayaiva cchandikatayā anubadhya pūrvāmeva diśaṃ gaccha| asti kulaputra itaḥ pañcabhiryojanaśatairgandhavatī nāma nagarī saptaratnamayī, saptabhiḥ prākārairanuparikṣiptā, saptabhiḥ parikhābhiḥ saptabhistālapaṅktibhiranuparikṣiptā, dvādaśa yojanāni āyāmena, dvādaśa yojanāni vistāreṇa, ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ākīrṇabahujanamanuṣyā ca pañcabhirantarāpaṇavīthiśatairālekhyavicitrasadṛśairdarśanīyairnirviddhā asamasamairanutpīḍajanayugyayānasaṃkramaṇasthānasthāpitaiḥ sumāpitā| samantataḥ prākārāśca tasyā nagaryāḥ saptaratnamayāḥ| teṣāṃ ca saptaratnamayānāṃ prākārāṇāṃ jāmbūnadasya suvarṇasya khoḍakaśīrṣāṇi pramāṇavantyupodgatāni| sarvasmiṃśca khoḍakaśīrṣe saptaratnamayo vṛkṣo jāto nānāvicitrai ratnamayaiḥ phalaiḥ phalavān| sarvataśca khoḍakavṛkṣādratnamayaṃ sūtraṃ dvitīyaṃ khoḍakavṛkṣāntaramavasaktam|



sarvāvatī ca sā nagarī sauvarṇena kiṅkiṇījālena praticchannā| tasya ca kiṅkiṇījālasya vāteneritasya valgurmanojño rañjanīyaḥ śabdo niścarati| tadyathāpi nāma pañcāṅgikasya tūryasya sametya saṃgītyāṃ kuśalairgandharvaiḥ saṃpravāditasya valgurmanojño rañjanīyo nirghoṣo niścarati, evameva tasya kiṅkiṇījālasya vāteritasya valgurmanojño rañjanīyo nirghoṣo niścarati| tena ca śabdena te sattvāḥ krīḍanti ramante paricārayanti| samantācca tasyā nagaryāḥ parikhā vāriparipūrṇā anusārivārivāhinyo vāriṇo nātiśītasya nātyuṣṇasya pūrṇāḥ| tasmiṃśca vāriṇi nāvaḥ saptānāṃ ratnānāṃ vicitrā darśanīyāsteṣāmeva sattvānāṃ pūrvakarmavipākenābhinirvṛttāḥ, yāsu te sattvā abhiruhya krīḍanti ramante paricārayanti| sarvaṃ ca tadvāri utpalapadmakumudapuṇḍarīkasaṃchāditam, anyaiśca abhijātābhijātaiḥ sugandhagandhibhiḥ puṣpaiḥ saṃchāditam| nāsti sā kācitrisāhasramahāsāhasre lokadhātau puṣpajātiryā tatra nāsti| samantācca tasyā nagaryāḥ pañcodyānaśatāni| sarvāṇi tāni saptaratnamayāni vicitrāṇi darśanīyāni| ekaikasmiṃścodyāne pañca pañca puṣkariṇīśatāni| krośaḥ krośaḥ pramāṇaṃ samantāttatpuṣkariṇīnām|



sarvāsu tāsu puṣkariṇīṣu saptaratnamayāni vicitrāṇi darśanīyāni utpalapadmakumudapuṇḍarīkāṇi jātāni, yaistadudakaṃ saṃchāditam| sarvāṇi ca tānyutpalapadmakumudapuṇḍarīkāni śakaṭacakrapramāṇapariṇāhāni sugandhāni nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni, pītāni pītavarṇāni pītanidarśanāni pītanirbhāsāni, lohitāni lohitavarṇāni lohitanidarśanāni lohitanirbhāsāni, avadātāni avadātavarṇānyavadātanidarśanānyavadātanirbhāsāni| sarvāśca tāḥ puṣkariṇyo haṃsasārasakāraṇḍavakrauñcacakravākopanikūjitāḥ| sarvāni ca tānyudyānāni amamānyaparigrahāṇi, teṣāmeva sattvānāṃ pūrvakarmavipākenābhinirvṛttāni, yathāpi nāma dīrgharātraṃ prajñāpāramitāyāṃ caritavatāṃ buddhanetrīcitrīkārānugatasugataśrutacittānāṃ sattvānāṃ dīrgharātraṃ gambhīreṣu dharmeṣvadhimuktānām| tatra ca kulaputra gandhavatyāṃ nagaryāṃ madhyeśṛṅgāṭakasya dharmodgatasya bodhisattvasya mahāsattvasya gṛhaṃ yojanaṃ samantāt| saptānāṃ ratnānāṃ citraṃ darśanīyam| saptabhiḥ prākāraiḥ saptabhistālapaṅktibhiranuparikṣiptam| tasmiṃśca gṛhe catvāryudyānāni gṛhaparibhogopabhogaparibhogāya| nityapramuditaṃ ca nāmodyānam| aśokaṃ ca nāma śokavigataṃ ca nāma puṣpacitraṃ ca nāmodyānam| ekaikasmiṃścodyāne'ṣṭāvaṣṭau puṣkariṇyo yaduta bhadrā ca nāma, bhadrottamā ca nāma, nandā ca nāma, nandottamā ca nāma, kṣamā ca nāma, kṣamottamā ca nāma, niyatā ca nāma, avivāhā ca nāma| tāsāṃ ca khalu puṣkariṇīnāmekaṃ pārśvaṃ sauvarṇamayaṃ dvitīyaṃ pārśvaṃ rūpyamayaṃ tṛtīyaṃ pārśvaṃ vaidūryamayaṃ caturthaṃ pārśvaṃ sphaṭikamayam|



adhobhūmiḥ karketanamayī, suvarṇavālukāstīrṇā| ekaikasyāṃ ca puṣkariṇyāmaṣṭāvaṣṭau sopānāni nānāvicitrai ratnamayaiḥ sopānaphalakaiḥ pratimaṇḍitāni| sarvasmiṃśca sopānaphalakavivarāntare jāmbūnadasya suvarṇasya kadalīvṛkṣo jātaḥ| sarvāśca tāḥ puṣkariṇyo nānotpalapadmakumudapuṇḍarīkasaṃchāditasalilā haṃsasārasakāraṇḍavakrauñcacakravākopakūjitāḥ| samantācca tāsāṃ puṣkariṇīnāṃ nānācitrāḥ puṣpavṛkṣā jātāḥ| teṣāṃ puṣpavṛkṣāṇāṃ vāteneritāni puṣpāṇi puṣkariṇīṣu patanti| sarvāsu ca tāsu puṣkariṇīṣu candanagandhikaṃ vāri, varṇopetaṃ rasopetaṃ sparśopetam| tatra ca dharmodgato bodhisattvo mahāsattvaḥ saparivāro'ṣṭaṣaṣṭayā strīsahasraiḥ sārdhaṃ pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍati ramate paricārayati| ye'pi tatra nagare anye sattvā vāstavyāḥ, striyaśca puruṣāśca, te'pi sarve nityapramuditā udyāneṣu puṣkariṇīṣu ca pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti| sa khalu punardharmodgato bodhisattvo mahāsattvaḥ sārdhaṃ parivāreṇa tāvatkālaṃ krīḍati ramate paricārayati, tatastrikālaṃ prajñāpāramitāṃ deśayati| ye'pi te sattvāstatra gandhavatyāṃ nagaryāṃ vāstavyāḥ te'pi madhyenagaraśṛṅgāṭakasya dharmodgatasya bodhisattvasya mahāsattvasya āsanaṃ prajñapayanti, suvarṇapādakaṃ vā rūpyapādakaṃ vā vaiḍūryapādakaṃ vā sphaṭikapādakaṃ vā, tūlikāstīrṇaṃ vā, goṇikāstīrṇaṃ vā, uparigarbholikaṃ vā, kāśikavastrapratyāstaraṇaṃ vā ardhakrośamuccaistvena| upariṣṭāccāntarīkṣe cailavitānaṃ muktāvicitritaṃ samaṃ sahitā niratāḥ kimayaṃ saṃsthita iti susaṃsthitavicitravipākatayā dhārayanti| samantācca taṃ pṛthivīpradeśaṃ pañcavarṇikaiḥ kusumairabhyavakiranti saṃpravikiranti|



nānāgandhadhūpadhūpitaṃ ca taṃ pṛthivīpradeśaṃ kurvanti, yathāpīdaṃ dharmāśayaviśuddhyā tasya dharmodgatasya bodhisattvasya mahāsattvasya dharmagauraveṇa ca| tatra dharmodgato bodhisattvo mahāsattvo niṣaṇṇaḥ prajñāpāramitāṃ deśayati| evaṃrūpeṇa kulaputra dharmagauraveṇa dharmāṇāṃ saṃniśrayatayā śraddheyaśraddadhānatayā śraddhotpādanena te sattvā dharmodgatasya bodhisattvasya mahāsattvasyāntikātprajñāpāramitāṃ śṛṇvanti| tatra ca bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi saṃnipatitāni devamanuṣyāṇāṃ śṛṇvanti| tato'nye keciduddiśanti, kecitsvādhyāyanti, kecillikhanti, kecidyoniśomanasikāreṇānugacchanti| sarvaṃ ca te sattvā avinipātadharmāṇo'vinivartanīyā anuttarāyāḥ samyaksaṃbodheḥ| tasya tvaṃ kulaputra dharmodgatasya bodhisattvasya mahāsattvasyāntikaṃ gaccha| tataḥ śroṣyasi prajñāpāramitām| sa hi tava kulaputra dīrgharātraṃ kalyāṇamitraṃ saṃdarśakaḥ samādāpakaḥ samuttejakaḥ saṃpraharṣako'nuttarāyāḥ samyaksaṃbodheḥ| tenāpi kulaputra pūrvamevaṃ prajñāpāramitā paryeṣitā, yathā tvametarhi paryeṣase| gaccha tvaṃ kulaputra rātriṃdivamadhiṣṭhitamanasikāramutpādayamāno nacireṇa prajñāpāramitāṃ śroṣyasi||



atha khalu sadāprarudito bodhisattvo mahāsattvaḥ idaṃ śrutvā tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto'bhūt| tadyathāpi nāma puruṣaḥ saviṣeṇa śalyena viddho nānyaṃ manasikāramutpādayati, api tu kadā nāmāhaṃ śalyahartāraṃ vaidyaṃ lapsye yo mamedaṃ śalyamuddhariṣyati, yo māmito duḥkhānmocayiṣyatīti| evameva sadāprarudito bodhisattvo mahāsattvastasmin samaye nānyaṃ kaṃciddharmaṃ manasi karoti, api tu kadā nāmāhaṃ taṃ kulaputraṃ drakṣyāmi yo māṃ prajñāpāramitāṃ śrāvayiṣyati, yanmama dharmaṃ śrutvā upalambhamanasikārāḥ prahāsyanta iti ||



atha khalu sadāprarudito bodhisattvo mahāsattvastasminneva pṛthivīpradeśe sthitaḥ tasya dharmodgatasya bodhisattvasya mahāsattvasya prajñāpāramitāṃ deśayataḥ śṛṇoti sma| śṛṇvaṃśca sarvadharmeṣvaniśritasaṃjñāmutpādayati sma| tasyānekāni samādhimukhānyāmukhībhūtānyabhūvan| tadyathāsarvadharmasvabhāvavyavalokano nāma samādhiḥ| sarvadharmasvabhāvānupalabdhirnāma samādhiḥ| sarvadharmasvabhāvajñānanirgamo nāma samādhiḥ| sarvadharmanirnānātvo nāma samādhiḥ| sarvadharmanirvikāradarśī nāma samādhiḥ| sarvadharmāvabhāsakaro nāma samādhiḥ| sarvadharmatamopagato nāma samādhiḥ| sarvadharmajñānavidhvaṃsano nāma samādhiḥ| sarvadharmavidhūnano nāma samādhiḥ| sarvadharmānupalabdhirnāma samādhiḥ| kusumābhikīrṇo nāma samādhiḥ| sarvadharmātmabhāvābhinirhāro nāma samādhiḥ| māyāvivarjito nāma samādhiḥ| ādarśamaṇḍalapratibhāsanirhāro nāma samādhiḥ| sarvasattvarutanirhāro nāma samādhiḥ| rajopagato nāma samādhiḥ| sarvasattvābhipramodano nāma samādhiḥ| sarvasattvarutakauśalyānugato nāma samādhiḥ| nānārutapadavyañjanābhinirhāro nāma samādhiḥ| astambhito nāma samādhiḥ|



prakṛtyavyavahāro nāma samādhiḥ| anāvaraṇavimokṣaprāpto nāma samādhiḥ| rājopagato nāma samādhiḥ| nāmaniruktipadavyañjano nāma samādhiḥ| sarvadharmavipaśyano nāma samādhiḥ| sarvadharmaviṣayāpagato nāma samādhiḥ| sarvadharmānāvaraṇakoṭirnāma samādhiḥ| gaganakalpo nāma samādhiḥ| vajropamo nāma samādhiḥ| āsannarūparājo nāma samādhiḥ| asapatnarājo nāma samādhiḥ| jayalabdho nāma samādhiḥ| avivartyacakṣurnāma samādhiḥ| dharmadhātuniyato nāma samādhiḥ| dharmadhātunirgato nāma samādhiḥ| āśvāsadātā nāma samādhiḥ| siṃhābhigarjito nāma samādhiḥ| sarvasattvābhibhavano nāma samādhiḥ| vigatarajo nāma samādhiḥ| asaṃkliṣṭo nāma samādhiḥ| padmavyūho nāma samādhiḥ| kāṅkṣocchedano nāma samādhiḥ| sarvasārānugato nāma samādhiḥ| sarvadharmābhyudgato nāma samādhiḥ| abhijñābalavaiśāradyaprāpto nāma samādhiḥ| sarvadharmanirvedhako nāma samādhiḥ| sarvadharmavibhavamudrā nāma samādhiḥ| sarvadharmavibhavasamudro nāma samādhiḥ| sarvadharmanirviśeṣadarśī nāma samādhiḥ| sarvadṛṣṭikṛtagahanavivarjito nāma samādhiḥ| tamopagato nāma samādhiḥ| sarvadharmanimittāpagato nāma samādhiḥ| sarvasaṅgavimukto nāma samādhiḥ| sarvakausīdyāpagato nāma samādhiḥ| gambhīradharmaprabhākaro nāma samādhiḥ| merukalpo nāma samādhiḥ| asaṃhāryo nāma samādhiḥ| māramaṇḍalavidhvaṃsanakaro nāma samādhiḥ| trailokyānabhiniviṣṭo nāma samādhiḥ| raśminirhāro nāma samādhiḥ| tathāgatadarśano nāma samādhiḥ| sarvatathāgatadarśī nāma samādhiḥ| sa eṣu samādhiṣu sthitaḥ san daśadiśi loke buddhān bhagavataḥ paśyati sma aprameyānasaṃkhyeyān imāmeva prajñāpāramitāṃ prakāśayato bodhisattvebhyo mahāsattvebhyaḥ| te ca tathāgatāḥ sādhukāraṃ dadati sma, svāsanaṃ cāsya kurvanti sma| evaṃ cāvocan-asmābhirapi kulaputra pūrvaṃ bodhisattvacaryāṃ caradbhirevameva prajñāpāramitā parigaveṣitā|



parigaveṣamāṇaiśca ete eva samādhayaḥ pratilabdhāḥ, ye tvayaitarhi pratilabdhāḥ| enāṃśca samādhīn pratilabhya gatiṃgatāḥ saṃvṛttāḥ, prajñāpāramitāyāmavinivartanīyeṣu buddhadharmeṣu pratiṣṭhitāḥ| te vayameteṣāmeva samādhīnāṃ prakṛtiṃ svabhāvaṃ vyavalokayantastaṃ dharmaṃ na samanupaśyāmo yaḥ samāpadyate vā vyuttiṣṭhate vā, yo bodhāya caret, yo vā anuttarāṃ samyaksaṃbodhimabhisaṃbudhyeta| iyaṃ sā kulaputra prajñāpāramitā, yā na kenaciddharmeṇa manyamānatā| amanyamānatāsthitairasmābhiriyamevaṃrūpā kāyasya suvarṇavarṇatā pratilabdhā| dvātriṃśacca mahāpuruṣalakṣaṇāni| aśītiścānuvyañjanāni| vyāmaprabhatā ca| acintyaṃ ca anuttaraṃ buddhajñānaṃ buddhaprajñā, anuttaraśca buddhasamādhiḥ, sarvabuddhadharmaguṇapāramitā ca anuprāptā yasyā guṇapāramitāyā na śakyaṃ tathāgataireva tāvatpramāṇaṃ grahītuṃ paryanto vā nidarśayitum, kiṃ punaḥ śrāvakapratyekabuddhaiḥ? tasmāttarhi kulaputra eteṣveva tvayā dharmeṣu gauravamutpādayitavyaṃ bhūyasyā mātrayā arthikatayā chandikatayā ca| arthikasya hi kulaputra chandikasya ca na durlabhā bhavatyanuttarā samyaksaṃbodhiḥ| kalyāṇamitreṣu ca tvayā kulaputra tīvraṃ gauravamutpādayitavyam, prema ca karaṇīyam, prasādaśca karaṇīyaḥ| kalyāṇamitraparigṛhītā hi bodhisattvā mahāsattvāḥ kṣiprameva anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante||



atha khalu sadāprarudito bodhisattvo mahāsattvastāṃstathāgatānetadavocat-ko'smākaṃ kalyāṇamitramiti? ta enametadavocan-dīrgharātraṃ tvaṃ kulaputra dharmodgatena bodhisattvena mahāsattvena anuttarāyāṃ samyaksaṃbodhau paripācitaḥ parigṛhītaśca| prajñāpāramitāyāmupāyakauśalye buddhadharmeṣu ca śikṣāpitaḥ| sa tava kulaputra parigrāhakaḥ kalyāṇamitraṃ ca| tattvayā kṛtajñatayā kṛtaveditayā ca satkṛtya tatkṛtaṃ dhārayitavyam| sacettvaṃ kulaputra dharmodgataṃ bodhisattvaṃ mahāsattvamekaṃ vā kalpaṃ dvau vā kalpau trīn vā kalpān kalpaśataṃ vā kalpasahasraṃ vā kalpaśatasahasraṃ vā tato vā uttare cailoṇḍukamiva śirasā parikarṣeḥ, sarvasattvasukhopasthānaṃ cāsyopasthāpayeḥ, yāvantastrisāhasramahāsāhasre lokadhātau rūpaśabdagandharasasparśāḥ, tān sarvānupanāmayeḥ| evamapi tvayā kulaputra tasya kulaputrasya naiva kṛtasya pratikṛtaṃ bhavet| tatkasya hetoḥ? tasya hi kulaputra kulaputrasya anubhāvena tavaiṣāmevaṃrūpāṇāṃ samādhīnāṃ pratilambhaḥ saṃvṛttaḥ| prajñāpāramitopāyakauśalyaśravaśca prajñāpāramitāpratilambhaśca saṃvṛttaḥ||



atha khalu te tathāgatāḥ sadāpraruditaṃ bodhisattvaṃ mahāsattvaṃ samāśvāsya antarhitā abhūvan| sa ca kulaputrastebhyaḥ samādhibhyo vyudasthāt| vyutthitasya cāsya etadabhūt-kutaste tathāgatāḥ, kva vā te tathāgatā iti| sa tāṃstathāgatānapaśyan mahatīmutkaṇṭhāṃ paritasanaṃ cāpannaḥ| tasyaitadabhūt-āryo dharmodgato bodhisattvo mahāsattvo dhāraṇīpratilabdhaḥ pañcābhijñaḥ pūrvajinakṛtādhikāraḥ mama saṃparigrāhakaḥ kalyāṇamitraṃ ca| dīrgharātraṃ ca mama tenārthaḥ kṛtaḥ| yannvahametamarthaṃ dharmodgataṃ bodhisattvaṃ mahāsattvamabhigamyopasaṃkramya paripṛccheyam-kutaste tathāgatā āgatāḥ, kva vā te tathāgatā gatā iti||



atha khalu sadāprarudito bodhisattvo mahāsattvo dharmodgate bodhisattve mahāsattve prema ca prasādaṃ ca citrīkāraṃ ca gauravaṃ ca upasthāpayati| upasthāpya evaṃ prācintayat-kiyadrūpayā nu khalvahaṃ satkriyayā taṃ dharmodgataṃ bodhisattvaṃ mahāsattvamupasaṃkrāmeyam? daridraścāsmi| na ca me kiṃcittathārūpaṃ vastraṃ vā ratnaṃ vā suvarṇaṃ vā maṇayo vā muktā vā vaidūryaṃ vā śaṅkhaśilā vā pravālaṃ vā rajataṃ vā puṣpaṃ vā dhūpo vā gandho vā mālyaṃ vā vilepanaṃ vā cūrṇaṃ vā cīvaraṃ vā chatraṃ vā dhvajaṃ vā ghaṇṭā vā patākā vā saṃvidyate| kenāhaṃ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkuryāṃ gurukuryām? na ca mamaitatpratirūpaṃ bhavet, yadahamevameva dharmodgataṃ bodhisattvaṃ mahāsattvamupasaṃkrāmeyam| daridraścāsmi| na ca me prītirvā prāmodhaṃ votpadyate||



atha khalu sadāprarudito bodhisattvo mahāsattva evaṃrūpairguṇairgauravamanasikārairgacchan anupūrveṇa anyataraṃ nagaramanuprāpto'bhūt| tatra tasyāntarāpaṇamadhyagatasya etadabhūt-yannvahamimamātmabhāvaṃ vikrīya tena mūlyena dharmodgatasya bodhisattvasya mahāsattvasya satkāraṃ kuryām| dīrgharātraṃ hi mamātmabhāvasahasrāṇi bhagnāni kṣīṇāni niruddhāni vikrītāni| punaḥ punaraparimāṇe saṃsāre aparimāṇāni ca nirayaduḥkhāni mayā kāmahetoḥ kāmanidānamanubhūtāni| na punarevaṃrūpāṇāṃ dharmāṇāṃ kṛtaśa evaṃrūpāṇāṃ vā sattvānāṃ satkārāyeti| atha khalu sadāprarudito bodhisattvo mahāsattvontarāpaṇamadhyagataḥ śabdamanuśrāvayāmāsa, ghoṣamudīrayati sma-kaḥ puruṣeṇārthikaḥ, kaḥ puruṣeṇārthikaḥ, kaḥ puruṣaṃ kretumicchatīti||



atha khalu mārasya pāpīyasa etadabhūt-ayaṃ sadāprarudito bodhisattvo mahāsattvo dharmakāmatayā yadyātmānaṃ vikrīya dharmodgatasya bodhisattvasya mahāsattvasya satkāraṃ kariṣyati, prajñāpāramitāmupāyakauśalyaṃ ca pariprakṣyati-kathaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kṣipramanuttarāyāṃ samyaksaṃbodhau pariniṣpatsyate iti, tadā śrutasāgaratāṃ cānuprāpsyati, adhṛṣyaśca bhaviṣyati māreṇa vā mārakāyikābhirvā devatābhiḥ, sarvaguṇapāramitāṃ cānuprāpsyati| tatra ca bahūnāṃ sattvānāmarthaṃ kariṣyati| tāṃśca mama viṣayādatikrāmayiṣyati anyāṃśca anuttarāṃ samyaksaṃbodhimabhisaṃbudhya| yannvahamasyāntarāyaṃ kuryāmiti||



atha khalu māraḥ pāpīyāṃstān brāhmaṇagṛhapatikāṃstathā pratyutthāpayāmāsa, yathā te taṃ ghoṣaṃ nāśrauṣuḥ sadāpraruditasya bodhisattvasya mahāsattvasya-kaḥ puruṣeṇārthikaḥ, kaḥ puruṣeṇārthikaḥ, kaḥ puruṣaṃ kretumicchatīti| atha khalu sadāprarudito bodhisattvo mahāsattvo yadā ātmanaḥ krāyakaṃ na labhate, tadā ekāntaṃ gatvā prārodīt, aśrūṇi prāvartayat| evaṃ cāvocat-aho batāsmākaṃ durlabdhā lābhāḥ, ye vayamātmabhāvasyāpi krāyakaṃ na labhāmahe-yadvayamātmabhāvaṃ vikrīya dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkuryāmeti||



atha khalu śakrasya devānāmindrasyaitadabhūt-yannvahaṃ sadāpraruditaṃ bodhisattvaṃ mahāsattvaṃ tulayeyam-kiṃ nvayaṃ sadāprarudito bodhisattvo mahāsattvo'dhyāśayapratipanna ātmabhāvaparityāgaṃ prati dharmakāmatayā, uta neti| atha khalu śakro devānāmindro māṇavakaveṣamabhinirmāya yena sadāprarudito bodhisattvo mahāsattvaḥ, tenopasaṃkrāmati sma| upasaṃkramya sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat-kiṃ tvaṃ kulaputra dīnadīnamanā utkaṇṭhitamānaso'śrūṇi pravartayamānaḥ sthitaḥ? sadāpraruditastamevamāha-ahaṃ māṇavaka ātmānaṃ vikretukāmaḥ| asya cātmabhāvasya krāyakaṃ na labhe| taṃ māṇavakarūpī śakra āha-kasya punastvaṃ kulaputra arthāya ātmānaṃ vikretukāmaḥ? sadāpraruditastamāha-ahaṃ māṇavaka dharmakāmatayā imamātmānaṃ vikrīya dharmapūjāṃ kartukāmaḥ, āryaṃ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkartukāmaḥ| so'hamasyātmabhāvasya krāyakaṃ na labhe| tasya me etadabhūt-aho batāhamatyalpapuṇyaḥ, yo'hamasyātmabhāvasyāpi krāyakaṃ na labhe, yena taṃ vikrīya prajñāpāramitāyāḥ pūjāṃ kuryām, āryaṃ ca dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkuryāmiti| atha khalu māṇavakaḥ sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat-na khalu mama kulaputra puruṣeṇa kṛtyam|



api tu khalu punaḥ piturbhe yajño yaṣṭavyaḥ| tatra me puruṣasya hṛdayena kṛtyam, lohitena ca asthimajjayā ca| taddāsyasi tvaṃ krayeṇa? atha khalu sadāpraruditasya bodhisattvasya mahāsattvasyaitadabhūt-lābhā me paramasulabdhāḥ, pariniṣpannaṃ cātmabhāvaṃ jāne prajñāpāramitopāyakauśalye buddhadharmeṣu ca, yanmayāyaṃ māṇavakaḥ krāyako labdhaḥ hṛdayasya rudhirasya ca asthimajjāyāśceti| sa hṛṣṭacittaḥ kalyacittaḥ pramuditacittastaṃ māṇavakametadavocat-dāsyāmi māṇavaka yena yenaiva te iti ātmabhāvādarthaḥ| sa tametadavocat-kiṃ te kulaputra mūlyaṃ dadāmi? sa tametadavocat-yatte māṇavaka parityaktam, taddehīti|



atha khalu sadāprarudito bodhisattvo mahāsattvastīkṣṇaṃ śastraṃ gṛhītvā dakṣiṇaṃ bāhuṃ viddhvā lohitaṃ niḥsrāvayati sma| dakṣiṇaṃ coruṃ viddhvā nirmāṃsaṃ kṛtvā asthi bhettuṃ kuḍyamūlamupasaṃkrāmati sma| atha khalu anyatarā śreṣṭhidārakā upariṣṭātprāsādatalagatābhūt| sā adrākṣītsadāpraruditaṃ bodhisattvaṃ mahāsattvaṃ bāhuṃ viddhvā rudhiraṃ niḥsrāvya ūruṃ nirmāṃsaṃ kṛtvā asthi bhettuṃ kuḍyamūlamupasaṃkrāntam| tasyā etadabhūt-kiṃ nu khalvayaṃ kulaputra ātmanaivātmanaḥ īdṛśīṃ kāraṇāṃ kārayati? yannvahamenaṃ kulaputramupasaṃkramya paripṛccheyam| atha khalu sā śreṣṭhidārikā yena sadāprarudito bodhisattvo mahāsattvastenopasaṃkrāntā| upasaṃkramya sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat-kiṃ nu khalu tvaṃ kulaputra evaṃrūpāmātmanaḥ prāṇahāriṇīṃ kāraṇāṃ kārayasi? kiṃ cānena rudhireṇa kariṣyasi tvamasthimajjābhyāṃ ca? sadāprarudita āha-asya dārike māṇavakasyāntike idaṃ vikrīya prajñāpāramitāṃ pūjayiṣyāmi, āryaṃ ca dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkariṣyāmi||



atha khalu sā śreṣṭhidārikā sadāpraruditaṃ bodhisattvaṃ mahāsattvatadavocat-kā punaste kulaputra tato guṇajātirniṣpatsyate guṇaviśeṣo vā, yattvamātmano hṛdayaṃ rudhiraṃ cāsthimajjānaṃ ca vikrīya taṃ kulaputraṃ satkartukāmaḥ? sa tāṃ dārikāmetadavocat-sa dārike kulaputro'smākaṃ prajñāpāramitāmupāyakauśalyaṃ copadekṣyati| tatra ca vayaṃ śikṣiṣyāmahe| tatra vayaṃ śikṣamāṇāḥ sarvasattvānāṃ pratiśaraṇaṃ bhaviṣyāmaḥ| anuttarāṃ samyaksaṃbodhimabhisaṃbudhya suvarṇavarṇaṃ ca kāyaṃ pratilapsyāmahe| dvātriṃśacca mahāpuruṣalakṣaṇāni aśītiṃ cānuvyañjanāni vyāmaprabhatāṃ ca anantaraśmitāṃ ca mahāmaitrī ca mahākaruṇāṃ ca mahāmuditāṃ ca mahopekṣāṃ ca| catvāri vaiśāradyāni pratilapsyāmahe, catasraśca pratisaṃvidaḥ pratilapsyāmahe, aṣṭādaśa ca āveṇikabuddhadharmān pratilapsyāmahe, pañca ca abhijñāḥ, acintyāṃ ca śīlaviśuddhim, acintyāṃ ca samādhiviśuddhim, acintyāṃ ca prajñāviśuddhim, daśa ca tathāgatabalāni pratilapsyāmahe| anuttaraṃ ca buddhajñānamabhisaṃbhotsyāmahe| anuttaraṃ ca dharmaratnaṃ pratilapsyāmahe, yena ca sarvasattvānāṃ saṃvibhāgaṃ kariṣyāma iti||



atha khalu sā śreṣṭhidārikā sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat-āścaryaṃ kulaputra yāvadudārāḥ praṇītāścāmī tvayā dharmāḥ parikīrtitāḥ| ekaikasyāpi tāvatkulaputra evaṃrūpasya dharmasyārthāya gaṅgānadīvālukopamānapi kalpānātmabhāvāḥ parityaktavyā bhaveyuḥ, prāgeva bahūnāmarthāya ekaḥ| tathodārāḥ praṇītāścāmī tvayā dharmāḥ parikīrtitāḥ, yathā mamāpyete rocante kṣamante ca| api nu khalu punaḥ kulaputra yena yenaivārthena te kṛtyam, tattatte dāsyāmi suvarṇaṃ vā maṇīn vā muktāṃ vā rajataṃ vā vaidūryaṃ vā musāragalvaṃ vā lohitārkaṃ vā sphāṭikaṃ vā puṣpaṃ vā dhūpaṃ vā gandhaṃ vā mālyaṃ va vilepanaṃ vā cūrṇaṃ vā vastraṃ vā chatraṃ vā dhvajaṃ vā ghaṇṭāṃ vā patākāṃ vā dīpaṃ vā| tena tvaṃ taṃ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkariṣyasi| mā ca ātmana imāmevaṃrūpāṃ kāraṇāṃ kārṣīḥ| vayamapi tvayaiva sārdhaṃ gamiṣyāmaḥ, yenāryo dharmodgato bodhisattvo mahāsattvaḥ| vayamapi tvayaiva sārdhaṃ kuśalamūlānyavaropayiṣyāmaḥ, yaduta eṣāmevaṃrūpāṇāṃ dharmāṇāṃ pratilambhāyeti||



atha khalu śakro devānāmindro māṇavakaveṣamantardhāpayitvā svakenātmabhāvena sadāpraruditasya bodhisattvasya mahāsattvasya purato'sthāt, idaṃ cāvocat-sādhu sādhu kulaputra, yasya te iyamevaṃrūpā dṛḍhasamādānatā| evaṃrūpayā ca dharmārthikatayā pūrvakairapi tathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ pūrvaṃ bodhisattvacaryāṃ caradbhiḥ prajñāpāramitāmupāyakauśalyaṃ ca paripṛcchadbhiranuttarā ca samyaksaṃbodhirabhisaṃbuddhā, dharmaratnaṃ ca pratilabdham| tanna mama kulaputra hṛdayena kāryam, na rudhireṇa, nāsthimajjābhyām, api tu khalu punarahaṃ tvāmeva mīmāṃsitukāma ihāgataḥ| vṛṇīṣva kulaputra varam| kiyadrūpaṃ te varaṃ dāsyāmīti? sa tāmāha-anuttarān me śakra buddhadharmān dehīti| devendra āha-na mamātra kulaputra viṣaye viṣayitā| buddhānāṃ punarbhagavatāmatra viṣaye viṣayitā| anyaṃ varaṃ vṛṇīṣveti| sadāprarudita āha-alpotsukastvaṃ devendra bhava atra sthāne mamātmabhāvaparipūrimupādāya| svayamevāhamatra devendra satyādhiṣṭhānaṃ kariṣyāmi| yenāhaṃ satyena avinivartanīyo'nuttarāyāḥ samyaksaṃbodhervyākṛtastathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ, jñātaścāsmyaśāṭhyenādhyāśayena, tena devendra satyena satyavacanena mama yathāpaurāṇo'yamātmabhāvo bhavatu| atha khalu tatkṣaṇaṃ tallavaṃ tanmuhūrtaṃ sadāpraruditasya bodhisattvasya mahāsattvasya buddhānubhāvena āśayapariśuddhyā ca yathāpaurāṇo'sya kāyaḥ saṃsthito'bhūt, arogo nirupadravaśca| atha khalu śakro devānāmindro māraśca pāpīyān niṣpratibhānaḥ sadāpraruditasya bodhisattvasya mahāsattvasyottare pratibhānamapratipadyamānastatraivāntarhito'bhūt||



atha khalu sā śreṣṭhidārikā sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat-ehi tvaṃ kulaputra| yenāsmākaṃ niveśanam, tenopasaṃkrāma| ahaṃ te mātāpitṝṇāmantikāttaddhanaṃ dāpayiṣyāmi, yena tvaṃ tāṃ prajñāpāramitāṃ pūjayiṣyasi, taṃ cāryaṃ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkariṣyasi, yaduta dharmakāmatayā| atha khalu sadāprarudito bodhisattvo mahāsattvaḥ sārdhaṃ tayā śreṣṭhadārikayā yenāsyāḥ svakaṃ niveśanaṃ tenopasaṃkrāmati sma| upasaṃkramya dvāramūle'sthāt||



atha khalu sā śreṣṭhidārikā svakaṃ niveśanaṃ praviśya svāṃ mātaraṃ pitaraṃ caitadavocat-amba tāta daddhvaṃ hiraṇyaṃ suvarṇaṃ ratnāni maṇīn vastrāṇi puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākāḥ| nānāvidhāśca divyā vādyaprakṛtīrutsṛjata, māmapi sārdhamebhiḥ pañcabhirdārikāśatairyā mamopasthāyikā yuṣmabhireva dattāḥ| gamiṣyāmyahamapi sadāpraruditena bodhisattvena mahāsattvena sārdhaṃ dharmodgatasya bodhisattvasya mahāsattvasyāntikaṃ tasya pūjārthaṃ ca| so'smākaṃ dharmaṃ deśayiṣyati| tena vayaṃ buddhadharmān pratilapsyāmahe| atha khalu tau tasyā dārikāyā mātāpitarau tāṃ dārikāmetadavocatām-kaḥ punareṣa dārike sadāprarudito nāma bodhisattvo mahāsattvaḥ, kva vā sa etarhi tiṣṭhati? dārikā āha-eṣa kulaputro'smākameva niveśanadvāramūle'vasthitaḥ| eṣa ca kulaputro'dhyāśayena anuttarāṃ samyaksaṃbodhimabhisaṃboddhuṃ saṃprasthitaḥ, yaduta sarvasattvānaparimāṇataḥ saṃsāraduḥkhānmocayitukāmaḥ, sarvadharmakāmatayātmānaṃ vikrīya prajñāpāramitāṃ pūjayitukāmaḥ, āryaṃ ca dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkartukāmaḥ| tasya cātmabhāvasya kaṃcitkrāyakaṃ na labhate| alabhamānaḥ san duḥkhito durmanāḥ pradhyāyan dīnamanā aśrūṇi pravartayamānaḥ sthitaḥ| sa śakreṇa devānāmindreṇa māṇavakarūpamabhinirmāyoktaḥ-kiṃ tvaṃ kulaputra duḥkhī durmanāḥ pradhyāyan dīnamānaso'śrūṇi pravartayamānaḥ sthita iti? sa tamāha-ātmānaṃ vikretukāmo'ham| tasya ca krāyakaṃ na labhe| māṇavakarūpī śakrastamāha-kasya punastvaṃ kulaputra arthāyātmānaṃ vikretukāmaḥ? sadāpraruditenoktaḥ-prajñāpāramitāṃ pūjayiṣyāmi, āryaṃ ca dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkariṣyāmi yaduta dharmakāmatayā| tatra pratibaddhāśca me buddhadharmā iti| māṇavakarūpī śakrastamāha-na mama kulaputra tvayārthaḥ| api tu khalu punaḥ piturme yajño bhaviṣyati| tatra me puruṣasya hṛdayena rūdhireṇa asthimajjābhyāṃ ca kṛtyamiti|



tata eṣa kulaputro'viṣaṇṇamānasa āha-dāsyāmīti| sa tīkṣṇaṃ śastraṃ gṛhītvā ātmano bāhuṃ viddhvā lohitaṃ niḥsrāvya ūruṃ ca nirmāṃsaṃ kṛtvā asthi bhettuṃ kuḍyamūlamupasaṃkrāntaḥ ekānte sthitvā asthi bhittvā majjānaṃ ca dāsyāmīti| ahaṃ cainaṃ kulaputramupariṣṭātprāsādatalagatā kṣaradrudhiramadrākṣam| tasyā mamaitadabhūt-kiṃ nu khalvayaṃ puruṣa ātmanaivātmana evaṃrūpāṃ kāraṇāṃ kārayatīti? tamenamahamupasaṃkramyaivamavocam-kimarthaṃ tvayā kulaputra ātmanaivātmana evaṃ kṣaradrūdhiraṃ śarīraṃ vikṛtaṃ kṛtam? tata eṣa māmevamāha-asya dārike māṇavakasya lohitaṃ hṛdayamasthi majjānaṃ ca dāsyāmīti| tatkasya hetoḥ? na mamānyatkiṃciddhanaṃ saṃvidyate| daridro'smīti| tamenamahamevamavocam-kiṃ punastvaṃ tena dhanena kariṣyasīti? sa eṣa māmetadavocat-prajñāpāramitāṃ pūjayiṣyāmi, taṃ cāryaṃ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkariṣyāmi yaduta dharmakāmatayeti| tamenamahamevamavocam-kā punaste kulaputra tato guṇajātirbhaviṣyati guṇaviśeṣo veti? tataḥ so'cintyān me buddhaguṇān varṇayati saṃprakāśayati, aprameyāṃśca buddhadharmān-eṣāmevaṃrūpāṇāṃ buddhadharmāṇāṃ me tata āgamo bhaviṣyatīti| tasya me mahattaraṃ prītiprāmodyamutpannaṃ tānacintyān buddhaguṇān śrutvā|



evaṃ ca me'bhūt-āścaryaṃ yāvadduṣkarakārakaścāyaṃ kulaputro'tīva dharmakāmaśca, yo'yamevaṃrūpamātmanaḥ śarīrasya pīḍāsthānamutsahate| ayaṃ hi nāma kulaputro dharmakāmatayā ātmānaṃ parityajati| kasmādasmābhirdharmo na pūjayitavyaḥ? evaṃrūpeṣu ca sthāneṣu praṇidhānaṃ na kartavyaṃ syāt, yeṣāmasmākaṃ prabhūtā vipulāśca bhogāḥ saṃvidyante iti| sāhamenaṃ kulaputrametadavocam-mā mā tvaṃ kulaputra imāmevaṃrūpāmātmanaḥ prāṇahāriṇīṃ kāraṇāṃ kārṣīḥ| ahaṃ te prabhūtaprabhūtaṃ dhanamanupradāpayiṣyāmi yena tavārthaḥ| tena tvaṃ tamāryaṃ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ satkariṣyasi gurukariṣyasi| ahamapi tvayaiva sārdhaṃ yena dharmodgato bodhisattvo mahāsattvaḥ tenopasaṃkramiṣyāmi| ahamapi tasya kulaputrasya pūjāṃ kariṣyāmi| vayamapyevaṃrūpān dharmānniṣpādayiṣyāmo yaduta anuttarān buddhadharmān ye tvayā parikīrtitā iti| tanmāmamba tāta anujānīta| prabhūtaprabhūtaṃ ca me dhanaskandhaṃ daddhvam, yenāhametenaiva kulaputreṇa sārdhaṃ gatvā āryaṃ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ pūjayiṣyāmi||



atha khalu tau tasyā dārikāyā mātāpitarau tāṃ dārikāmetadavocatām-āścaryaṃ yāvadduṣkaraṃ ca tvametasya kulaputrasya sthānamācakṣe| ekāṃśenaiva te dharmā acintyāḥ, sarvalokaviśiṣṭāḥ sarvasattvasukhāvahāśca, yeṣāmeṣa kṛtaśaḥ kulaputro duṣkaraṃ sthānamevamutsahate| anujānīva āvāṃ tvāṃ dārike| āvayorapyavakāśaṃ kuru, yadāvāmapi gacchāvastvayaiva sārdhaṃ taṃ dharmodgataṃ bodhisattvaṃ mahāsattvaṃ draṣṭuṃ vandituṃ paryupāsituṃ pūjayituṃ ca||



atha khalu sā śreṣṭhidārikā dharmodgatasya bodhisattvasya mahāsattvasya pūjārthaṃ satkārārthaṃ ca prasthitāṃ svāṃ mātaraṃ pitaraṃ ca viditvā etadavocat-amba tāta evaṃ kuruta, yathā vadata| nāhaṃ kasyacitkuśalapakṣasyāntarāyaṃ karomi| ityuktvā evaṃ sā śreṣṭhidārikā dharmodgatasya bodhisattvasya mahāsattvasya pūjārthaṃ satkārārthaṃ ca prasthitā babhūva||



atha khalu sā śreṣṭhidārikā pañca rathaśatānyalaṃkārayāmāsa| tāni ca pañca dārikāśatānyalaṃkārayāmāsa| alaṃkṛtya nānāvarṇāni vicitrāṇi puṣpāṇi gṛhītvā nānāraṅgāṇi vastrāṇi puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākāśca gṛhītvā nānāratnāni ca vicitrāṇi nānāratnamayāni ca vicitrāṇi puṣpāṇi gṛhītvā prabhūtaprabhūtaṃ khādanīyaṃ bhojanīyaṃ svādanīyaṃ ca gṛhītvā ekaṃ rathaṃ sadāpraruditena bodhisattvena mahāsattvena sārdhamabhiruhya taiḥ pañcabhī rathaśataiḥ pañcadārikāśatābhirūḍhaiḥ parivṛttā puraskṛtā mahatā ca parivāreṇa mātāpitṛpūrvaṃgamā yena pūrvā dik tena prakrāntā| anupūrveṇa ca gacchan sadāprarudito bodhisattvo mahāsattvo'drākṣīddūrādeva tāṃ gandhavatīṃ nagarīṃ saptānāṃ ratnānāṃ citrāṃ darśanīyāṃ saptabhiḥ prākāraiḥ saptaratnamayairanuparikṣiptāṃ saptabhistoraṇaiḥ saptabhiḥ parikhābhiḥ saptabhistālapaṅktibhiranuparikṣiptāṃ dvādaśa yojanāni vistāreṇa dvādaśa yojanānyāyāmena ṛddhāṃ sphītāṃ ca kṣemāṃ ca subhikṣāṃ ca ākīrṇabahujanamanuṣyāṃ ca pañcabhirantarāpaṇavīthīśatairālekhyavicitracitrasadṛśairdarśanīyairnirviddhāṃ samasamairanutpīḍajanayugyayānasaṃkramaṇasthānasthāpitaiḥ sumāpitāṃ ca| madhye ca nagaraśṛṅgāṭakasya adrākṣīddharmodgataṃ bodhisattvaṃ mahāsattvaṃ dharmāsanagatamanekaśatayā parṣadā anekasahasrayā anekaśatasahasrayā parṣadā parivṛttaṃ puraskṛtaṃ dharmaṃ deśayantam|



sahadarśanenaiva ca tasya evaṃrūpaṃ sukhaṃ saṃpratilabhate sma tadyathāpi nāma prathamadhyānasamāpanno bhikṣurekāgreṇa manasikāreṇa| dṛṣṭvā cāsya etadabhūt-na mama pratirūpametadbhavet, yadahaṃ rathagata eva dharmodgataṃ bodhisattvaṃ mahāsattvamupasaṃkrāmeyam| yannvahaṃ rathādavatareyam| sa tato rathādavātarat| tānyapi pañca dārikāśatāni śreṣṭhidārikayā saha rathebhyo'vateruḥ| atha khalu sadāprarudito bodhisattvo mahāsattvaḥ śreṣṭhidārikāpūrvaṃgamaiḥ pañcabhirdārikāśataiḥ parivṛtaḥ puraskṛto'parimāṇapūjāvyūhena yena dharmodgato bodhisattvo mahāsattvaḥ tenopasaṃkrāmati sma||



tena khalu punaḥ samayena dharmodgatena bodhisattvena mahāsattvena prajñāpāramitāyāḥ kṛtaśaḥ saptaratnamayaṃ kūṭāgāraṃ kāritamabhūt lohitacandanālaṃkṛtaṃ muktājālaparikṣiptam| caturṣu kūṭāgārakoṇeṣu maṇiratnāni sthāpitāni, yāni pradīpakṛtyaṃ kurvanti sma| catasraśca dhūpaghaṭikā rūpamayyaścaturdiśamavasaktāḥ, yatra śuddhaṃ kṛṣṇāguru dhūpyate sma yaduta prajñāpāramitāyāḥ pūjārtham| tasya ca kūṭāgārasya madhye saptaratnamayaḥ paryaṅkaḥ prajñapto'bhūt| caturṇāṃ ratnānāṃ peḍā kṛtā, yatra prajñāpāramitā prakṣiptā suvarṇapaṭṭeṣu likhitā vilīnena vaidūryeṇa| tacca kūṭāgāraṃ nānācitrapaṭṭadāmabhiḥ pralambamānairalaṃkṛtamabhūt||



atha khalu sadāprarudito bodhisattvo mahāsattvaḥ sārdhaṃ śreṣṭhidārikāpūrvaṃgamaiḥ pañcadārikāśataiḥ taṃ kūṭāgāramadrākṣīdaparimāṇena pūjāvyūhena pratimaṇḍitam| anekāni ca tatra devatāsahasrāṇyadrākṣīt, śakraṃ ca devānāmindraṃ divyairmāndāravapuṣpairdivyaiścandanacūrṇairdivyaiśca suvarṇacūrṇairdivyaiśca rūpyacūrṇaistaṃ kūṭāgāramavakirantamabhyavakirantamabhiprakirantam| divyāni ca vādyānyaśrauṣīt| dṛṣṭvā śrutvā ca sadāprarudito bodhisattvo mahāsattvaḥ śakraṃ devānāmindrametadavocat-kimarthaṃ tvaṃ devendra anekairdevatāsahasraiḥ sārdhamidaṃ ratnamayaṃ kūṭāgāraṃ divyairmāndāravaiḥ puṣpairdivyaiścandanacūrṇairdivyaiḥ suvarṇacūrṇairdivyaiśca rūpyacūrṇairavakirasi abhyavakirasi abhiprakirasi? imāni ca divyāni vādyāni devairuparyantarīkṣe pravāditāni? evamukte śakro devānāmindraḥ sadāpraruditaṃ bodhisattvaṃ mahāsattvametadavocat-na tvaṃ kulaputra jānīṣe? eṣā hi sā prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ mātā pariṇāyikā, yatra śikṣamāṇā bodhisattvā mahāsattvāḥ sarvaguṇapāramitānugatān sarvabuddhadharmān sarvākārajñatāṃ ca kṣipramanuprāpnuvantīti|



evamukte sadāprarudito bodhisattvo mahāsattvaḥ śakraṃ devānāmindrametadavocat-kvāsau kauśika prajñāpāramitā, yā bodhisattvānāṃ mahāsattvānāṃ mātā pariṇāyikā? śakra āha-eṣā kulaputra asya kūṭāgārasya madhye suvarṇapaṭṭeṣu vilīnena vaidūryeṇa likhitvā āryeṇa dharmodgatena bodhisattvena mahāsattvena saptabhirmudrābhirmudrayitvā sthāpitā| sā na sukarā asmābhistava darśayitum| atha khalu sadāprarudito bodhisattvo mahāsattvaḥ sārdhaṃ śreṣṭhidārikāpramukhai pañcabhirdārikāśataiḥ samagrībhūtaiḥ, yānyanena puṣpāṇi gṛhītāni mālyadāmāni ca vastraratnāni ca dhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākāśca suvarṇarūpyamayāni ca puṣpāṇi, taiḥ prajñāpāramitāyāḥ pūjāmakārṣuḥ, anyatarānyataraṃ ca tataḥ pratyaṃśaṃ sthāpayāmāsuḥ yaduta dharmodgatasya bodhisattvasya mahāsattvasya satkārāya||



atha khalu sadāprarudito bodhisattvo mahāsattvastāni ca śreṣṭhidārikāpramukhāni pañca dārikāśatāni puṣpadhūpamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ suvarṇarūpyamayaiśca puṣpairdivyaiśca vādyaiḥ prajñāpāramitāṃ pūrvaṃ pūjayitvā yena dharmodgato bodhisattvo mahāsattvastenopasaṃkramya dharmodgataṃ bodhisattvaṃ mahāsattvaṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiścandanacūrṇaiḥ suvarṇarūpyamayaiśca puṣpairavākiran abhyavākiran abhiprākiran, divyāni ca vādyāni saṃpravādayati sma dharmapūjāmevopādāya||



atha khalu tāni puṣpāṇi dharmodgatasya bodhisattvasya mahāsattvasyopariṣṭānmūrdhni puṣpakūṭāgāraṃ prātiṣṭhan| tāni ca nānāvarṇāni puṣpāṇi suvarṇarūpyamayāni ca puṣpāṇi vihāyasi vitānamiva sthitāni| tānyapi cīvarāṇi vastraratnāni ca antarīkṣe nānāratnamayo'bhramaṇḍapa iva saṃsthito'bhūt| adrākṣītkhalu sadāprarudito bodhisattvo mahāsattvastāni ca pañca dārikāśatāni śreṣṭhidārikāpramukhāni dharmodgatasya bodhisattvasya mahāsattvasyedamevaṃrūpamṛddhiprātihāryam| dṛṣṭvā ca punareṣāmetadabhūt-āścaryaṃ yāvanmaharddhikaścāyaṃ dharmodgato bodhisattvo mahāsattvo yāvanmahānubhāvo yāvanmahaujaskaḥ| bodhisattvacaryāmeva tāvaccarato'sya kulaputrasyaivaṃrūpā ṛddhivikurvaṇā, kiṃ punaryadāyamanuttarāṃ samyaksaṃbodhimabhisaṃbuddho bhaviṣyatīti||



atha khalu tāni śreṣṭhidārikāpūrvaṃgamāni pañca dārikāśatāni dharmodgate bodhisattve mahāsattve spṛhāmutpādya sarvāstāḥ samagrībhūtā adhyāśayena anuttarāyāṃ samyaksaṃbodhau cittamutpādayāmāsuḥ, evaṃ cāvocan-anena vayaṃ kuśalamūlena anāgate'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā bhavema| bodhisattvacaryāṃ ca vayaṃ carantya eteṣāmeva dharmāṇāṃ lābhinyo bhavema, yeṣāṃ dharmāṇāmayaṃ dharmodgato bodhisattvo mahāsattvo lābhī| evameva ca prajñāpāramitāṃ satkuryāma gurukuryāma, yathāyaṃ dharmodgato bodhisattvo mahāsattvaḥ satkaroti gurukaroti| bahujanasya ca saṃprakāśayema yathāyaṃ dharmodgato bodhisattvo mahāsattvaḥ saṃprakāśayati| evameva ca prajñāpāramitayā upāyakauśalyena ca samanvāgatā bhavema| pariniṣpadyemahi ca yathāyaṃ dharmodgato bodhisattvo mahāsattvaḥ prajñāpāramitayā upāyakauśalyena ca samanvāgataḥ pariniṣpannaśca||



atha khalu sadāprarudito bodhisattvo mahāsattvastāni ca śreṣṭhidārikāpramukhāni pañca dārikāśatāni prajñāpāramitāṃ pūjayitvā dharmodgataṃ ca bodhisattvaṃ mahāsattvaṃ satkṛtya dharmodgatasya bodhisattvasya mahāsattvasya pādau śirasābhivandya ekānte sagauravāḥ sapratīkṣāḥ prāñjalīn kṛtvātiṣṭhan| ekānte sthitaśca sadāprarudito bodhisattvo mahāsattvo dharmodgataṃ bodhisattvaṃ mahāsattvametadavocat-ihāhaṃ kulaputra prajñāpāramitāṃ gaveṣamāṇo'raṇyagato nirghoṣamaśrauṣam-gaccha kulaputra pūrvāṃ diśam| tataḥ prajñāpāramitāṃ śroṣyasīti| so'haṃ samyak taṃ nirghoṣaṃ śrutvā yena pūrvā dik tena saṃprasthitaḥ| tasya me etadabhūt-samyak ca mayā nirghoṣaḥ śrutaḥ| na ca mayā sa nirghoṣaḥ paripṛṣṭaḥ -kiyaddūraṃ mayā gantavyam, kasya vā antikātprajñāpāramitāṃ śroṣyāmi lapsye veti| tasya me mahaddaurmanasyamabhūt|



so'haṃ tena daurmanasyena mahatīmutkaṇṭhāṃ paritapanaṃ cāpanno'bhūvam| tasminneva pṛthivīpradeśe saptarātriṃdivānyatināmayāmi utkaṇṭhitaḥ| nāhārasamudācāramutpādayāmi| api tu prajñāpāramitāmeva manasi karomi-kiyaddūraṃ mayā gantavyam, kuto vā prajñāpāramitāṃ lapsye śravaṇāya? na ca mayā sa nirghoṣaḥ paripṛṣṭaḥ iti| tato me tathāgatavigrahaḥ purataḥ prādurbhūtaḥ| sa māmevamāha-gaccha kulaputra itaḥ pañcabhiryojanaśatairanupūrveṇa gandhavatī nāma nagarī| tatra drakṣyasi dharmodgataṃ bodhisattvaṃ mahāsattvaṃ prajñāpāramitāṃ deśayantaṃ prakāśayantamiti| tato'haṃ mahatodāreṇa prītiprāmodyena samanvāgataḥ| so'haṃ tenaiva mahatodāreṇa prītiprāmodyena sphuṭastataḥ pṛthivīpradeśānna calitaḥ, tava ca prajñāpāramitāṃ deśayataḥ śṛṇomi| tasya me śṛṇvato bahūni samādhimukhāni prādurbhūtāni| tatra sthitaṃ māṃ daśadiglokadhātusthitā buddhā bhagavantaḥ samāśvāsayanti, sādhukāraṃ ca dadati-sādhu sādhu kulaputra, ete samādhayaḥ prajñāpāramitānirjātāḥ, yatra sthitairasmābhiḥ sarvabuddhadharmāḥ pariniṣpāditā iti| te māṃ tathāgatāḥ sādhu ca suṣṭhu ca saṃdarśya samādāpya samuttejya saṃpraharṣya antarhitāḥ| ahaṃ ca tataḥ samādhervyutthitaḥ|



tasya me etadabhūt-kuto nu te tathāgatā āgatāḥ, kva vā te tathāgatā gatā iti ? tasya ca me etadabhūt-āryo dharmodgato bodhisattvo mahāsattvo dhāraṇīpratilabdhaḥ pañcābhijñaḥ pūrvajinākṛtādhikāro'varopitakuśalamūlaḥ, prajñāpāramitāyāṃ upāyakauśalye ca suśikṣitaḥ| sa me enamarthaṃ yathāvadvicariṣyati, yataste tathāgatā āgatā yatra vā te tathāgatā gatā iti| so'haṃ tasya tathāgatavigrahasya nirghoṣaṃ śrutvā yathānuśiṣṭaṃ yena pūrvāṃ dik tena saṃprasthitaḥ| āgacchaṃścāhaṃ dūrata evāryamadrākṣaṃ dharmaṃ deśayantam| sahadarśanācca mamedṛśaṃ sukhaṃ prādurabhūt, tadyathāpi nāma prathamadhyānasamāpannasya bhikṣorekāgramanasikārasya | so'haṃ tvāṃ kulaputra pṛcchāmi-kutaste tathāgatā āgatāḥ, kutra te tathāgatā gatā iti ? deśaya me kulaputra teṣāṃ tathāgatānāmāgamanaṃ gamanaṃ ca| yathā vayaṃ teṣāṃ tathāgatānāmāgamanaṃ gamanaṃ ca jānīma, avirahitāśca bhavema tathāgatadarśaneneti ||



āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ sadāpraruditaparivarto nāma triṃśattamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project